Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, subhāṣita

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8371
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam / (1.2) Par.?
sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet // (1.3) Par.?
rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ / (2.1) Par.?
nirjitya parasainyāni kṣitaṃ dharmeṇa pālayet // (2.2) Par.?
puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet / (3.1) Par.?
mālākāra ivāraṇye na yathāṅgārakārakaḥ // (3.2) Par.?
dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate / (4.1) Par.?
pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet // (4.2) Par.?
nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ / (5.1) Par.?
evaṃ rāṣṭraṃ prayogeṇa pīḍyamānaṃ na vardhate // (5.2) Par.?
tasmātsarvaprayatnena pṛthivīm anupālayet / (6.1) Par.?
pālakasya bhavedbhūmiḥ kīrtirāyuryaśo balam // (6.2) Par.?
abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ / (7.1) Par.?
prajāḥ pālayituṃ śaktaḥ pārthivo vijitendriyaḥ // (7.2) Par.?
aiśvaryamadhruvaṃ prāpya rājā dharme matiṃ caret / (8.1) Par.?
kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam // (8.2) Par.?
satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ / (9.1) Par.?
kintu vai vanitāpāṅgabhaṅgilolaṃ hi jīvitam // (9.2) Par.?
vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre / (10.1) Par.?
āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit // (10.2) Par.?
niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā / (11.1) Par.?
mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena // (11.2) Par.?
mātṛvatparadāreṣu paradravyeṣu loṣṭavat / (12.1) Par.?
ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ // (12.2) Par.?
etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ / (13.1) Par.?
yadeṣāṃ sarvakāryeṣu vaco na pratihanyate // (13.2) Par.?
etadarthaṃ hi kurvanti rājāno dhanasañcayam / (14.1) Par.?
rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye // (14.2) Par.?
oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate / (15.1) Par.?
sa rājā vardhate yogādvyādhibhiśca na badhyate // (15.2) Par.?
asamarthāśca kurvanti munayo dravyasañcayam / (16.1) Par.?
kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ // (16.2) Par.?
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ / (17.1) Par.?
yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ // (17.2) Par.?
tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca / (18.1) Par.?
te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ // (18.2) Par.?
andhā hi rājā bhavati yastu śāstravivarjitaḥ / (19.1) Par.?
andhaḥ paśyati cāreṇa śāstrahīno na paśyati // (19.2) Par.?
yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ / (20.1) Par.?
indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi // (20.2) Par.?
yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ / (21.1) Par.?
jitā tena samaṃ bhūpaiścaturabdhirvasundharā // (21.2) Par.?
laṅghayecchāstrayuktāni hetuyuktāni yāni ca / (22.1) Par.?
sahi naśyati vai rājā iha loke paratra ca // (22.2) Par.?
manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ / (23.1) Par.?
samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet // (23.2) Par.?
dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ / (24.1) Par.?
praviśya vadanaṃ rāhoḥ kiṃ nodati punaḥ śaśī // (24.2) Par.?
dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva / (25.1) Par.?
saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ // (25.2) Par.?
gandharvavidyāmālokya vādyaṃ ca gaṇikāgaṇān / (26.1) Par.?
dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ // (26.2) Par.?
kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ / (27.1) Par.?
sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam // (27.2) Par.?
cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet / (28.1) Par.?
mānave śrotriye caiva bhṛtyavarge sadaiva hi // (28.2) Par.?
līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ / (29.1) Par.?
śāsane sarvadā kṣipraṃ ripubhiḥ paribhūyate // (29.2) Par.?
huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ / (30.1) Par.?
vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca / (30.2) Par.?
līlāsukhāni bhogyāni tyajediha mahīpatiḥ // (30.3) Par.?
sukhapravṛttaiḥ sādhyantai śatravo vigrahe sthitaiḥ // (31.1) Par.?
udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ / (32.1) Par.?
ṣaḍvidho yasya utsāhastasya devo 'pi śaṅkate // (32.2) Par.?
udyogena kṛte kārye siddhir yasya na vidyate / (33.1) Par.?
daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā // (33.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ // (34.1) Par.?
Duration=0.1644458770752 secs.