UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9056
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
25 parallel or similar passage(s) in this chapter
athānyadā sā calitā / (1.1)
Par.?
śukaḥ prāha / (1.2)
Par.?
viparīte samāyāte yadi vetsi tvam uttaram / (1.3)
Par.?
yathā śobhikayā proktaṃ vavvūle carite sati // (1.4)
Par.?
astyatra nalauḍāgrāme kulālo mahādhanaḥ / (2.1) Par.?
tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca / (2.2)
Par.?
sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati / (2.3)
Par.?
tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat / (2.4)
Par.?
tadanantaraṃ sā kathaṃ bhavatviti praśnaḥ // (2.5)
Par.?
śukaḥ prāha yadā ca tayā sa āgacchan
jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam / (3.1)
Par.?
evaṃ ca sa
tayo proktastathā cakāra / (3.2)
Par.?
tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ / (3.3)
Par.?
tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti / (3.4)
Par.?
sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ / (3.5)
Par.?
tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ / (3.6)
Par.?
tayā dhūrtayā ca sahahastatālaṃ hasitam / (3.7)
Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (3.8)
Par.?
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 13, 2, 14) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 14, 7, 15) [0]
⇒
iti śrutvā prabhāvatī suptā // (Śusa, 15, 6, 24) [1]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 16, 2, 18) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 17, 5, 1) [0]
⇒
iti śrutvā prabhāvatī suptā // (Śusa, 18, 3, 2) [1]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 19, 3, 9) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 20, 2, 11) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 21, 15, 5) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 22, 3, 13) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 23, 42, 14) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 24, 2, 13) [0]
⇒
iti śrutvā prabhāvatī suptā // (Śusa, 25, 2, 11) [1]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 26, 3, 4) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 27, 2, 19) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 28, 2, 17) [0]
⇒
iti śukakathāṃ śrutvā prabhāvatī suptā / (Śusa, 2, 6, 1) [1]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 3, 3, 14) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 4, 9, 1) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 6, 12, 0) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 7, 12, 6) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 8, 4, 3) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 9, 5, 1) [0]
⇒
iti kathāṃ śrutvā prabhāvatī suptā // (Śusa, 10, 3, 6) [0]
⇒
iti śrutvā prabhāvatī suptā // (Śusa, 11, 23, 12) [1]
Duration=0.03357982635498 secs.