Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
janamejayaḥ puroścābhūnnamasyurjanamejayāt / (1.2) Par.?
tasya putraścābhayadaḥ sudyuścābhayadādabhūt // (1.3) Par.?
sudyor bahugatiḥ putraḥ saṃjātistasya cātmajaḥ / (2.1) Par.?
vatsajātiśca saṃjāteḥ raudrāśvaśca tadātmajaḥ // (2.2) Par.?
ṛteyuḥ sthaṇḍileyuśca kakṣeyuśca kṛteyukaḥ / (3.1) Par.?
jaleyuḥ saṃtateyuśca raudrāśvasya sutā varāḥ // (3.2) Par.?
ratināra ṛteyośca tasya pratirathaḥ sutaḥ / (4.1) Par.?
tasya medhātithiḥ putras tatputraś cainilaḥ smṛtaḥ // (4.2) Par.?
ainilasya tu duṣyanto bharatastasya cātmajaḥ / (5.1) Par.?
śakuntalāyāṃ saṃjajñe vitatho bharatādabhūt // (5.2) Par.?
vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ / (6.1) Par.?
narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ // (6.2) Par.?
gargād amanyuḥ putro vai śiniḥ putro vyajāyata / (7.1) Par.?
manyuputrānmahāvīryātsuto 'bhavadurukṣayaḥ // (7.2) Par.?
urukṣayāttrayyāruṇir vyūhakṣatrācca manyujāt / (8.1) Par.?
suhotrastasya hastī ca ajamīḍhadvimīḍhakau // (8.2) Par.?
hastinaḥ purumīḍhaśca kaṇvo 'bhūdajamīḍhataḥ / (9.1) Par.?
kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ // (9.2) Par.?
ajamīḍhād bṛhadiṣus tatputraśca bṛhaddhanuḥ / (10.1) Par.?
bṛhatkarmā tasya putrastasya putro jayadrathaḥ // (10.2) Par.?
jayadrathādviśvajicca senajicca tadātmajaḥ / (11.1) Par.?
rucirāśvaḥ senajitaḥ pṛthusenastadātmajaḥ // (11.2) Par.?
pārastu pṛthusenasya pārāddvīpo 'bhavannṛpaḥ / (12.1) Par.?
nṛpasya sṛmaraḥ putraḥ sukṛtiśca pṛthoḥ sutaḥ // (12.2) Par.?
vibhrājaḥ sukṛteḥ putro vibhrājād aśvaho 'bhavat / (13.1) Par.?
kṛtyāṃ tasmādbrahmadatto viṣvaksenastadātmajaḥ // (13.2) Par.?
yavīnaro dvimīḍhasya dhṛtimāṃśca yavīnarāt / (14.1) Par.?
dhṛtimataḥ satyadhṛtirdṛḍhanemistadātmajaḥ // (14.2) Par.?
dṛḍhanemeḥ supārśvo 'bhūt supārśvātsannatistathā / (15.1) Par.?
kṛtastu sannateḥ putraḥ kṛtādugrāyudho 'bhavat // (15.2) Par.?
ugrāyudhācca kṣemyau 'bhūtsudhīrastu tadātmajaḥ / (16.1) Par.?
purañjayaḥ sudhīrācca tasya putro vidūrathaḥ // (16.2) Par.?
ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat / (17.1) Par.?
nīlācchāntirabhūtputraḥ suśāntistasya cātmajaḥ // (17.2) Par.?
suśānteśca pururjāto hyarkastasya suto 'bhavat / (18.1) Par.?
arkasya caiva haryaśvo haryaśvānmukulo 'bhavat // (18.2) Par.?
yavīnaro bṛhadbhānuḥ kampillaḥ sṛñjayastathā / (19.1) Par.?
pāñcālānmukulājjajñe śaradvānvaiṣṇavo mahān // (19.2) Par.?
divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ / (20.1) Par.?
