Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8366
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ / (1.2) Par.?
ūnadvivarṣaṃ nikhanenna kuryād udakaṃ tataḥ // (1.3) Par.?
ā śmaśānādanuvrajya itarairjñātibhiryutaḥ / (2.1) Par.?
yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā // (2.2) Par.?
sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat / (3.1) Par.?
saptamāddaśamādvāpi jñātayo 'bhyupayānty apaḥ // (3.2) Par.?
apa naḥ śośucad aghamanena pitṛdiṅmukhāḥ / (4.1) Par.?
evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ // (4.2) Par.?
kāmodakāḥ putrasakhisvasrīyaśvaśurartvijaḥ / (5.1) Par.?
nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ // (5.2) Par.?
pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ / (6.1) Par.?
na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā // (6.2) Par.?
surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ / (7.1) Par.?
tato na roditavyaṃ hi tvanityā jīvasaṃsthitiḥ // (7.2) Par.?
kriyā kāryā yathāśakti tato gacchedgṛhānprati / (8.1) Par.?
vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // (8.2) Par.?
ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān / (9.1) Par.?
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // (9.2) Par.?
praveśanādikaṃ karma pretasaṃsparśanādapi / (10.1) Par.?
īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt // (10.2) Par.?
krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak / (11.1) Par.?
piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam // (11.2) Par.?
jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye / (12.1) Par.?
vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ // (12.2) Par.?
ā dantajanmanaḥ sadyaḥ ā cūḍaṃ naiśikī smṛtā / (13.1) Par.?
trirātram ā vratādeśād daśarātram ataḥ param // (13.2) Par.?
trirātraṃ daśarātraṃ vā śāvamāśaucamucyate / (14.1) Par.?
ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi // (14.2) Par.?
antarā janmamaraṇe śeṣāhobhirviśudhyati / (15.1) Par.?
daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca // (15.2) Par.?
triṃśaddināni ca tathā bhavati pretasūtakam / (16.1) Par.?
ahastvadattakanyāsu bāleṣu ca viśodhanam // (16.2) Par.?
gurvantevāsyanūcānamātulaśrotriyeṣu ca / (17.1) Par.?
anauraseṣu putreṣu bhāryāsvanyagatāsu ca // (17.2) Par.?
nivāsarājani tathā tadahaḥ śuddhikāram / (18.1) Par.?
hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām // (18.2) Par.?
viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ / (19.1) Par.?
satrivratibrahmacāridātṛbrahmavidāṃ tathā // (19.2) Par.?
dāne vivāhe yajñe ca saṃgrāme deśaviplave / (20.1) Par.?
āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // (20.2) Par.?
kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ / (21.1) Par.?
paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ // (21.2) Par.?
akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt / (22.1) Par.?
kṣātreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ // (22.2) Par.?
phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam / (23.1) Par.?
tilaudanarasakṣāramadhu lākṣā śṛtaṃ haviḥ // (23.2) Par.?
vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam / (24.1) Par.?
eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca // (24.2) Par.?
piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet / (25.1) Par.?
dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ // (25.2) Par.?
lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ / (26.1) Par.?
hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ // (26.2) Par.?
kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā / (27.1) Par.?
bubhukṣitas tryaṃ sthitvā dṛṣṭvā vṛttivivarjitam / (27.2) Par.?
rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca // (27.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.080466985702515 secs.