UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8264
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti / (1.1)
Par.?
sarvaḥ sarvau sarve / (1.2)
Par.?
viśvaḥ viśvau viśve / (1.8)
Par.?
ubhaśabdasya sarvanāmatve prayojanam sarvanāmnas tṛtīyā ca iti / (1.16)
Par.?
ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati / (1.17)
Par.?
ubhayasmai / (1.19)
Par.?
ubhayasmāt / (1.20)
Par.?
ubhayasmin / (1.22)
Par.?
ḍatara ḍatama / (1.23)
Par.?
katara katama / (1.24)
Par.?
katarasmai katamasmai / (1.25)
Par.?
anyatarasmai / (1.31)
Par.?
tvaśabdo 'nyavācī svarabhedād dviḥ paṭhitaḥ / (1.32)
Par.?
ekaḥ udāttaḥ / (1.33)
Par.?
dvitīyo 'nudāttaḥ / (1.34)
Par.?
kecit takārāntam ekaṃ paṭhanti / (1.35)
Par.?
tva tvat iti dvāv api ca anudāttau iti smaranti / (1.36)
Par.?
nema nemasmai / (1.37)
Par.?
vakṣyamāṇena jasi vibhāṣā bhavati / (1.38)
Par.?
neme nemāḥ iti / (1.39)
Par.?
sama samasmai / (1.40)
Par.?
kathaṃ yathāsaṅkhyam anudeśaḥ samānām same deśe yajeta iti / (1.41)
Par.?
samasya sarvaśabdaparyāyasya sarvanāmasaṃjñeṣyate na sarvatra / (1.42)
Par.?
sima simasmai / (1.43)
Par.?
pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām / (1.44)
Par.?
svam ajñātidhanākhyāyām / (1.45)
Par.?
antaraṃ bahiryogopasaṃvyānayoḥ / (1.46)
Par.?
tyad tad yad etad idam adas eka dvi yuṣmad / (1.47)
Par.?
asmad bhavatu kim / (1.48)
Par.?
sarvanāmapradeśāḥ sarvanāmnaḥ smai ity evamādayaḥ // (1.50)
Par.?
Duration=0.060958862304688 secs.