Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rituals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām / (1.2) Par.?
mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ // (1.3) Par.?
gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ / (2.1) Par.?
kadambādau girisutāṃ pauṣe marubakairyajet // (2.2) Par.?
karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt / (3.1) Par.?
māgheṣu bhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ // (3.2) Par.?
gītīmayaṃ dantakāṣṭhaṃ phālgune gomatīṃ yajet / (4.1) Par.?
kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ // (4.2) Par.?
viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ / (5.1) Par.?
dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet // (5.2) Par.?
vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ / (6.1) Par.?
jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ / (6.2) Par.?
lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet // (6.3) Par.?
tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ / (7.1) Par.?
audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam // (7.2) Par.?
dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet / (8.1) Par.?
padmairyajedbhādrapade śṛṅgadāśo gṛḍādidaḥ // (8.2) Par.?
rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam / (9.1) Par.?
prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet // (9.2) Par.?
jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet / (10.1) Par.?
ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet // (10.2) Par.?
umāmaheśvaraṃ pūjya pradadyācca guḍādikam / (11.1) Par.?
vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ / (11.2) Par.?
gītavādyair dadat pratargavādyaṃ sarvam āpnuyāt // (11.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.087555170059204 secs.