Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8373
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet / (1.2) Par.?
paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ // (1.3) Par.?
sadbhirāsīta satataṃ sadbhiḥ kurvīta saṃgatim / (2.1) Par.?
sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiṃcid ācaret // (2.2) Par.?
paṇḍitaiśca virnātaiśca dharmaśaiḥ satyavādibhiḥ / (3.1) Par.?
bandhastho 'pi tiṣṭhecca na tu rājye khalaiḥ saha // (3.2) Par.?
sāvaśeṣāṇi kāryāṇi kuvatrarthe yujyate / (4.1) Par.?
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // (4.2) Par.?
madhuheva duhet sāraṃ kusumaṃ ca na ghātayet / (5.1) Par.?
vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ // (5.2) Par.?
yathākrameṇa puṣpebhyaścinute madhu ṣaṭpadaḥ / (6.1) Par.?
tathā vittam upādāya rājā kurvīta sañcayam // (6.2) Par.?
valmīkaṃ madhujālaṃ ca śuklaṇkṣe tu candramāḥ / (7.1) Par.?
rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate // (7.2) Par.?
arjitasya kṣayaṃ dṛṣṭā sampradattasya sañcayam / (8.1) Par.?
avandhyaṃ divasaṃ kuryād dānādhyayanakarmasu // (8.2) Par.?
vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ / (9.1) Par.?
akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam // (9.2) Par.?
satyena rakṣyate dharmo vidyā yogena rakṣyate / (10.1) Par.?
mṛjayā rakṣyate pātraṃ kulaṃ śalina rakṣyate // (10.2) Par.?
varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam / (11.1) Par.?
varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam // (11.2) Par.?
bhāgyakṣayeṣu kṣīyante nopabhogena sampadaḥ / (12.1) Par.?
pūrvārjite hi sukṛte na naśyanti kadācana // (12.2) Par.?
viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ / (13.1) Par.?
nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam // (13.2) Par.?
ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ / (14.1) Par.?
te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā // (14.2) Par.?
brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe / (15.1) Par.?
rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe // (15.2) Par.?
dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye / (16.1) Par.?
dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe // (16.2) Par.?
mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ / (17.1) Par.?
kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā // (17.2) Par.?
yena yena yathā yadvatpurā karma suniścitam / (18.1) Par.?
tattadevāntarā bhuṅkte svayamāhitamātmanā // (18.2) Par.?
ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham / (19.1) Par.?
garbhaśayyāmupādāya bhuṅkte vai paurvadaihikam // (19.2) Par.?
na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe / (20.1) Par.?
na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi // (20.2) Par.?
dugastrikūṭaḥ parikhā samudro rakṣāṃsi yodhāḥ paramā ca vṛttiḥ / (21.1) Par.?
śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ // (21.2) Par.?
yasminvayasi yatkāle yaddivā yacca vā niśi / (22.1) Par.?
yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā // (22.2) Par.?
gacchanti cāntarikṣe vā praviśanti mahītale / (23.1) Par.?
dhārayanti diśaḥ sarvā nādattamupalabhyate // (23.2) Par.?
purādhītā ca yā vidyā purā dattaṃ ca yaddhanam / (24.1) Par.?
purā kṛtāni karmāṇi hyagre dhāvanti dhāvataḥ // (24.2) Par.?
karmāṇyatra pradhānāni samyagṛkṣe śubhagrahe / (25.1) Par.?
vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam // (25.2) Par.?
sthūlajaṅgho yadā rāmaḥ śabdagāmī ca lakṣmaṇaḥ / (26.1) Par.?
ghanakeśī yadā sītā trayaste duḥkhabhājanam // (26.2) Par.?
na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā / (27.1) Par.?
svayaṃ kṛtena gacchanti svayaṃ baddhāḥ svakarmaṇā // (27.2) Par.?
karmajanyaśarīreṣu rogāḥ śarīramānasāḥ / (28.1) Par.?
śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ // (28.2) Par.?
anyathā śāstragarbhiṇyā dhiyā dhīro 'rthamīhate / (29.1) Par.?
svāmivatprākkṛtaṃ karma vidadhāti tadanyathā // (29.2) Par.?
bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham / (30.1) Par.?
tasyāntasyām avasthāyāṃ bhuṅkte janmani janmani // (30.2) Par.?
anīkṣamāṇo 'pi naro videśastho 'pi mānavaḥ / (31.1) Par.?
svakarmapātavātena nīyate yatra tatphalam // (31.2) Par.?
prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ / (32.1) Par.?
ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām // (32.2) Par.?
sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati / (33.1) Par.?
naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate // (33.2) Par.?
nālpā bhavati sadvidyā dīyamānāpi vardhate / (34.1) Par.?
kūpasthamiva pānīyaṃ bhavatyeva bahūdakam // (34.2) Par.?
ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ / (35.1) Par.?
dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt // (35.2) Par.?
annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ / (36.1) Par.?
tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam // (36.2) Par.?
sarveṣāmeva śaucānāmannaśaucaṃ viśiṣyate / (37.1) Par.?
yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ // (37.2) Par.?
satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ / (38.1) Par.?
sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam // (38.2) Par.?
yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ / (39.1) Par.?
satyaṃ hi vacanaṃ yasya so 'śvamedhādviśiṣyate // (39.2) Par.?
mṛttikānāṃ sahasreṇa codakānāṃ śatena hi / (40.1) Par.?
na śudhyati durācāro bhāvopahatacetanaḥ // (40.2) Par.?
yasya hastau ca pādau ca manaścaiva susaṃyatam / (41.1) Par.?
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute // (41.2) Par.?
na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati / (42.1) Par.?
na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam // (42.2) Par.?
daridrasya manuṣyasya prājñasya madhurasya ca / (43.1) Par.?
kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati // (43.2) Par.?
na mantrabalavīryeṇa prajñayā pauruṣeṇa ca / (44.1) Par.?
alabhyaṃ labhyate martyaistatra kā parivedanā // (44.2) Par.?
ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ / (45.1) Par.?
yatrāgatastatra gatastatra kā parivedanā // (45.2) Par.?
ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ / (46.1) Par.?
prabhāte 'nyadiśo yānti kā tatra parivedanā // (46.2) Par.?
ekasārthaprayātānā sarveṣāṃ tatra gāminām / (47.1) Par.?
yastvekastvarito yāti kā tatra parivedanā // (47.2) Par.?
avyaktādīni bhūtāni vyaktamadhyāni śaunaka / (48.1) Par.?
avyaktanidanānyenava kā tatra parivedanā // (48.2) Par.?
nāprāptakālo mriyate viddhaḥ śaraśatairapi / (49.1) Par.?
kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati // (49.2) Par.?
labdhavyānyeva labhate gantavyānyeva gacchati / (50.1) Par.?
prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca // (50.2) Par.?
tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati / (51.1) Par.?
ācodyamānāni yathā puṣpāṇi ca phalāni ca / (51.2) Par.?
svakālaṃ nātivartante tathā karma purākṛtam // (51.3) Par.?
śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ / (52.1) Par.?
bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ // (52.2) Par.?
tatra mṛtyuryatra hantā tatra śrīryatra sampadaḥ / (53.1) Par.?
tatra tatra svayaṃ yāti preryamāṇaḥ svakarmabhiḥ // (53.2) Par.?
bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati / (54.1) Par.?
yathā dhenusahasreṣu vatso vindanti mātaram // (54.2) Par.?
evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati / (55.1) Par.?
sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase // (55.2) Par.?
yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham / (56.1) Par.?
tathā janmāntare tadvai kartāram anugacchati // (56.2) Par.?
nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati / (57.1) Par.?
ātmano balivamātrāṇi paśyannapi na paśyati // (57.2) Par.?
rāgadveṣādiyuktānāṃ na sukhaṃ kutracid dvija / (58.1) Par.?
vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ // (58.2) Par.?
yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam / (59.1) Par.?
snehamūlāni duḥkhāni tasmiṃstyakte mahatsukham // (59.2) Par.?
śarīramevāyatanaṃ duḥkhasya ca sukhasya ca / (60.1) Par.?
jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate // (60.2) Par.?
sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham / (61.1) Par.?
etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ // (61.2) Par.?
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / (62.1) Par.?
sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravatparivartate // (62.2) Par.?
yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ / (63.1) Par.?
vartamānena varteta na sa śokena bādhyate // (63.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ // (64.1) Par.?
Duration=0.2138659954071 secs.