Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8365
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vihitasyānanuṣṭhānānninditasya ca sevanāt / (1.1) Par.?
anigrahāccendriyāṇāṃ naraḥ patanamṛcchati // (1.2) Par.?
tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye / (2.1) Par.?
evamasyāntarātmā ca lokaścaiva prasaditi // (2.2) Par.?
lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ / (3.1) Par.?
prāyaścittamakurvāṇāḥ paścāttāpavivarjitāḥ // (3.2) Par.?
narakānyānti pāpā vai mahārauravarauravān / (4.1) Par.?
tāmisraṃ lohaśaṅkuṃ ca pūtigandhasamākulam // (4.2) Par.?
haṃsābhaṃ lohitodaṃ ca saṃjīvananadīpatham / (5.1) Par.?
mahānilayakākolam andhatāmisravāpanam // (5.2) Par.?
avīciṃ kumbhīpākaṃ ca yānti pāpā hyapuṇyataḥ / (6.1) Par.?
brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ // (6.2) Par.?
gurunindā vedanindā brahmahatyāsame hyubhe / (7.1) Par.?
niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca // (7.2) Par.?
rajasvalāmukhāsvādaḥ surāpānasamāni tu / (8.1) Par.?
aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam // (8.2) Par.?
sakhibhāryākumārīṣu svayoniṣvantyajāsu ca / (9.1) Par.?
sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam // (9.2) Par.?
pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api / (10.1) Par.?
mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā // (10.2) Par.?
ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ / (11.1) Par.?
chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā // (11.2) Par.?
govadho vrātyatāsteyamṛṇānāṃ ca parikriyā / (12.1) Par.?
anāhitāgnitāpaṇyavikrayaḥ parivedanam // (12.2) Par.?
bhṛtyācādhyayanādānaṃ bhṛtakādhyāpanaṃ tathā / (13.1) Par.?
pāradāryaṃ pārivittyaṃ vārddhuṣyaṃ lavaṇakriyā // (13.2) Par.?
sachūdraviṭkṣatrabandhor ninditārthopajīvitā / (14.1) Par.?
nāstikyaṃ vratalopaśca śūlyaṃ gośveva vikrayaḥ // (14.2) Par.?
pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ / (15.1) Par.?
kanyāyā dūṣaṇaṃ caiva parivindakayājanam // (15.2) Par.?
kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam / (16.1) Par.?
ātmano 'rthe kriyārambho madyapastrīniṣevaṇam // (16.2) Par.?
svādhyāyāgnisutatyāgo bāndhavatyāga eva ca / (17.1) Par.?
asacchāstrābhigamanaṃ bhāryātmaparivikrayaḥ // (17.2) Par.?
upapāpāni coktāni prāyaścittaṃ nibodhata / (18.1) Par.?
śiraḥ kapāladhvajavān bhikṣāśī karma vedayan // (18.2) Par.?
brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt / (19.1) Par.?
lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum // (19.2) Par.?
majjāntāṃ juhuyādvāpi svasvamantrairyathākramam / (20.1) Par.?
śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca // (20.2) Par.?
nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā / (21.1) Par.?
araṇye niyato juptvā triḥ kṛtvo vedasaṃhitām // (21.2) Par.?
sarasvatīṃ vā saṃsevyaṃ dhanaṃ pātre samarpayet / (22.1) Par.?
yāgasthakṣattraviḍghāt caredbrahmahaṇo vratam // (22.2) Par.?
garbhahā vā yathāvarṇaṃ tathātreyīniṣūdanam / (23.1) Par.?
cared vratam ahatvāpi ghātanārthamupāgataḥ // (23.2) Par.?
dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret / (24.1) Par.?
surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ // (24.2) Par.?
agnivarṇaṃ ghṛtaṃ vāpi cīravāsā jaṭī bhavet / (25.1) Par.?
vrataṃ brahmahaṇaḥ kuryātpunaḥ saṃskāramarhati // (25.2) Par.?
retoviṇmūtrapānācca surāpā brāhmaṇī tathā / (26.1) Par.?
patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī // (26.2) Par.?
svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā / (27.1) Par.?
karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ // (27.2) Par.?
ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ / (28.1) Par.?
śayane sārdhamāyasyā yoṣitā nibhṛtaṃ svapet // (28.2) Par.?
ucchedya liṅgaṃ vṛṣaṇaṃ nairṛtyāmutsṛjoddiśi / (29.1) Par.?
prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ // (29.2) Par.?
cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām / (30.1) Par.?
pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ // (30.2) Par.?
goṣṭheśayo go'nugāmī gopradānena śudhyati / (31.1) Par.?
upapātakaśuddhiḥ syāccāndrāyaṇavratena ca // (31.2) Par.?
payasā vāpi māsena parākeṇāpi vā punaḥ / (32.1) Par.?
ṛṣabhaikaṃ sahasraṃ gā dadyāt kṣatravadhe pumān // (32.2) Par.?
brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret / (33.1) Par.?
vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām // (33.2) Par.?
ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa / (34.1) Par.?
apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret // (34.2) Par.?
mārjāragodhānakulapaśumaṇḍūkaghātanāt / (35.1) Par.?
pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret // (35.2) Par.?
gaje nīlānvṛṣānpañca śuke vatsaṃ dvihāyanam / (36.1) Par.?
kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ // (36.2) Par.?
vṛkṣagulmalatāvīrucchedane japyamṛkśatam / (37.1) Par.?
avakīrṇo bhaved gatvā brahmacārī ca yoṣitam // (37.2) Par.?
gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati / (38.1) Par.?
madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca // (38.2) Par.?
kṛcchratrayaṃ guruḥ kuryānmriyet prahito yadi / (39.1) Par.?
pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati // (39.2) Par.?
ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet / (40.1) Par.?
kriyamāṇopakāre ca mṛte vipre na pātakam // (40.2) Par.?
mahāpāpopapāpābhyāṃ yo 'bhiśasto mṛṣā param / (41.1) Par.?
abbhakṣo māsamāsīta sa jāpī niyatendriyaḥ // (41.2) Par.?
aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret / (42.1) Par.?
trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet // (42.2) Par.?
goṣṭhe vasanbrahmacārī māsamekaṃ payovratī / (43.1) Par.?
gāyattrījapyanirato mucyate 'satpratigrahāt // (43.2) Par.?
triḥ kṛcchramācaredvrātyayājako 'pi carannapi / (44.1) Par.?
vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān // (44.2) Par.?
prāṇāyāmatrayaṃ kuryātkharayānoṣṭrayānagaḥ / (45.1) Par.?
nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam // (45.2) Par.?
guruṃ tvaṃkṛtya huṃkṛtya vipraṃ nirjitya vādataḥ / (46.1) Par.?
prasādya taṃ ca munayastato hyupavaseddinam // (46.2) Par.?
vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane / (47.1) Par.?
deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ // (47.2) Par.?
prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ / (48.1) Par.?
garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam // (48.2) Par.?
eṣa grahāntike doṣaḥ tasmāttāṃ dūtaras tyajet / (49.1) Par.?
vikhyātadoṣaḥ kurvīta guroranumataṃ vratam // (49.2) Par.?
asaṃvikhyātadoṣastu rahasyaṃ vratamācaret / (50.1) Par.?
trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam // (50.2) Par.?
antarjale viśuddhe ca dattvā gāṃ ca payasvinīm / (51.1) Par.?
lomabhyaḥ svāheti ṛcā divasaṃ mārutāśanaḥ // (51.2) Par.?
jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ / (52.1) Par.?
trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ // (52.2) Par.?
surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ / (53.1) Par.?
sahasraśīrṣājapyena mucyate gurutalpagaḥ // (53.2) Par.?
prāṇāyāmaśataṃ kuryāt sarvapāpāpanuttaye / (54.1) Par.?
oṅkārābhiyutaṃ somasalilaprāśanācchuciḥ // (54.2) Par.?
kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśane dvijaḥ / (55.1) Par.?
ajñānakṛtapāpasya nāśaḥ sandhyātraye kṛte // (55.2) Par.?
rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ / (56.1) Par.?
vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam // (56.2) Par.?
na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ / (57.1) Par.?
japtvā sahasragāyattrīṃ śucir brahmahaṇād ṛte // (57.2) Par.?
brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā / (58.1) Par.?
ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ // (58.2) Par.?
snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ / (59.1) Par.?
tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ // (59.2) Par.?
pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam / (60.1) Par.?
jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret // (60.2) Par.?
pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ / (61.1) Par.?
saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ // (61.2) Par.?
parṇodumbararājīvabilvapatrakuśodakaiḥ / (62.1) Par.?
pratyekaṃ pratyahābhyastaiḥ parṇakṛcchra udāhṛtaḥ // (62.2) Par.?
taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet / (63.1) Par.?
ekarātropavāsaśca taptakṛcchraśca pāvanaḥ // (63.2) Par.?
ekabhaktena naktena tathaivāyācitena ca / (64.1) Par.?
upavāsena cakana pādakṛcchra udāhṛtaḥ // (64.2) Par.?
yathā kathañcittriguṇaḥ prājāpatyo 'yamucyate / (65.1) Par.?
ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt // (65.2) Par.?
kṛcchrātikṛcchraṃ payasā divasānekaviṃśatim / (66.1) Par.?
dvādaśāhopavāsaiśca parākaḥ samudāhṛtaḥ // (66.2) Par.?
piṇyākācāmatakrāmbusaktūnāṃ prativāsaram / (67.1) Par.?
ekaikamupavāsaśca kṛcchraḥ saumyo 'yamucyate // (67.2) Par.?
eṣāṃ trirātramabhyāsādekaikaṃ syādyathākramāt / (68.1) Par.?
tulāpuruṣa ityeṣa jñeyaḥ pañcadaśāhikaḥ // (68.2) Par.?
tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān / (69.1) Par.?
ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret // (69.2) Par.?
yathākathañcitpiṇḍānāṃ catvāriṃśacchatadvayam / (70.1) Par.?
māsenaivopabhuñjīta cāndrāyaṇamathāparam // (70.2) Par.?
kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret / (71.1) Par.?
pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet // (71.2) Par.?
anādiṣṭeṣu pāpeṣu śuddhiścāndrāyaṇena tu / (72.1) Par.?
dharmārtho yaścaredetaccandrasyaiti salokatām // (72.2) Par.?
kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute // (73.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ // (74.1) Par.?
Duration=0.27309513092041 secs.