Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
bhṛtyā bahuvidhā jñeyā uttamādhamamadhyamāḥ / (1.2) Par.?
niyoktavyā yathārheṣu trividheṣveva karmasu // (1.3) Par.?
bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ / (2.1) Par.?
tamimaṃ sampravakṣyāmi ye yathākathitaṃ kila // (2.2) Par.?
yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ / (3.1) Par.?
tathā caturbhirbhṛtakaṃ parīkṣayed vatena śīlena kalena karmaṇā // (3.2) Par.?
kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ / (4.1) Par.?
rūpavānsuprasannaśca kośādhyakṣo vidhīyate // (4.2) Par.?
mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ / (5.1) Par.?
balābalaparijñātā senādhyakṣo vidhīyate // (5.2) Par.?
iṅgitākāratattvajño balavān priyadarśanaḥ / (6.1) Par.?
apramādī pramāthī ca pratīhāraḥ sa ucyate // (6.2) Par.?
medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ / (7.1) Par.?
sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ // (7.2) Par.?
buddhimānmatimāṃścaiva paracittopalakṣakaḥ / (8.1) Par.?
krūro yathoktavādī ca eṣa dūto vidhīyate // (8.2) Par.?
samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ / (9.1) Par.?
śauryavīryaguṇopeto dharmādhyakṣo vidhīyate // (9.2) Par.?
pitṛpaitāmaho dakṣaḥ śāstrajñaḥ satyavācakaḥ / (10.1) Par.?
śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate // (10.2) Par.?
āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ / (11.1) Par.?
āyuḥśīlaguṇopeto vaidya eva vidhīyate // (11.2) Par.?
vedavedāṅgatattvajño japahomaparāyaṇaḥ / (12.1) Par.?
āśīrvādaparo nityameṣa rājapurohitaḥ // (12.2) Par.?
lekhakaḥ pāṭhakaścaiva gaṇakaḥ pratirodhakaḥ / (13.1) Par.?
ālasyayuktaś ced rājā karma saṃvarjayetsadā // (13.2) Par.?
dvijihvamudvegakaraṃ krūramekāntadāruṇam / (14.1) Par.?
khalasyāheśca vadanamapakārāya kevalam // (14.2) Par.?
durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san / (15.1) Par.?
maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ // (15.2) Par.?
akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate / (16.1) Par.?
viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe // (16.2) Par.?
tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam / (17.1) Par.?
ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate // (17.2) Par.?
śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca / (18.1) Par.?
prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti // (18.2) Par.?
nirālasyāḥ susaṃtuṣṭāḥ pratibodhakāḥ / (19.1) Par.?
sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ // (19.2) Par.?
kṣāntistayavihīnaśca krūrabuddhiśca nindakaḥ / (20.1) Par.?
dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ / (20.2) Par.?
aśakto bhayabhītaśca rājñā tyaktavya eva saḥ // (20.3) Par.?
susandhānāni cāstrāṇi śastrāṇi vividhāni ca / (21.1) Par.?
durge praveśitavyāni tataḥ śatruṃ nipātayet // (21.2) Par.?
ṣaṇmāsamatha varṣaṃ vā sandhiṃ kuryānnarādhipaḥ / (22.1) Par.?
paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet // (22.2) Par.?
mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ / (23.1) Par.?
ayaśaścārthanāśaśca narake caiva pātanam // (23.2) Par.?
yat kiṃcit kurute karma śubhaṃ vā yadi vāśubham / (24.1) Par.?
tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ // (24.2) Par.?
tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane / (25.1) Par.?
niyojayeddhi satataṃ gobrāhmaṇahitāya vai // (25.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ // (26.1) Par.?
Duration=0.16194915771484 secs.