Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Durgā, against possession, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8360
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
vināyakopasṛṣṭasya lakṣaṇāni nibodhata / (1.2) Par.?
svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati // (1.3) Par.?
vimanā viphalārambhaḥ saṃsadity animittataḥ / (2.1) Par.?
rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī // (2.2) Par.?
nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam / (3.1) Par.?
gaurasarṣapakalkena sājyenotsāritasya tu // (3.2) Par.?
sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā / (4.1) Par.?
bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān // (4.2) Par.?
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥkṣipet / (5.1) Par.?
yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt // (5.2) Par.?
carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā / (6.1) Par.?
sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ smṛtam // (6.2) Par.?
tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te / (7.1) Par.?
bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ // (7.2) Par.?
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ / (8.1) Par.?
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani // (8.2) Par.?
lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā / (9.1) Par.?
snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu // (9.2) Par.?
juhuyānmūrdhani kuśānsavyena parigṛhya ca / (10.1) Par.?
mitaścasamitaścaiva tathā śālakaṭaṅkaṭau // (10.2) Par.?
kuṣmāṇḍo rājaputraśca ante svāhāsamanvitaiḥ / (11.1) Par.?
dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ // (11.2) Par.?
kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca / (12.1) Par.?
puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi // (12.2) Par.?
mūlakaṃ pūrikāpūpaṃ tathaivauṇḍerakastrajaḥ / (13.1) Par.?
dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam // (13.2) Par.?
etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ / (14.1) Par.?
ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ // (14.2) Par.?
dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ / (15.1) Par.?
kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm // (15.2) Par.?
rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me / (16.1) Par.?
putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me // (16.2) Par.?
brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ / (17.1) Par.?
vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā / (17.2) Par.?
śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā // (17.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.056872129440308 secs.