Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma, Rāmāyaṇa, avatāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ / (1.2) Par.?
daityadharmasya nāśārthaṃ vedadharmādiguptaye // (1.3) Par.?
matsyādikasvarūpeṇa tvavatāraṃ karotyajaḥ / (2.1) Par.?
matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam // (2.2) Par.?
vedānānīya manvādīnpālayāmāsa keśavaḥ / (3.1) Par.?
mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca // (3.2) Par.?
kṣīrodamathane vaidyo devo dhanvantarir hyabhūt / (4.1) Par.?
bibhratkamaṇḍaluṃ pūrṇamamṛtena samutthitaḥ // (4.2) Par.?
āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān / (5.1) Par.?
amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ // (5.2) Par.?
avatīrṇo varāho 'tha hiraṇyākṣaṃ jaghāna ha / (6.1) Par.?
pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ // (6.2) Par.?
narasiṃho 'vatīrṇo 'tha hiraṇyakaśipuṃ ripum / (7.1) Par.?
daityānnihatavānvedadharmādīnabhyapālayat // (7.2) Par.?
tataḥ paraśurāmo 'bhūjjamadagnerjagatprabhuḥ / (8.1) Par.?
triḥsaptakṛtvaḥ pṛthivīṃ cakre niḥkṣattriyāṃ hariḥ // (8.2) Par.?
kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau / (9.1) Par.?
yāgaṃ kṛtvā mahābāhurmahendre parvate sthitaḥ // (9.2) Par.?
tato rāmo bhaviṣṇuśca caturdhā duṣṭarmadanaḥ / (10.1) Par.?
putro daśarathājjajñe rāmaśca bharato 'nujaḥ // (10.2) Par.?
lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī / (11.1) Par.?
rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran // (11.2) Par.?
śṛṅgaveraṃ citrakūṭaṃ daṇḍakāraṇyamāgataḥ / (12.1) Par.?
nāsāṃ śūrpaṇakhāyāśca chittvātha kharadūṣaṇam // (12.2) Par.?
hatvā sa rākṣasaṃ sītāpahārirajanīcaram / (13.1) Par.?
rāvaṇaṃ cānujaṃ tasya laṅkāpuryāṃ vibhīṣaṇam // (13.2) Par.?
rakṣorājye ca saṃsthāpya sugrīvanumanmukhaiḥ / (14.1) Par.?
āruhya puṣpakaṃ sārdhaṃ sītayā patibhaktayā // (14.2) Par.?
lakṣmaṇenānukūlena hyayodhyāṃ svapurīṃ gataḥ / (15.1) Par.?
rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ // (15.2) Par.?
dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn / (16.1) Par.?
sā mahīpatinā reme rāmeṇaiva yathāsukham // (16.2) Par.?
rāvaṇasya gṛhe sītā sthitā bheje na rāvaṇam / (17.1) Par.?
karmaṇā manasā vācā sā gatā rāghavaṃ sadā // (17.2) Par.?
pativratā tu sā sītā hyanasūyā yathaiva tu / (18.1) Par.?
pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham // (18.2) Par.?
kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā / (19.1) Par.?
taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat // (19.2) Par.?
nirbhartsitāpi bhartāraṃ tamamanyata daivatam / (20.1) Par.?
bhartroktā sānayadveśyāṃ śulkamādāya cādhikam // (20.2) Par.?
pathi śūle tadā protamacauraṃ cauraśaṅkayā / (21.1) Par.?
māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ // (21.2) Par.?
patnīskandhasamārūḍhaścālayāmāsa kauśikaḥ / (22.1) Par.?
pādāvamarśanāt kruddho māṇḍavyastamuvāca ha // (22.2) Par.?
sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā / (23.1) Par.?
tacchrutvā prāha tadbhāryā sūryo nodayameṣyati // (23.2) Par.?
tataḥ sūryodayābhāvād abhavatsatataṃ niśā / (24.1) Par.?
bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ // (24.2) Par.?
brahmāṇaṃ śaraṇaṃ jagmustāmūce padmasambhavaḥ / (25.1) Par.?
praśāmyate tejasaiva tapastejastvanena vai // (25.2) Par.?
pativratāyā māhātmyānnodgacchati divākaraḥ / (26.1) Par.?
tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā // (26.2) Par.?
tasmātpativratāmatreranasūyāṃ tapasvinīm / (27.1) Par.?
prasādayata vai patnīṃ bhānorudayakāmyayā // (27.2) Par.?
taiḥ sā prasāditā gatvā hyanasūyā pativratā / (28.1) Par.?
kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat / (28.2) Par.?
pativratānasūyāyāḥ sītābhūdadhikā kila // (28.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.15653204917908 secs.