Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
mārgaśīrṣe site pakṣe vyāsānaṅgatrayodaśī / (1.2) Par.?
mallikājaṃ dantakāṣṭhaṃ dhuttūraiḥ pūjayecchivam // (1.3) Par.?
anaṅgāyeti naivedyaṃ madhaprāśyātha pauṣake / (2.1) Par.?
yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam / (2.2) Par.?
dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam // (2.3) Par.?
māghe naṭeśvarāyārcya kundairmauktikamālayā / (3.1) Par.?
plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune // (3.2) Par.?
vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ / (4.1) Par.?
śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam // (4.2) Par.?
caitre yajet surūpāya karpūraṃ prāśayenniśi / (5.1) Par.?
dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet // (5.2) Par.?
pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ / (6.1) Par.?
mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram // (6.2) Par.?
dantakāṣṭhaṃ prāśayecca dadej jātīphalaṃ tathā / (7.1) Par.?
pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet // (7.2) Par.?
lavagārā tathāṣaḍhi umāmadati śāsanaḥ / (8.1) Par.?
aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet // (8.2) Par.?
śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye / (9.1) Par.?
gandhāśano ghṛtādyaiśca karavīrajaśodhanam // (9.2) Par.?
sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet / (10.1) Par.?
gandharvāśo madanakamāśvine ca surādhipam // (10.2) Par.?
campakaiḥ svarṇavāyādojinmodakasaṃpradaḥ / (11.1) Par.?
khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet // (11.2) Par.?
badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ / (12.1) Par.?
kṣīraśākapradaḥ padmair abdante śivamarcayet // (12.2) Par.?
ratimuktamanaṅgaṃ ca svarṇamaṇḍalasaṃsthitam / (13.1) Par.?
gandhādyairdaśasāhasraṃ tilavrīhyādi homayet // (13.2) Par.?
jāgaraṃ gītavaditraṃ prabhita 'bhyarcya vedayet / (14.1) Par.?
dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau // (14.2) Par.?
gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ / (15.1) Par.?
etadudyāpanaṃ sarvaṃ vrateṣu dhyeyam īdṛśam / (15.2) Par.?
phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet // (15.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ // (16.1) Par.?
Duration=0.079674005508423 secs.