Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām / (1.2) Par.?
yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī / (2.2) Par.?
tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ // (2.3) Par.?
kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ / (3.1) Par.?
upoṣitaiḥ pūjitaḥ sannarakāt tarayet tathā // (3.2) Par.?
niṣādaś carbude rājā pāpī sundarasenakaḥ / (4.1) Par.?
sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ // (4.2) Par.?
mṛgādikam asamprāpya kṣutpipāsārdito girau / (5.1) Par.?
rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ // (5.2) Par.?
tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ / (6.1) Par.?
parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ // (6.2) Par.?
tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake / (7.1) Par.?
śaraḥ pramādenaikastu pracyutaḥ karapallavāt // (7.2) Par.?
jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān / (8.1) Par.?
evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat // (8.2) Par.?
prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca / (9.1) Par.?
kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate // (9.2) Par.?
tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca / (10.1) Par.?
kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ // (10.2) Par.?
evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam / (11.1) Par.?
trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī // (11.2) Par.?
prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi / (12.1) Par.?
pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ // (12.2) Par.?
caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani / (13.1) Par.?
bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara // (13.2) Par.?
pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ / (14.1) Par.?
oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam // (14.2) Par.?
tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum / (15.1) Par.?
hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām // (15.2) Par.?
ardharātre triyāme ca caturthe ca punayarjat / (16.1) Par.?
mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet // (16.2) Par.?
avighnena vrataṃ deva tvatprasādān mayārcitam / (17.1) Par.?
kṣamasva jagatāṃ nātha trailokyādhipate hara // (17.2) Par.?
yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam / (18.1) Par.?
tvatprasādānmayā deva vratamadya samāpitam // (18.2) Par.?
prasanno bhava me śrīman gṛhaṃ prati ca gamyatām / (19.1) Par.?
tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ // (19.2) Par.?
bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet / (20.1) Par.?
devādideva bhūteśa lokānugrahakāraka // (20.2) Par.?
yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ / (21.1) Par.?
iti kṣamāpya ca vratī kuryādvādaśavārṣikam // (21.2) Par.?
kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet / (22.1) Par.?
dvādaśeṣvapi māseṣu prakuryādiha jāgaram // (22.2) Par.?
vratī dvādaśa saṃbhojya dīpadaḥ svargam āpnuyāt // (23.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.12099385261536 secs.