Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Gaṇeśa, Nāga, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vakṣye pratipadādīni vratāni vyāsa śṛṇvatha / (1.2) Par.?
vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam // (1.3) Par.?
pratipadyekabhaktāśī samāpte kapilāpradaḥ / (2.1) Par.?
caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi / (2.2) Par.?
gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ // (2.3) Par.?
sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt / (3.1) Par.?
kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram // (3.2) Par.?
puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ / (4.1) Par.?
kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā // (4.2) Par.?
yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye / (5.1) Par.?
śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai // (5.2) Par.?
umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet / (6.1) Par.?
haviṣyam annaṃ naivedyaṃ deyaṃ damanakaṃ tathā // (6.2) Par.?
caitrādau phalamāpnoti umayā me prabhāṣitam / (7.1) Par.?
phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet // (7.2) Par.?
samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam / (8.1) Par.?
sampūjya vipramithanaṃ bhavānī prīyatāmiti // (8.2) Par.?
gaurīloke vasennityaṃ saubhāgyakaramuttamam / (9.1) Par.?
gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī // (9.2) Par.?
maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt / (10.1) Par.?
mārge tṛtīyāmārabhya aviyogādim āpnuyāt // (10.2) Par.?
caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ / (11.1) Par.?
dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam // (11.2) Par.?
varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt / (12.1) Par.?
gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ // (12.2) Par.?
glaiṃ glāṃ hṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā / (13.1) Par.?
gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu // (13.2) Par.?
āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ / (14.1) Par.?
dīpolkāya maholkāya baliścātha visajanam // (14.2) Par.?
sidedholkāya ca gāyattrī nyāsoṅguṣṭhādir īritaḥ / (15.1) Par.?
oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt // (15.2) Par.?
pūjayet tilahomaiśca ete pūjyā gaṇāstathā / (16.1) Par.?
gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca // (16.2) Par.?
amogholkāyaikadantāya tripurāntakarūpiṇe / (17.1) Par.?
oṃ śyāmadantavikarālāsyāhavepāya vai namaḥ // (17.2) Par.?
padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe / (18.1) Par.?
hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet // (18.2) Par.?
mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam / (19.1) Par.?
abdaṃ prāpnoti vidyāśrīkīrtyāyuḥputrasantatim // (19.2) Par.?
somavāre caturthyāṃ ca samupoṣyārcayedgaṇam / (20.1) Par.?
japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet // (20.2) Par.?
yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ / (21.1) Par.?
vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt // (21.2) Par.?
putrādikaṃ damanakairdamanākhyā caturthyapi / (22.1) Par.?
āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam // (22.2) Par.?
māse tu yasminkasmiṃścijjuhuyādvā japetsmaret / (23.1) Par.?
sarvānkāmānavāpnoti sarvavighnavināśanam // (23.2) Par.?
vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ / (24.1) Par.?
so 'pi sadgatimāpnoti svargamokṣasukhāni ca // (24.2) Par.?
gaṇapūjyo vakratuṇḍa ekadaṃṣṭrī triyambakaḥ / (25.1) Par.?
nīlagrīvo lambodaro vikaṭo vighnarājakaḥ // (25.2) Par.?
dhūmravarṇo bhālacandro daśamasta vināyakaḥ / (26.1) Par.?
gaṇapatirhastimukho dvādaśāre yajedgaṇam // (26.2) Par.?
pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt / (27.1) Par.?
śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe // (27.2) Par.?
vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ / (28.1) Par.?
airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau // (28.2) Par.?
ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ / (29.1) Par.?
anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca // (29.2) Par.?
tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam / (30.1) Par.?
kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsi māsi ca // (30.2) Par.?
yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet / (31.1) Par.?
dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet // (31.2) Par.?
pañcamyāṃ pūjayennāgān anantādyān mahoragān / (32.1) Par.?
kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham / (32.2) Par.?
nāgā abhayahastāśca daṣṭoddhārā tu pañcamī // (32.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ // (33.1) Par.?
Duration=0.099925994873047 secs.