Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, subhāṣita

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ / (1.2) Par.?
kāraṇādeva jāyante mitrāṇi ripavastathā // (1.3) Par.?
śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam / (2.1) Par.?
kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam // (2.2) Par.?
sakṛduccaritaṃ yena harirityakṣaradvayam / (3.1) Par.?
baddhaḥ parikarastena mokṣāya gamanaṃ prati // (3.2) Par.?
na mātari na dāreṣu na sodarye na cātmaje / (4.1) Par.?
viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje // (4.2) Par.?
yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet / (5.1) Par.?
dyūtam arthaprayogaṃ ca parokṣe dāradarśanam // (5.2) Par.?
mātrā svasrā duhitrā vā na viviktāsano vaset / (6.1) Par.?
balavānindriyagrāmo vidvāṃsamapi karṣati // (6.2) Par.?
viparītaratiḥ kāmaḥ svāyateṣu na vidyate / (7.1) Par.?
yathopāyo vadho daṇḍastathaiva hyanuvartate // (7.2) Par.?
api kalpānilasyaiva turagasya mahodadheḥ / (8.1) Par.?
śakyate prasaro boddhuṃ na hy araktasya cetasaḥ // (8.2) Par.?
kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ / (9.1) Par.?
tena śaunaka nārīṇāṃ satītvamupajāyate // (9.2) Par.?
ekaḥ vai sevate nityam anyaś cetapi rocate / (10.1) Par.?
puruṣāṇāmalābhena nārī caiva pativratā // (10.2) Par.?
jananī yāni kurute rahasyaṃ madanāturā / (11.1) Par.?
sutaistāni na cintyāni śīlavipratipattibhiḥ // (11.2) Par.?
parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam / (12.1) Par.?
paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ // (12.2) Par.?
agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca / (13.1) Par.?
nityaṃ paropasevyāni sadyaḥ prāṇaharāṇi ṣaṭ // (13.2) Par.?
kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ / (14.1) Par.?
kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit // (14.2) Par.?
nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca / (15.1) Par.?
gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet // (15.2) Par.?
pātālatalavāsinya uccaprākārasaṃsthitāḥ / (16.1) Par.?
yadi no cikurodbhedāllabhyante kaiḥ striyo na hi // (16.2) Par.?
samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ / (17.1) Par.?
na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ // (17.2) Par.?
sa paṇḍito yo hyanuñjayedvai miṣṭena bālaṃ viniyena śiṣṭam / (18.1) Par.?
arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa // (18.2) Par.?
chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam / (19.1) Par.?
sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste // (19.2) Par.?
phalārthī phalinaṃ vṛkṣaṃ yaśchindyāddurmatirnaraḥ / (20.1) Par.?
niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt // (20.2) Par.?
sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ / (21.1) Par.?
madyapastrī satītyevaṃ vipra na śraddadhāmyaham // (21.2) Par.?
na viśvasedaviśvaste mitrasyāpi na viśvaset / (22.1) Par.?
kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet // (22.2) Par.?
sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ / (23.1) Par.?
svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam // (23.2) Par.?
yasminkasminkṛte kārye kartāramanuvartate / (24.1) Par.?
sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet // (24.2) Par.?
vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam / (25.1) Par.?
rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet // (25.2) Par.?
viṣaṃ goṣṭhī daridrasya vṛddhasya taruṇī viṣam / (26.1) Par.?
viṣaṃ kuśikṣitā vidyā ajīrṇe bhojanaṃ viṣam // (26.2) Par.?
priyaṃ gānamakuṇṭhasya nīcasyoccāsanaṃ priyam / (27.1) Par.?
priyaṃ dānaṃ daridrasya bhūnaś ca taruṇī priyā // (27.2) Par.?
atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca / (28.1) Par.?
divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ // (28.2) Par.?
bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca / (29.1) Par.?
rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca // (29.2) Par.?
śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi / (30.1) Par.?
prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ // (30.2) Par.?
sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam / (31.1) Par.?
uṣṇodakaṃ tarucchāyā sadyaḥ prāṇaharāṇi ṣaṭ // (31.2) Par.?
kūpodakaṃ vaṭacchāyā nārīṇāṃ ca payodharaḥ / (32.1) Par.?
śītakāle bhaveduṣṇamuṣṇakāle ca śītalam // (32.2) Par.?
trayo balakarāḥ sadyo bālābhyaṅgasubhojanam / (33.1) Par.?
trayo balaharāḥ sadyo hyadhvā ve maithunaṃ jvaraḥ // (33.2) Par.?
śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu / (34.1) Par.?
na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt // (34.2) Par.?
kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam / (35.1) Par.?
sūryodaye hyastamaye 'pi śāyinaṃ vimuñcati śrīrapi cakrapāṇinam // (35.2) Par.?
nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām / (36.1) Par.?
dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm // (36.2) Par.?
śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam / (37.1) Par.?
anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ // (37.2) Par.?
yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ / (38.1) Par.?
śirasā dhāryamāṇasya hyalakṣmīḥ pratihanyate // (38.2) Par.?
dīpasya paścimā chāyā chāyā śayyāsanasya ca / (39.1) Par.?
rajakasya tu yattīrthalakṣmīstatra tiṣṭhati // (39.2) Par.?
bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi / (40.1) Par.?
