Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, subhāṣita

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
yo dhruvāṇi parityajya hyadhruvāṇi niṣevate / (1.2) Par.?
dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca // (1.3) Par.?
vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste / (2.1) Par.?
na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ // (2.2) Par.?
bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ / (3.1) Par.?
vibhave dānaśaktiśca nālpasya tapasaḥ phalam // (3.2) Par.?
agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham / (4.1) Par.?
ratiputraphalā dārā dattabhuktaphalaṃ dhanam // (4.2) Par.?
varayetkulajāṃ prājño virūpāmapi kanyakām / (5.1) Par.?
surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana // (5.2) Par.?
arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ / (6.1) Par.?
ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret // (6.2) Par.?
havirduṣṭakuladvāhyaṃ bālādapi subhāṣitam / (7.1) Par.?
amedhyātkāñcanaṃ grāhyaṃ strīratnaṃ duṣkulādapi // (7.2) Par.?
viṣādapyamṛtaṃ grāhyamamedhyādapi kāñcanam / (8.1) Par.?
nīcādapyuttamāṃ vidyāṃ strīratnaṃ duṣkulādapi // (8.2) Par.?
na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit / (9.1) Par.?
na kulaṃ nirmalaṃ tatra strījano yatra jāyate // (9.2) Par.?
kule niyojayedbhaktaṃ putraṃ vidyāsu yojayet / (10.1) Par.?
vyasane yojayecchatrumiṣṭaṃ dharme niyojayet // (10.2) Par.?
sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca / (11.1) Par.?
na hi cūḍāmaṇiḥ pāde śobhate vai kadācana // (11.2) Par.?
cūḍāmaṇiḥ samudro 'gnirghaṇṭā cākhaṇḍamambaram / (12.1) Par.?
athavā pṛthivīpālo mūrdhni pāde pramādataḥ // (12.2) Par.?
kusumastabakasyeva dve gatī tu manasvinaḥ / (13.1) Par.?
mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane // (13.2) Par.?
kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate / (14.1) Par.?
na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā // (14.2) Par.?
vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām / (15.1) Par.?
nārīpuruṣatoyānāmantaraṃ mahadantaram // (15.2) Par.?
kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ / (16.1) Par.?
adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva // (16.2) Par.?
na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam / (17.1) Par.?
vīro vā paranirdiṣṭaṃ na sahedbhīmaniḥsvanam // (17.2) Par.?
yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām / (18.1) Par.?
na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām // (18.2) Par.?
sakṛdduṣṭaṃ ca yo mitraṃ punaḥ saṃdhātumicchati / (19.1) Par.?
sa mṛtyumeva gṛhṇīyādgarbhamaśvatarī yathā // (19.2) Par.?
śatrorapatyāni priyaṃvadāni nopekṣitavyāni budhairmanuṣyaiḥ / (20.1) Par.?
tānyeva kāleṣu vipatkarāṇi viṣasya pātrāṇyapi dāruṇāni // (20.2) Par.?
upakāragṛhītena śatruṇā śatrumuddharet / (21.1) Par.?
pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam // (21.2) Par.?
apakāraparānnityaṃ cintayenna kadācana / (22.1) Par.?
svayameva patiṣyanti kūlajātā iva drumāḥ // (22.2) Par.?
anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ / (23.1) Par.?
bhavanti te vināśāya daivāyattasya vai sadā // (23.2) Par.?
kāryakālocitā pāpā matiḥ saṃjāyate hi vai / (24.1) Par.?
sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate // (24.2) Par.?
dhanaprayogakāryeṣu tathā vidyāgameṣu ca / (25.1) Par.?
āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet // (25.2) Par.?
dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ / (26.1) Par.?
pañca yatra na vidyante na kuryāttatra saṃsthitim // (26.2) Par.?
lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā / (27.1) Par.?
pañca yatra na vidyante na tatra divasaṃ vaset // (27.2) Par.?
kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ / (28.1) Par.?
ete yatra na vidyante tatra vāsaṃ na kārayet // (28.2) Par.?
naikatra pariniṣṭhāsti jñānasya kila śaunaka / (29.1) Par.?
sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit // (29.2) Par.?
na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit / (30.1) Par.?
jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān // (30.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ // (31.1) Par.?
Duration=0.16789817810059 secs.