Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam / (1.2) Par.?
rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam // (1.3) Par.?
sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ / (2.1) Par.?
nāsadbhirihalokāya paralokāya vā hitam // (2.2) Par.?
varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam / (3.1) Par.?
virodhaṃ saha mitreṇa saṃprītiṃ śatrusevinā // (3.2) Par.?
mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca / (4.1) Par.?
duṣṭānāṃ saṃprayogeṇa paṇḍito 'pyavasīdati // (4.2) Par.?
brāhmaṇaṃ bāliśaṃ kṣatram ayoddhāraṃ viśaṃ jaḍam / (5.1) Par.?
śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet // (5.2) Par.?
kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ / (6.1) Par.?
kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ // (6.2) Par.?
kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ / (7.1) Par.?
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ // (7.2) Par.?
kāleṣu harate vīryaṃ kāle garbhe ca vartate / (8.1) Par.?
kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet // (8.2) Par.?
kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate / (9.1) Par.?
sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca // (9.2) Par.?
nītisāraṃ surendrāya imamūca bṛhaspatiḥ / (10.1) Par.?
sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam // (10.2) Par.?
rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam / (11.1) Par.?
aśvamedhena yaṣṭavyaṃ mahāpātakanāśanam // (11.2) Par.?
uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha satkathām / (12.1) Par.?
alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati // (12.2) Par.?
parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam / (13.1) Par.?
paraveśmani vāsaṃ ca na kurvīta kadācana // (13.2) Par.?
paro 'pi hitavābandhur bandhur apyahitaḥ paraḥ / (14.1) Par.?
ahito dehajo vyādhirhitamāraṇyamauṣadham // (14.2) Par.?
sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ / (15.1) Par.?
tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate // (15.2) Par.?
sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati / (16.1) Par.?
sā bhāryā yā priyaṃ brūte sa putro yastu jīvati // (16.2) Par.?
sa jīvati guṇā yasya dharmo yasya sa jīvati / (17.1) Par.?
guṇadharmavihīno yo niṣphalaṃ tasya jīvanam // (17.2) Par.?
sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā / (18.1) Par.?
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā // (18.2) Par.?
nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī / (19.1) Par.?
alpabhuktālpabhāṣī ca satataṃ maṅgalairyutā // (19.2) Par.?
satataṃ dharmabahulā satataṃ ca patipriyā / (20.1) Par.?
satataṃ priyavakrī ca satataṃ tvṛtukāminī // (20.2) Par.?
etadādikriyāyuktā sarvasaubhāgyavardhinī / (21.1) Par.?
yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ // (21.2) Par.?
yasya bhāryā virūpākṣī kaśmalā kalahapriyā / (22.1) Par.?
uttarottaravādā syā sā jarā na jarā jarā // (22.2) Par.?
yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī / (23.1) Par.?
kukriyā tyaktalajjā ca sā jarā na jarā jarā // (23.2) Par.?
yasya bhāryā guṇajñā ca bhartāramanugāminī / (24.1) Par.?
alpālpena tu saṃtuṣṭā sā priyā na priyā priyā // (24.2) Par.?
duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ / (25.1) Par.?
sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ // (25.2) Par.?
tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam / (26.1) Par.?
kuru puṇyamahorātraṃ smara nityamanityatām // (26.2) Par.?
vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā / (27.1) Par.?
krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā // (27.2) Par.?
saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime / (28.1) Par.?
utpadyate daivavaśātkadācidveśyāsu rāgo na bhavetkadācit // (28.2) Par.?
bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca / (29.1) Par.?
dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ // (29.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ // (30.1) Par.?
Duration=0.18304181098938 secs.