Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam / (1.2) Par.?
amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam // (1.3) Par.?
dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ / (2.1) Par.?
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ // (2.2) Par.?
śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ / (3.1) Par.?
agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā // (3.2) Par.?
vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ / (4.1) Par.?
svasrīya ṛtvig ajāmātāyajyaśvaśuramātulāḥ // (4.2) Par.?
triṇāciketadauhitraśiṣyasambandhibāndhavāḥ / (5.1) Par.?
karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ // (5.2) Par.?
pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ / (6.1) Par.?
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā // (6.2) Par.?
avakīrṇyāda yo ye ca ye cācāravivarjitāḥ / (7.1) Par.?
avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana // (7.2) Par.?
nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ / (8.1) Par.?
ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet // (8.2) Par.?
yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ / (9.1) Par.?
dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak // (9.2) Par.?
mātāmahānāmapyevaṃ tantraṃ vā vaiśvadevikam / (10.1) Par.?
hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi // (10.2) Par.?
āvāhya tadanujñāto viśvadevāsa ityṛcā / (11.1) Par.?
yavairannaṃ vikīryātha bhājane sapavitrake // (11.2) Par.?
śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā / (12.1) Par.?
yā divyā iti mantreṇa hasteṣveva viniṣkṣipet // (12.2) Par.?
gandhodake tathā dīpamālyadāmapradīpakam / (13.1) Par.?
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam // (13.2) Par.?
dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn / (14.1) Par.?
āvāhya tadanujñāto japed āyan tu nas tataḥ // (14.2) Par.?
yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat / (15.1) Par.?
dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ // (15.2) Par.?
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ / (16.1) Par.?
agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam // (16.2) Par.?
kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat / (17.1) Par.?
hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ // (17.2) Par.?
yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ / (18.1) Par.?
dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam // (18.2) Par.?
kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet / (19.1) Par.?
savyāhṛtiṃ ca gāyattrīṃ madhuvātety ṛcastathā // (19.2) Par.?
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ / (20.1) Par.?
annamiṣṭaṃ haviṣyaṃ ca dadyād akrodhanotvaraḥ // (20.2) Par.?
ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā / (21.1) Par.?
annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca // (21.2) Par.?
tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt / (22.1) Par.?
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ // (22.2) Par.?
ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat / (23.1) Par.?
mātāmahānām apyevaṃ dadyādācamanaṃ tataḥ // (23.2) Par.?
svasti vācyaṃ tato dadyādakṣayyodakameva ca / (24.1) Par.?
dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet // (24.2) Par.?
vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām / (25.1) Par.?
viprairastu svadhetyukto bhūmau siñcettato jalam // (25.2) Par.?
prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat / (26.1) Par.?
dātāro no 'bhivardhantāṃ vedāḥ santatireva ca // (26.2) Par.?
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti / (27.1) Par.?
ity utkrotkrā priyā vācaḥ praṇipatya visarjayet // (27.2) Par.?
vāje vāje iti prītyā pitṛpūrvaṃ visarjanam / (28.1) Par.?
yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ // (28.2) Par.?
pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet / (29.1) Par.?
pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam // (29.2) Par.?
brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha / (30.1) Par.?
evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhānapi // (30.2) Par.?
yajet tadadhi karkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ / (31.1) Par.?
ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam // (31.2) Par.?
āvāhanāgnaukaraṇarahitaṃ tvapasavyavat / (32.1) Par.?
upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet // (32.2) Par.?
abhiraṇyatāṃ prabūyād bruyustebhiratāḥ sma ha / (33.1) Par.?
gandho dakatilair miśraṃ kuryātpātracatuṣṭayam // (33.2) Par.?
arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet / (34.1) Par.?
yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret // (34.2) Par.?
etatsapiṇḍīkaraṇamekoddiṣṭaṃ striyā api / (35.1) Par.?
arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet // (35.2) Par.?
tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ / (36.1) Par.?
piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā // (36.2) Par.?
haviṣyānnena vai māsaṃ pāyasena tu vatsaram / (37.1) Par.?
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ // (37.2) Par.?
aiṇarauravavārāhaśāśamāṃsair yathākramam / (38.1) Par.?
māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ // (38.2) Par.?
dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ / (39.1) Par.?
pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet // (39.2) Par.?
śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate / (40.1) Par.?
svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā // (40.2) Par.?
putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham / (41.1) Par.?
pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā // (41.2) Par.?
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim / (42.1) Par.?
dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā // (42.2) Par.?
aśvānāyuśca vidhivadyaḥ śrāddhaṃ samprayacchati / (43.1) Par.?
kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān // (43.2) Par.?
vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ / (44.1) Par.?
āyuḥ prajā dhanaṃ vidyāṃ svargamokṣasukhāni ca // (44.2) Par.?
prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ // (45.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ // (46.1) Par.?
Duration=0.26587700843811 secs.