Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu / (1.2) Par.?
śvāsaikahetuḥ prāgrūpaṃ saṃkhyā prakṛtisaṃśrayā // (1.3) Par.?
hikkā bhakṣyodbhavā kṣudrā yamalā mahatīti ca / (2.1) Par.?
gambhīrā ca maruttatra tvarayāyuktisevitaiḥ // (2.2) Par.?
rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ / (3.1) Par.?
karoti hikkāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām // (3.2) Par.?
samaṃ sandhyānnapānena yā prayāti ca sānnajā / (4.1) Par.?
āyāsātpavanaḥ kruddhaḥ kṣudrāṃ hikkāṃ pravartayet // (4.2) Par.?
jatrumūlātparisṛtā mandavegavantī hi sā / (5.1) Par.?
vṛddhimāyāsato yāti bhuktamātre ca mārdavam // (5.2) Par.?
cireṇa yamalairvegairyā hikkā sampravartate / (6.1) Par.?
pariṇāmānmukhe vṛddhiṃ pariṇāme ca gacchati // (6.2) Par.?
kampayantī śiro grīvāṃ yamalāṃ tāṃ vinirdiśet / (7.1) Par.?
pralāpacchardyatīsāranetraviplutajṛmbhitā // (7.2) Par.?
yamalā veginī hikkā pariṇāmavatī ca sā / (8.1) Par.?
dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ // (8.2) Par.?
stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī / (9.1) Par.?
tudantī mārgamāṇasya kurvatī marmaghaṭṭanam // (9.2) Par.?
pṛṣṭhato namanaṃ sārṣyaṃ mahāhikkā pravartate / (10.1) Par.?
mahāśūlā mahāśabdā mahāvegā mahābalā // (10.2) Par.?
pakvāśayācca nābhervā pūrvavatsā pravartate // (11.1) Par.?
tadrūpā sā mahatkuryāj jṛmbhaṇāṅgaprasāraṇam / (12.1) Par.?
gambhīreṇa nidānena gambhīrā tu susādhayet // (12.2) Par.?
ādye dve varjayedanye sarvaliṅgāṃ ca veginīm / (13.1) Par.?
sarvasya saṃcitāmasya sthavirasya vyavāyinaḥ // (13.2) Par.?
vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca / (14.1) Par.?
sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ // (14.2) Par.?
hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau // (15.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ // (16.1) Par.?
Duration=0.064513921737671 secs.