āyuṣkāmo na seveta tathā saṃmārjanīrajaḥ // (40.2) Par.?
gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham / (41.1) Par.?
aśubhaṃ ca vijānīyātkharoṣṭrajāvikeṣu ca // (41.2) Par.?
gavāṃ rajo dhānyarajaḥ putrasyāṅgabhavaṃ rajaḥ / (42.1) Par.?
etadrajo mahāśastaṃ mahāpātakanāśanam // (42.2) Par.?
ajārajaḥ khararajo yattu saṃmārjanīrajaḥ / (43.1) Par.?
etadrajo mahāpāpaṃ mahākilbiṣakārakam // (43.2) Par.?
śūrpavāto nakhāgrāmbu snānavastramṛjodakam / (44.1) Par.?
keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam // (44.2) Par.?
viprayorvipravahnyośca dampatyoḥ svāminostathā / (45.1) Par.?
antareṇa na gantavyaṃ hayasya vṛṣabhasya ca // (45.2) Par.?
strīṣu rājāgnisarpeṣu svādhyāye śatrusevane / (46.1) Par.?
bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati // (46.2) Par.?
na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset / (47.1) Par.?
viśvāsādbhayamutpannaṃ mūlādapi nikṛntati // (47.2) Par.?
vairiṇā saha saṃdhāya viśvasto yadi tiṣṭhati / (48.1) Par.?
sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate // (48.2) Par.?
nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā / (49.1) Par.?
mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam // (49.2) Par.?
nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā / (50.1) Par.?
saralāstatra chidyante kubjāstiṣṭhanti pādapāḥ // (50.2) Par.?
namanti phalino vṛkṣā namanti guṇino janāḥ / (51.1) Par.?
śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca // (51.2) Par.?
aprārthitāni duḥkhāni yathaivāyānti yānti ca / (52.1) Par.?
mārjāra iva lumpeta tathā prārthayitāra naraḥ // (52.2) Par.?
pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ / (53.1) Par.?
viparītamanārye ca yathecchasi tathā cara // (53.2) Par.?
ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate / (54.1) Par.?
dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate // (54.2) Par.?
tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī / (55.1) Par.?
ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ // (55.2) Par.?
ekenāpi suputreṇa vidyāyuktena dhīmatā / (56.1) Par.?
kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā // (56.2) Par.?
ekenāpi suvṛkṣeṇa puṣpitena sugandhinā / (57.1) Par.?
vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā // (57.2) Par.?
eko hi guṇavānputro nirguṇena śatena kim / (58.1) Par.?
candro hanti tamāṃsyeko na ca jyotiḥsahasrakam // (58.2) Par.?
lālayetpañca varṣāṇi daśa varṣāṇi tāḍayet / (59.1) Par.?
prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret // (59.2) Par.?
jāyamāno hareddārān vardhamāno hareddhanam / (60.1) Par.?
mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ // (60.2) Par.?
kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ / (61.1) Par.?
tatsvarūpapahijñāne hyaviśvāsaḥ pade pade // (61.2) Par.?
ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate / (62.1) Par.?
yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ // (62.2) Par.?
etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ / (63.1) Par.?
snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ // (63.2) Par.?
jyeṣṭhaḥ pitṛsamo bhrātā mṛte pitari śaunaka / (64.1) Par.?
sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ // (64.2) Par.?
kaniṣṭheṣu ca sarveṣu samatvenānuvartate / (65.1) Par.?
samāpabhogajīveṣu yathaivaṃ tanayeṣu ca // (65.2) Par.?
bahūnāmalpasārāṇāṃ samavāyo hi dāruṇaḥ / (66.1) Par.?
tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate // (66.2) Par.?
apahṛtya parasvaṃ hi yastu dānaṃ prayacchati / (67.1) Par.?
sa dātā narakaṃ yāti yasyārthāstasya tatphalam // (67.2) Par.?
devadravyavināśena brahmasvaharaṇena ca / (68.1) Par.?
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // (68.2) Par.?
brahmaghne ca surāpe ca core bhagnavrate tathā / (69.1) Par.?
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // (69.2) Par.?
nāśranti pitaro devāḥ kṣudrasya vṛṣalīpateḥ / (70.1) Par.?
bhāryājitasya nāśranti yasyāścopapatirgṛhe // (70.2) Par.?
akṛjajñam anāryaṃ ca dīrgharoṣam anārjavam / (71.1) Par.?
caturo viddhi cāṇḍālāñjātyā jāyeta pañcamaḥ // (71.2) Par.?
nopekṣitavyo durbaddhi śatruralpo 'pyavajñayā / (72.1) Par.?
vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat // (72.2) Par.?
nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ / (73.1) Par.?
dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate // (73.2) Par.?
panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ / (74.1) Par.?
madīyā iti matvā vai na hi harṣayuto bhavet // (74.2) Par.?
cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam / (75.1) Par.?
tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti // (75.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ // (76.1) Par.?
Duration=0.27421402931213 secs.