Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gṛhastha, householder

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
vakṣye saṃkarajātyādigṛhasthādividhiṃ param / (1.2) Par.?
viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām // (1.3) Par.?
jāto 'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato 'pi vā / (2.1) Par.?
māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ // (2.2) Par.?
śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ / (3.1) Par.?
brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā // (3.2) Par.?
śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ / (4.1) Par.?
kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca // (4.2) Par.?
śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam / (5.1) Par.?
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate // (5.2) Par.?
asatsantastu vai jñeyāḥ pratilomānulomajāḥ / (6.1) Par.?
jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi vā // (6.2) Par.?
vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cottarāvaram / (7.1) Par.?
karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī // (7.2) Par.?
dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu / (8.1) Par.?
śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ // (8.2) Par.?
prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam / (9.1) Par.?
hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ // (9.2) Par.?
vedārthānadhigacchecca śāstrāṇi vividhāni ca / (10.1) Par.?
yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī // (10.2) Par.?
snātvā devānpitṝṃś caiva tarpayedarcayettathā / (11.1) Par.?
vedānatha purāṇāni setihāsāni śaktitaḥ // (11.2) Par.?
japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet / (12.1) Par.?
balikarmasvadhāhomasvādhyāyātithisatkriyāḥ // (12.2) Par.?
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ / (13.1) Par.?
devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret // (13.2) Par.?
annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet / (14.1) Par.?
annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam // (14.2) Par.?
svādhyāyamanvahaṃ kuryānna paceccānnamātmane / (15.1) Par.?
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ // (15.2) Par.?
saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam / (16.1) Par.?
prāṇāgnihotravidhināśnīyād annam akutsayan // (16.2) Par.?
mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam / (17.1) Par.?
āpośānenopariṣṭādadhastāccaiva bhujyate // (17.2) Par.?
anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā / (18.1) Par.?
atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ // (18.2) Par.?
apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā / (19.1) Par.?
satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca // (19.2) Par.?
āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca / (20.1) Par.?
pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ // (20.2) Par.?
priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ / (21.1) Par.?
adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ // (21.2) Par.?
mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ / (22.1) Par.?
parapākarucirna syādanindyāmantraṇādṛte // (22.2) Par.?
vākpāṇipādacāpalyaṃ varjayec cātibhojanam / (23.1) Par.?
śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet // (23.2) Par.?
ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ / (24.1) Par.?
upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ // (24.2) Par.?
kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam / (25.1) Par.?
brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ // (25.2) Par.?
vṛddhārtānāṃ samādeyaḥ panthā vai bhāravāhinām / (26.1) Par.?
ijyādhyayanadānāni vaiśyasya kṣattriyasya ca // (26.2) Par.?
pratigraho 'dhiko vipre yājanādhyāpane tathā / (27.1) Par.?
pradhānaṃ kṣattriye karma prajānāṃ paripālanam // (27.2) Par.?
kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam / (28.1) Par.?
śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet // (28.2) Par.?
ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ / (29.1) Par.?
damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam // (29.2) Par.?
ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā / (30.1) Par.?
traivārṣikādhikānno yaḥ sa somaṃ pātumarhati // (30.2) Par.?
syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām / (31.1) Par.?
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā // (31.2) Par.?
kartavyāgrahaṇeṣṭiś ca cāturmāsyāni yatnataḥ / (32.1) Par.?
eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ // (32.2) Par.?
hīnakalpaṃ na kurvīta sati dravye phalapradam / (33.1) Par.?
caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāta // (33.2) Par.?
yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet / (34.1) Par.?
kusūtakumbhīdhānyo vā tryāhikaḥ śvastano 'pi vā // (34.2) Par.?
jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ / (35.1) Par.?
na svādhyāyavirodhyarthamīheta na yatastataḥ // (35.2) Par.?
rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā / (36.1) Par.?
dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet // (36.2) Par.?
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ / (37.1) Par.?
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // (37.2) Par.?
apriyaṃ na vadejjātu brahmasūtrī vinītavān / (38.1) Par.?
devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ // (38.2) Par.?
na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu / (39.1) Par.?
na pratyagnyarkagosomasandhyāmbustrīdvijanmanām // (39.2) Par.?
nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām / (40.1) Par.?
na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca // (40.2) Par.?
