Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, urinary diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
mūtrāghāta
athāto mūtrāghātasya nidānaṃ śṛṇu suśruta / (1.2) Par.?
bastibastiśiromeḍhrakaṭīvṛṣaṇapāyu ca // (1.3) Par.?
ekasaṃvahanāḥ proktā gudāsthivivarāśrayāḥ / (2.1) Par.?
adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ // (2.2) Par.?
pārśvebhyaḥ pūryate ślakṣṇaiḥ syandamānairanāratam / (3.1) Par.?
taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim // (3.2) Par.?
mūtrāghātaḥ pramehaśca kṛcchrānmarma samāśrayet / (4.1) Par.?
bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ // (4.2) Par.?
mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk / (5.1) Par.?
raktaṃ vā kaphajo bastimeḍhragauravaśothavān // (5.2) Par.?
sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ / (6.1) Par.?
yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan // (6.2) Par.?
mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt / (7.1) Par.?
saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā // (7.2) Par.?
śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam / (8.1) Par.?
bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk // (8.2) Par.?
bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ / (9.1) Par.?
sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu // (9.2) Par.?
vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane / (10.1) Par.?
baddhaṃ baddhvā sukhaṃ mehedacchaṃ gomedakopamam // (10.2) Par.?
tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet / (11.1) Par.?
tatra vātābhisṛtyārto dantān khādati vepate // (11.2) Par.?
gṛhṇāti mehanaṃ nābhiṃ pīḍayatyatilakṣaṇam / (12.1) Par.?
sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ // (12.2) Par.?
śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva / (13.1) Par.?
pittena dahyate bastiḥ pacyamāna ivoṣṇavān // (13.2) Par.?
bhallātakāsthisaṃsthānā raktā pītā sitāśmarī / (14.1) Par.?
bastirnistudyata iva śleṣmaṇā śītalo guruḥ // (14.2) Par.?
aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā / (15.1) Par.?
etā bhavanti bālānāṃ teṣāmeva ca bhūyasām // (15.2) Par.?
āśayopacayālpatvād gahaṇāharaṇe sukhī / (16.1) Par.?
śukrāśmarī tu mahatī jāyate śukradhāraṇāt // (16.2) Par.?
sthānacyutamabhuktaṃ vā aṇḍayorantare 'nilaḥ / (17.1) Par.?
śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī // (17.2) Par.?
bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī / (18.1) Par.?
tasyāmutpannamātrāyāṃ śuṣkametya vilīyate // (18.2) Par.?
pīḍite jvarakāse 'smin aśmaryeva ca śarkarā / (19.1) Par.?
asau vā vāyunā bhinnā sā tvasmin anulomage // (19.2) Par.?
nireti saha mūtreṇa pratilome vipacyate / (20.1) Par.?
mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut // (20.2) Par.?
mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ / (21.1) Par.?
pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām // (21.2) Par.?
karoti tatra rugdāhaṃ spandanodveṣṭanāni ca / (22.1) Par.?
binduśaśca pravarteta mūtraṃ bastau tu pīḍite // (22.2) Par.?
dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ / (23.1) Par.?
dustaro dustarataro dvitīyaḥ prabalo 'nilaḥ // (23.2) Par.?
śakṛnmārgasya basteśca vāyurantaramāśritaḥ / (24.1) Par.?
aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalamunnatam // (24.2) Par.?
vātāṣṭhīleti sātmānaṃ viṣmūtrānilasargakṛt / (25.1) Par.?
viguṇaḥ kuṇḍalībhūto bastau tīvravyatho 'nilaḥ // (25.2) Par.?
ābadhya mūtraṃ bhramati saṃstambhodveṣṭagauravam / (26.1) Par.?
mūtramalpālpamathavā vimuñcati sakṛtsakṛt // (26.2) Par.?
vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram / (27.1) Par.?
na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk // (27.2) Par.?
vidhāraṇātpratihataṃ vātādāvartitaṃ yadā / (28.1) Par.?
nābheradhastādudaraṃ mūtramāpūrayettadā // (28.2) Par.?
kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham / (29.1) Par.?
tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā // (29.2) Par.?
ākṣiptamalpamūtrasya vastau nābhau ca vā male / (30.1) Par.?
sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam // (30.2) Par.?
mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ / (31.1) Par.?
antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet // (31.2) Par.?
aśmarītulyaruggranthir mūtragranthiḥ sa ucyate / (32.1) Par.?
mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam // (32.2) Par.?
sthānāccyutaṃ mūtrayataḥ prāk paścādvā pravartate / (33.1) Par.?
bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate // (33.2) Par.?
rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā / (34.1) Par.?
mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā // (34.2) Par.?
mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet / (35.1) Par.?
pittavyāyāmatīkṣṇāmlabhojanādhmānakādibhiḥ // (35.2) Par.?
pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt / (36.1) Par.?
mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā // (36.2) Par.?
uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam / (37.1) Par.?
rūkṣasya klāntadehasya bastisthau pittamārutau // (37.2) Par.?
mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam / (38.1) Par.?
pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet // (38.2) Par.?
kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet / (39.1) Par.?
sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat // (39.2) Par.?
śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam / (40.1) Par.?
iti vistārataḥ proktā rogā mūtrapravartitāḥ // (40.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ // (41.1) Par.?
Duration=0.15071797370911 secs.