Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fast, upavāsa, upavasatha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitāmaha uvāca / (1.1) Par.?
māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ / (1.2) Par.?
ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api // (1.3) Par.?
daśamyekādaśīmiśrā gāndhāryā samupoṣitā / (2.1) Par.?
tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet // (2.2) Par.?
dvādaśyekādaśī yatra tatra saṃnihito hariḥ / (3.1) Par.?
daśamyekādaśī yatra tatra saṃnihito 'suraḥ / (3.2) Par.?
bahuvākyavirodhena sandeho jāyate yadā // (3.3) Par.?
dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam / (4.1) Par.?
ekādaśī kalāpisyād upoṣyā dvādaśī tathā // (4.2) Par.?
ekādaśī dvādaśī ca viśeṣeṇa trayodaśī / (5.1) Par.?
trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā // (5.2) Par.?
ekādaśīm upoṣyaiva dvādaśīm athavā dvija / (6.1) Par.?
trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kvacit // (6.2) Par.?
rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ / (7.1) Par.?
gadādharaṃ pūjayaṃśca upoṣyaikādaśīdvayam / (7.2) Par.?
rukmāṅgado yayau mokṣamanye caikādaśīvratam // (7.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ // (8.1) Par.?
Duration=0.06486701965332 secs.