Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
sarvaroganidānaṃ ca vakṣye suśruta tattvataḥ / (1.2) Par.?
ātreyādyairmunivarairyathā pūrvamudīritam // (1.3) Par.?
rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ / (2.1) Par.?
yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ // (2.2) Par.?
nidānaṃ pūrvarūpāṇi rūpāṇyupaśayastathā / (3.1) Par.?
saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam // (3.2) Par.?
nimittahetvāyatanapratyayotthānakāraṇaiḥ / (4.1) Par.?
nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate // (4.2) Par.?
utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ / (5.1) Par.?
liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham // (5.2) Par.?
tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate / (6.1) Par.?
saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ // (6.2) Par.?
hetuvyādhiviparyastaviparyastārthakāriṇām / (7.1) Par.?
auṣadhānnavihārāṇāmupayogaṃ sukhāvaham // (7.2) Par.?
vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ / (8.1) Par.?
viparīto 'nupaśayo vyādhyasātmyetisaṃjñitaḥ // (8.2) Par.?
yathā duṣṭena doṣeṇa yathā cānuvisarpatā / (9.1) Par.?
nirvṛttirāmayasyāsau saṃprāptirabhidhīyate // (9.2) Par.?
saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ / (10.1) Par.?
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti // (10.2) Par.?
doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā / (11.1) Par.?
svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet // (11.2) Par.?
hetvādikārtsnyāvayavair balābalaviśeṣaṇam / (12.1) Par.?
naktaṃdinārdhabhuktāṃśair vyādhikālo yathāmalam // (12.2) Par.?
iti prokto nidānārthaḥ sa vyāsenopadekṣyate / (13.1) Par.?
sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ // (13.2) Par.?
tatprakopasya tu proktaṃ vividhāhitasevanam / (14.1) Par.?
ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ // (14.2) Par.?
tiktoṣaṇakaṣāyāmlarūkṣāpramitayojanaiḥ / (15.1) Par.?
dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ // (15.2) Par.?
kriyābhiyogabhīśokacintāvyāyāmamaithunaiḥ / (16.1) Par.?
grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ // (16.2) Par.?
pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ / (17.1) Par.?
śaranmadhyāhnarātryardhavidāhasamayeṣu ca // (17.2) Par.?
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ / (18.1) Par.?
āsyāsvapnasukhājīrṇadivāsvapnādibṛṃhaṇaiḥ // (18.2) Par.?
pracchardanādyayogena bhuktānnasyāpyajīrṇake / (19.1) Par.?
pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān // (19.2) Par.?
miśrībhāvātsamastānāṃ sannipātastathā punaḥ / (20.1) Par.?
saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ // (20.2) Par.?
vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ / (21.1) Par.?
piṇyākamṛtyavasarapūtiśuṣkakṛśamiṣaiḥ // (21.2) Par.?
doṣatrayakaraistaistaistathānnaparivartataḥ / (22.1) Par.?
dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt // (22.2) Par.?
duṣṭāmānnair atiślaiṣmagrahair janmarkṣapīḍanāt / (23.1) Par.?
mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt / (23.2) Par.?
strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ // (23.3) Par.?
pratirogamiti kruddhā rogavidhyanugāminaḥ / (24.1) Par.?
rasāyanaṃ prapadyāśu doṣā dehe vikurvate // (24.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (25.1) Par.?
Duration=0.088218927383423 secs.