Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, subhāṣita

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8375
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam / (1.2) Par.?
kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet // (1.3) Par.?
dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ / (2.1) Par.?
martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ // (2.2) Par.?
dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam / (3.1) Par.?
paracittagatān dārānputraṃ kuvyasane sthitam // (3.2) Par.?
kuputre nirvṛtirnāsti kubhāryāyāṃ kuto ratiḥ / (4.1) Par.?
sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam // (4.2) Par.?
parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ / (5.1) Par.?
paraveśmani vāsaśca śakrādapi harecchriyam // (5.2) Par.?
ālāpādgātrasaṃsparśātsaṃsargātsaha bhojanāt / (6.1) Par.?
āsanācchayanādyānātpāpaṃ saṃkramate nṛṇām // (6.2) Par.?
striyo naśyanti rūpeṇa tapaḥ krodhena naśyati / (7.1) Par.?
gāvo dvarapracāreṇa śūdrānnena dvijottamaḥ // (7.2) Par.?
āsanādekaśayyāyāṃ bhojanāt paṅktisaṅkarāt / (8.1) Par.?
tataḥ saṃkramate pāpaṃ ghaṭāddhaṭa ivodakam // (8.2) Par.?
lālane bahavo doṣāstāḍane bahavo guṇāḥ / (9.1) Par.?
tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet // (9.2) Par.?
adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā / (10.1) Par.?
asaṃbhogaśca nārīṇāṃ vastrāṇāmātapo jarā // (10.2) Par.?
adhamāḥ kalimicchanti sandhimicchati madhyamāḥ / (11.1) Par.?
uttamā mānamicchanti māno hi mahatāṃ dhanam // (11.2) Par.?
māno hi mūlamarthasya māne sati dhanena kim / (12.1) Par.?
prabhraṣṭamānadarpasya kiṃ dhanena kimāyuṣā // (12.2) Par.?
adhamā dhanamicchanti dhanamānau hi madhyamāḥ / (13.1) Par.?
uttamā mānamicchanti māno hi mahatāṃ dhanam // (13.2) Par.?
vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca / (14.1) Par.?
dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante // (14.2) Par.?
nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane / (15.1) Par.?
nityamūrjitasattvasya svayameva mṛgendratā // (15.2) Par.?
vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī / (16.1) Par.?
varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante // (16.2) Par.?
dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā / (17.1) Par.?
paropakāreṣu narasya mṛtyuḥ prajāyate duścaritāni pañca // (17.2) Par.?
kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā / (18.1) Par.?
dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ // (18.2) Par.?
cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ / (19.1) Par.?
nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ // (19.2) Par.?
vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca / (20.1) Par.?
iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca // (20.2) Par.?
kuraṅgamātaṅgapataṅgaṃbhṛgamīnā hatāḥ pañcabhir eva pañca / (21.1) Par.?
ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca // (21.2) Par.?
adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ / (22.1) Par.?
pañca viprā na pūjyante bṛhaspatisamā api // (22.2) Par.?
āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca / (23.1) Par.?
pañcaitāni vivicyante jāyamānasya dehinaḥ // (23.2) Par.?
parvatārohaṇe toye gokule duṣṭanigrahe / (24.1) Par.?
patitasya samutthāne śastāḥ pañca guṇāḥ smṛtāḥ // (24.2) Par.?
abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ / (25.1) Par.?
pañcaite hyasthirā bhāvā yauvanāni dhanāni ca // (25.2) Par.?
asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam / (26.1) Par.?
asthiraṃ puttradārādyaṃ dharmaḥ kīrtiryaśaḥ sthiram // (26.2) Par.?
śatajīvitam atyalpaṃ rātristasyārdhahāriṇī / (27.1) Par.?
vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam // (27.2) Par.?
āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam / (28.1) Par.?
kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām // (28.2) Par.?
ahorātramayo loke jarārūpeṇa saṃcaret / (29.1) Par.?
mṛtyurgrasati bhūtāni pavanaṃ pannago yathā // (29.2) Par.?
gacchatastiṣṭhato vāpi jāgrataḥ svapato na cet / (30.1) Par.?
sarvasattvahitārthāya paśoriva viceṣṭitam // (30.2) Par.?
ahitahitavicāraśūnyabuddheḥ śrutisamaye bahubhirvitarkitasya / (31.1) Par.?
udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ // (31.2) Par.?
śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ / (32.1) Par.?
vidyāyāmarthalābhe vā māturuccāra eva saḥ // (32.2) Par.?
yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ / (33.1) Par.?
tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte // (33.2) Par.?
kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena / (34.1) Par.?
siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte // (34.2) Par.?
yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye / (35.1) Par.?
kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte // (35.2) Par.?
yasya trivargaśūnyāni dinānyāyānti yānti ca / (36.1) Par.?
sa lauhakārabhastreva śvasannapi na jīvati // (36.2) Par.?
svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā / (37.1) Par.?
ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ // (37.2) Par.?
supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ / (38.1) Par.?
asaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati // (38.2) Par.?
abhracchāyā tṛṇādagnir no ca sevā patho jalam / (39.1) Par.?
veśyārāgaḥ khale prītiḥ ṣaḍete budbudopamāḥ // (39.2) Par.?
vācā vihitasārthena loko na ca sukhāyate / (40.1) Par.?
jīvitaṃ mānamūlaṃ hi māne mlāne kutaḥ sukham // (40.2) Par.?
abalasya balaṃ rājā bālasya ruditaṃ balam / (41.1) Par.?
balaṃ mūrkhasya maunaṃ hi taskarasyānṛtaṃ balam // (41.2) Par.?
yathāyathā hi puruṣaḥ śāstraṃ samadhigacchati / (42.1) Par.?
tathātathāsya medhā syādvijñānaṃ cāsya rocate // (42.2) Par.?
yathāyathā hi puruṣaḥ kalyāṇe kurute matim / (43.1) Par.?
tathātathā hi sarvatra śliṣyate lokasupriyaḥ // (43.2) Par.?
lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ / (44.1) Par.?
tasmāllobho na kartavyaḥ pramādo no na viśvaset // (44.2) Par.?
tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam / (45.1) Par.?
utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat // (45.2) Par.?
ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca / (46.1) Par.?
punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet // (46.2) Par.?
kṛte pratikṛtaṃ kuryāddhiṃsite pratihiṃsitam / (47.1) Par.?
na tatra doṣaṃ paśyāmi duṣṭe doṣaṃ samācaret // (47.2) Par.?
parokṣe kāryahantāraṃ pratyakṣe priyavādinam / (48.1) Par.?
varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā // (48.2) Par.?
durjanasya hi saṃgena sujano 'pi vinaśyati / (49.1) Par.?
prasannamapi pānīyaṃ kardamaiḥ kaluṣīkṛtam // (49.2) Par.?
sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam / (50.1) Par.?
tasmātsarvaprayatnena dvijaḥ pūjyaḥ prayatnataḥ // (50.2) Par.?
tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam / (51.1) Par.?
tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ // (51.2) Par.?
na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam / (52.1) Par.?
dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham // (52.2) Par.?
brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām / (53.1) Par.?
śiro 'pi sarvagātrāṇāṃ vratānāṃ satyamuttamam // (53.2) Par.?
tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā / (54.1) Par.?
tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām // (54.2) Par.?
sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ / (55.1) Par.?
tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ // (55.2) Par.?
tatra muktādarasneho viluptaṃ yatra sauhṛdam / (56.1) Par.?
tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau // (56.2) Par.?
nadīnāmagnihotrāṇāṃ bhāratasya kalasya ca / (57.1) Par.?
mūlānveṣo na kartavyo mūlāddoṣo na hīyate // (57.2) Par.?
lavaṇajalāntā nadyaḥ strībhedāntaṃ ca maithunam / (58.1) Par.?
paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam // (58.2) Par.?
rājyaśrīr brahmaśāpāntā pāpāntaṃ brahmavarcasam / (59.1) Par.?
ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho // (59.2) Par.?
sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ / (60.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // (60.2) Par.?
yadīcchetpunarāgantuṃ nātidūramanuvrajet / (61.1) Par.?
udakāntānnivarteta snigdhavarṇācca pādapāt // (61.2) Par.?
anāyake na vastavyaṃ na caiva bahunāyake / (62.1) Par.?
strīnāyake na vastavyaṃ vastavyaṃ bālanāyake // (62.2) Par.?
pitā rakṣati kaumāre bhartā rakṣati yauvane / (63.1) Par.?
putrastu sthavire kāle na strī svātantryamarhati // (63.2) Par.?
tyajedvandhyāmaṣṭame 'bde navame tu mṛtaprajām / (64.1) Par.?
ekādaśe strījananīṃ sadyaś cāpriyavādinīm // (64.2) Par.?
anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca / (65.1) Par.?
arthādapetamaryādāstrayastiṣṭhanti bhartṛṣu // (65.2) Par.?
aśvaṃ śrāntaṃ gajaṃ mattaṃ gāvaḥ prathamasūtikāḥ / (66.1) Par.?
anūdake ca maṇḍūkānprājño dūreṇa varjayet // (66.2) Par.?
arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā / (67.1) Par.?
cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ // (67.2) Par.?
kuto nidrā daridrasya parapreṣyavarasya ca / (68.1) Par.?
paranārīprasaktasya paradravyaharasya ca // (68.2) Par.?
sukhaṃ svapity anṛṇavān vyādhimuktaśca yo naraḥ / (69.1) Par.?
sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ // (69.2) Par.?
ambhasaḥ parimāṇe unnataṃ kamalaṃ bhavet / (70.1) Par.?
svasvāminā balavatā bhṛtyo bhavati garvitaḥ // (70.2) Par.?
sthānasthitasya padmasya mitre varuṇabhāskarau / (71.1) Par.?
sthānacyutasya tasyaiva kledaśoṣaṇakārakau // (71.2) Par.?
ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ / (72.1) Par.?
bhānoḥ padme jale prītiḥ sthaloddharaṇaśoṣaṇaḥ // (72.2) Par.?
sthānasthitāni pūjyante pūjyante ca pade sthitāḥ / (73.1) Par.?
sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ // (73.2) Par.?
ācāraḥ kulam ākhyāti deśamākhyāti bhāṣitam / (74.1) Par.?
sambhramaḥ snehamākhyāti vapurākhyāti bhojanam // (74.2) Par.?
vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam / (75.1) Par.?
vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vṛthā // (75.2) Par.?
dūrastho 'pi samīpastho yo yasya hṛdaye sthitaḥ / (76.1) Par.?
hṛdayādapi niṣkrāntaḥ samīpastho 'pi dūrataḥ // (76.2) Par.?
mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam / (77.1) Par.?
maraṇe yāni cihnāni tāni cihnāni yācake // (77.2) Par.?
kubjasya kīṭaghātasya vātānniṣkāsitasya ca / (78.1) Par.?
śikhare vasatastasya varaṃ janma na yācitam // (78.2) Par.?
jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ / (79.1) Par.?
kānyo 'dhikatarastasya yo 'rtho yāti na lāghavam // (79.2) Par.?
mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ / (80.1) Par.?
sabhāmadhye na śobhante haṃsamadhye bakā yathā // (80.2) Par.?
vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ / (81.1) Par.?
vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ // (81.2) Par.?
gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate / (82.1) Par.?
aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ // (82.2) Par.?
śaunakīyaṃ nītisāraṃ viṣṇuḥ sarvatratāni ca / (83.1) Par.?
kathayāmāsa vai pūrvaṃ tatra śuśrāva śaṅkaraḥ / (83.2) Par.?
śaṅkarādaśṛṇodvyāso vyāsādasmābhireva ca // (83.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ // (84.1) Par.?
Duration=0.2648298740387 secs.