Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8369
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi / (1.2) Par.?
ātmānaṃ satataṃ rakṣeddārairapi dhanairapi // (1.3) Par.?
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / (2.1) Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (2.2) Par.?
varaṃ hi narake vāso na tu duścarite gṛhe / (3.1) Par.?
narakātkṣīyate pāpaḥ kugṛhānna nivartate // (3.2) Par.?
calatyekena pādena tiṣṭhatyekena buddhimān / (4.1) Par.?
na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet // (4.2) Par.?
tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet / (5.1) Par.?
tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet // (5.2) Par.?
arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena / (6.1) Par.?
rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena // (6.2) Par.?
adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ / (7.1) Par.?
arthairvihīnasya padacyutasya bhavatyakāle svajano 'pi śatruḥ // (7.2) Par.?
āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim / (8.1) Par.?
bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim // (8.2) Par.?
vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ / (9.1) Par.?
puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ // (9.2) Par.?
lubdhamarthapradānena ślāghyam añjalikarmaṇā / (10.1) Par.?
mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam // (10.2) Par.?
sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ / (11.1) Par.?
itareḥ khādyapānena mānadānena paṇḍitāḥ // (11.2) Par.?
uttamaṃ praṇipātena śaṭhaṃ bhedena yojayet / (12.1) Par.?
nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ // (12.2) Par.?
yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan / (13.1) Par.?
anupraviśya medhāvī kṣipramātmavaśaṃ nayet // (13.2) Par.?
nadīnāṃ ca nakhīnāṃ ca śṛṅgiṇāṃ śastrapāṇinām / (14.1) Par.?
viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca // (14.2) Par.?
arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca / (15.1) Par.?
vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // (15.2) Par.?
hīnadurjanasaṃsarga atyantavirahādaraḥ / (16.1) Par.?
sneho 'nyagehavāsaśca nārīsacchīlanāśanam // (16.2) Par.?
kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ / (17.1) Par.?
kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ // (17.2) Par.?
ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ / (18.1) Par.?
kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān // (18.2) Par.?
suhṛtsvajanabandhurna buddhiryasya na cātmani / (19.1) Par.?
yasminkarmaṇi siddhe 'pi na dṛśyeta phalodayaḥ / (19.2) Par.?
vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret // (19.3) Par.?
yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ / (20.1) Par.?
na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet // (20.2) Par.?
dhanasya yasya rājato bhayaṃ na cāsti caurataḥ / (21.1) Par.?
mṛtaṃ ca yanna mucyate samarjayasva taddhanam // (21.2) Par.?
yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ / (22.1) Par.?
kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam // (22.2) Par.?
saṃcitaṃ nihitaṃ dravyaṃ parāmṛśyaṃ muhurmuhuḥ / (23.1) Par.?
ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam // (23.2) Par.?
nagnā vyasanino rūkṣāḥ kapālāṅkitapāṇayaḥ / (24.1) Par.?
darśayantīha lokasya adātuḥ phalamīdṛśam // (24.2) Par.?
śikṣayanti ca yācante dehīti kṛpaṇā janāḥ / (25.1) Par.?
avastheyamadānasya mā bhūdevaṃ bhavānapi // (25.2) Par.?
saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate / (26.1) Par.?
tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate // (26.2) Par.?
na devebhyo na viprebhyo bandhubhyo naiva cātmane / (27.1) Par.?
kadaryasya dhanaṃ yāti tvagnitaskararājasu // (27.2) Par.?
atikleśena ye 'pyarthā dharmasyātikrameṇa ca / (28.1) Par.?
arervā praṇipātena mā bhūtaste kadācana // (28.2) Par.?
vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā / (29.1) Par.?
vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ prapañcatā // (29.2) Par.?
taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam / (30.1) Par.?
pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam // (30.2) Par.?
durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ / (31.1) Par.?
tāḍitā mārdavaṃ yānti na te satkārabhājanam // (31.2) Par.?
jānīyātpreṣaṇe bhṛtyānbāndhavānvyasanāgame / (32.1) Par.?
mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye // (32.2) Par.?
strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā / (33.1) Par.?
ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ // (33.2) Par.?
na svapnena jayennidrāṃ na kāmena striyaṃ jayet / (34.1) Par.?
na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet // (34.2) Par.?
samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ / (35.1) Par.?
vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate // (35.2) Par.?
brahmacarye 'pi vaktavyaṃ prāptaṃ manmathaceṣṭitam / (36.1) Par.?
hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ praklidyate striyāḥ // (36.2) Par.?
suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam / (37.1) Par.?
yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi śaunaka // (37.2) Par.?
nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādike ca / (38.1) Par.?
toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ // (38.2) Par.?
nadī pātayate kūlaṃ nārī pātayate kulam / (39.1) Par.?
nārīṇāṃ ca nadīnāṃ ca svacchandā lalitā gatiḥ // (39.2) Par.?
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / (40.1) Par.?
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ // (40.2) Par.?
na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām / (41.1) Par.?
sukhānāṃ ca sutānāṃ ca jīvitasya varasya ca // (41.2) Par.?
rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena / (42.1) Par.?
na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena // (42.2) Par.?
svakarmadharmārjitajīvitānāṃ śāstreṣu dāreṣu sadā ratānām / (43.1) Par.?
jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām // (43.2) Par.?
mano'nukūlāḥ pramadā rūpavatyaḥ svalaṃkṛtāḥ / (44.1) Par.?
vasaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ // (44.2) Par.?
na dānena na mānena nārjavena na savayā / (45.1) Par.?
na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ // (45.2) Par.?
śanairvidyā śanairthāḥ śanaiḥ parvatamāruhet / (46.1) Par.?
śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ // (46.2) Par.?
śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam / (47.1) Par.?
śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam // (47.2) Par.?
ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ / (48.1) Par.?
te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti // (48.2) Par.?
paṭhane bhojane cittaṃ na kuryācchāstrasevakaḥ / (49.1) Par.?
sudūramapi vidyārtho vrajedgaruḍavegavān // (49.2) Par.?
ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ / (50.1) Par.?
te vṛddhabhāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam // (50.2) Par.?
tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam / (51.1) Par.?
dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ // (51.2) Par.?
ākārair iṅgitairgatyā ceṣṭayā bhāṣitena ca / (52.1) Par.?
netravakravikārābhyāṃ lakṣyate 'ntargataṃ manaḥ // (52.2) Par.?
anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ / (53.1) Par.?
udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam // (53.2) Par.?
arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca / (54.1) Par.?
yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca // (54.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ // (55.1) Par.?
Duration=0.22171807289124 secs.