śatānando 'bhavatputrastasya satyadhṛtiḥ sataḥ // (20.2) Par.?
kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ / (21.1) Par.?
droṇapatnī kṛpī jajñe aśvatthāmānamuttamam // (21.2) Par.?
divodāsānmitrayuśca mitrayoścyavano 'bhavat / (22.1) Par.?
sudāsaścyavanājjajñe saudāsastasya cātmajaḥ // (22.2) Par.?
sahadevastasya putraḥ sahadevāttu somakaḥ / (23.1) Par.?
jantustu somakājjajñe pṛṣataścāparo mahān // (23.2) Par.?
pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat / (24.1) Par.?
dhṛṣṭadyumnāddhṛṣṭaketurṛkṣo 'bhūtajamīḍhataḥ // (24.2) Par.?
ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt / (25.1) Par.?
sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ // (25.2) Par.?
sudhanuṣaḥ suhotro 'bhūccyavano 'bhūtsuhotrataḥ / (26.1) Par.?
cyavanātkṛtako jajñe tathoparicaro vasuḥ // (26.2) Par.?
bṛhadrathaśca pratyagraḥ satyādyāśca vasoḥ sutāḥ / (27.1) Par.?
bṛhadrathātkuśāgraśca kuśāgrādṛṣabho 'bhavat // (27.2) Par.?
ṛṣabhātpuṣpavāṃstasmājjajñe satyahito nṛpaḥ / (28.1) Par.?
satyahitāt sudhanvābhūj jahnuścaiva sudhanvanaḥ // (28.2) Par.?
bṛhadrathājjarāsandhaḥ sahadevastadātmajaḥ / (29.1) Par.?
sahadevācca ca somāpiḥ somāpeḥ śrutavānsutaḥ // (29.2) Par.?
bhīmasenograsenau ca śrutaseno 'parājitaḥ / (30.1) Par.?
janamejayastathānyo 'bhūjjahnostu suratho 'bhavat // (30.2) Par.?
vidūrathastu surathātsārvabhaumo vidūrathāt / (31.1) Par.?
jayasenaḥ sārvabhaumād āvadhītas tadātmajaḥ // (31.2) Par.?
ayutāyustasya putrastasya cākrodhanaḥ sutaḥ / (32.1) Par.?
akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ // (32.2) Par.?
ṛkṣācca bhīmaseno 'bhūddilīpo bhīmasenataḥ / (33.1) Par.?
pratīpo 'bhūddilīpācca devāpistu pratīpataḥ // (33.2) Par.?
śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ / (34.1) Par.?
bāhlīkātsomadatto 'bhūdbhūrirbhūriśravāstataḥ // (34.2) Par.?
śalaśca śantanor bhīṣmo gaṅgāyāṃ dhārmiko mahān / (35.1) Par.?
citrāṅgadavicitrau tu satyavatyāṃ tu śantanoḥ // (35.2) Par.?
bhārye vicitravīryasya tvambikāmbālike tayoḥ / (36.1) Par.?
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā // (36.2) Par.?
vyāsa utpādayāmāsa gāndhāgī dhṛtarāṣṭrataḥ / (37.1) Par.?
śataputraṃ duryodhanādyaṃ pāṇḍoḥ pañca prajajñire // (37.2) Par.?
prativindhyaḥ śrutasomaḥ śrutakīrtistathārjunāt / (38.1) Par.?
śatānīkaḥ śrutakarmā draupadyāṃ pañca vai kramāt // (38.2) Par.?
yaudheyī ca hiḍimbā ca kauśī caiva subhadrikā / (39.1) Par.?
vijayā vai reṇumatī pañcabhyastu sutāḥ kramāt // (39.2) Par.?
devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ / (40.1) Par.?
suhotro niramitraśca parīkṣidabhimanyujaḥ // (40.2) Par.?
janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu // (41.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ // (42.1) Par.?
Duration=0.21121191978455 secs.