ṣṭhīvanāsṛkśakṛnmūtraviṣāṇy apsu na saṃkṣipet / (41.1) Par.?
pādau pratāpayennāgnau na cainamabhilaṅghayet // (41.2) Par.?
pibennāñjalinā toyaṃ na śayānaṃ prabodhayet / (42.1) Par.?
nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet // (42.2) Par.?
viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / (43.1) Par.?
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // (43.2) Par.?
nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit / (44.1) Par.?
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // (44.2) Par.?
adhyāyānāmupākarma śrāvaṇyāṃ śravaṇena vā / (45.1) Par.?
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca // (45.2) Par.?
pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā / (46.1) Par.?
jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ // (46.2) Par.?
anadhyāyastryahaṃ prete śiṣyartviggurubandhuṣu / (47.1) Par.?
upākarmaṇi cotsarge svaśākhaśrotriye mṛte // (47.2) Par.?
sandhyāgarjitanirghātabhūkampolkānipātane / (48.1) Par.?
samāpya vedaṃ dyuniśamāraṇyakamadhītya ca // (48.2) Par.?
pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake / (49.1) Par.?
ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // (49.2) Par.?
paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ / (50.1) Par.?
kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye // (50.2) Par.?
śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane / (51.1) Par.?
amedhyaśavaśūdrāntyaśmaśānapatitāntike // (51.2) Par.?
deśe 'śucāvātmani ca vidyutstanitasaṃplave / (52.1) Par.?
bhuktvārdrapāṇirambho 'ntarardharātre 'timārute // (52.2) Par.?
digdāhe pāṃsuvarṣeṣu sandhyānīhārabhītiṣu / (53.1) Par.?
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate // (53.2) Par.?
kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe / (54.1) Par.?
saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ // (54.2) Par.?
vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam / (55.1) Par.?
nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca // (55.2) Par.?
viprāhikṣattriyātmāno nāvajñeyāḥ kadācana / (56.1) Par.?
dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet // (56.2) Par.?
śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet / (57.1) Par.?
na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet // (57.2) Par.?
ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret / (58.1) Par.?
mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī // (58.2) Par.?
pañca piṇḍān anuddhṛtya na snāyātparavāriṣu / (59.1) Par.?
snāyān nadīprasravaṇadevakhātahradeṣu ca // (59.2) Par.?
varjayetparaśayyādi na cāśnīyādanāpadi / (60.1) Par.?
kadaryabaddhacorāṇāṃ tathā cānamnikasya ca // (60.2) Par.?
vaiṇābhiśastavārdhuṣyagaṇikāgaṇadīkṣiṇām / (61.1) Par.?
cikitsakāturakruddhaklībaraṅgopajīvinām // (61.2) Par.?
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām / (62.1) Par.?
śāstravikrayiṇaścaiva strījitagrāmayājinām // (62.2) Par.?
nṛśaṃsarājarajakakṛtaghnavadhajīvinām / (63.1) Par.?
piśunānṛtinoścaiva somavikrayiṇastathā // (63.2) Par.?
bandināṃ svarṇakārāṇāmannameṣāṃ kadācana / (64.1) Par.?
na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam // (64.2) Par.?
bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam / (65.1) Par.?
udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet // (65.2) Par.?
goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ / (66.1) Par.?
śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ // (66.2) Par.?
bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet / (67.1) Par.?
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam // (67.2) Par.?
asnehā api godhūmayavagorasavikriyāḥ / (68.1) Par.?
auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet // (68.2) Par.?
kravyādapakṣidātyūhaśukamāṃsāni varjayet / (69.1) Par.?
sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān // (69.2) Par.?
vṛthā kṛsarasaṃyāvapāyasāpūpaśaṣkulīḥ / (70.1) Par.?
kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān // (70.2) Par.?
cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ / (71.1) Par.?
vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet // (71.2) Par.?
palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret / (72.1) Par.?
śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk // (72.2) Par.?
vasetsa narake ghore dināni paśuromataḥ / (73.1) Par.?
saṃmitāni durācāro yo hantyavidhinā paśūn / (73.2) Par.?
māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim // (73.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ // (74.1) Par.?
Duration=0.22361302375793 secs.