Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
pramehāṇāṃ nidānaṃ te vakṣye 'haṃ śṛṇu suśruta / (1.2) Par.?
pramehā viṃśatistatra śleṣmaṇo daśa pittataḥ // (1.3) Par.?
ṣaṭcatvāro 'nilātte ca medomūtrakaphāvahāḥ / (2.1) Par.?
hāridramehī kaṭukaṃ haridrāsannibhaṃ śakṛt // (2.2) Par.?
visraṃ māñjiṣṭhamehe ca mañjiṣṭhā salilopamam / (3.1) Par.?
visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ // (3.2) Par.?
vasāmehī vasāmiśraṃ vasābhaṃ mūtrayenmuhuḥ / (4.1) Par.?
majjābhaṃ majjamiśraṃ vā majjamehī muhurmuhuḥ // (4.2) Par.?
hastī matta ivājasraṃ mūtraṃ vegavivarjitam / (5.1) Par.?
salasīkaṃ vibaddhaṃ ca hastimehī pramehati // (5.2) Par.?
madhumehī madhusamaṃ jāyate sa kila dvidhā / (6.1) Par.?
kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā // (6.2) Par.?
āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet / (7.1) Par.?
kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām // (7.2) Par.?
kālenopekṣitaḥ sarvo hyāyāti madhumehatām / (8.1) Par.?
madhuraṃ yacca meheṣu prāyo madhviva mehati // (8.2) Par.?
sarve te madhumehākhyā mādhuryācca tanoryataḥ / (9.1) Par.?
avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ // (9.2) Par.?
upadravāḥ prajāyante mehānāṃ kaphajanmanām / (10.1) Par.?
bastimehanayostodomuṣkāvadaraṇaṃ jvaraḥ // (10.2) Par.?
dāhastṛṣṇāmlikā mūrchā viḍbhedaḥ pittajanmanām / (11.1) Par.?
vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ // (11.2) Par.?
śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate / (12.1) Par.?
śarāvikā kacchapikā jvālinī vinatālajī // (12.2) Par.?
masūrikā sarṣapikā putriṇī savidārikā / (13.1) Par.?
vidradhiśceti piḍikāḥ pramehopekṣayā daśa // (13.2) Par.?
annasya kaphasaṃśleṣātprāyastatra pravartanam / (14.1) Par.?
svādvamlalavaṇasnigdhagurupicchilaśītam // (14.2) Par.?
navaṃ dhānyaṃ surāsūpamāṃsekṣuguḍagorasam / (15.1) Par.?
ekasthānāsanavati śayanaṃ vinivartanam // (15.2) Par.?
bastimāśritya kurute pramehāddūṣitaḥ kaphaḥ / (16.1) Par.?
dūṣayitvā vapuḥ kledaṃ svedamedovasāmiṣam // (16.2) Par.?
pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam / (17.1) Par.?
dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ // (17.2) Par.?
sādhyāsādhyapratītyādyāḥ mehāstenaiva tadbhavāḥ / (18.1) Par.?
same samakṛtā doṣe paramatvāttathāpi ca // (18.2) Par.?
sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā / (19.1) Par.?
doṣadūṣyā viśeṣe 'pi tatsaṃyogaviśeṣataḥ // (19.2) Par.?
mūtravarṇādibhedena bhedo meheṣu kalpyate / (20.1) Par.?
acchaṃ bahusitaṃ śītaṃ nirgandhamudakopamam // (20.2) Par.?
mehatyudakamehena kiṃcid āvilapicchilam / (21.1) Par.?
ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ // (21.2) Par.?
sāndrībhavet paryuṣitaṃ sāndramehena mehati / (22.1) Par.?
surāmehī surātulyamuparyacchamadhoghanam // (22.2) Par.?
sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam / (23.1) Par.?
śukrābhaṃ śukramiśraṃ vā śukramehī pramehati // (23.2) Par.?
mūtrayetsikatāmehī sikatārūpiṇo malān / (24.1) Par.?
śītamehī subahuśo madhuraṃ bhṛśaśītalam // (24.2) Par.?
śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati / (25.1) Par.?
lālātantuyutaṃ mūtraṃ lālāmehena picchilam // (25.2) Par.?
gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat / (26.1) Par.?
nīlamehena nīlābhaṃ kālamehī masīnibham // (26.2) Par.?
sandhimarmasu jāyante māṃsaleṣu ca dhāmasu / (27.1) Par.?
antonnatā madhyanimnā akledasurujānvitā // (27.2) Par.?
śarāvamānasaṃsthānā piḍikā syāccharāvikā / (28.1) Par.?
sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ // (28.2) Par.?
mahatī piḍikā nīlā vinatā nāma sā smṛtā / (29.1) Par.?
dahati tvacamutthāne jvālinī kaṣṭadāyinī // (29.2) Par.?
raktā sitā sphoṭacitā dāruṇā tvalajī bhavet / (30.1) Par.?
masūrākṛtisaṃsthānā vijñeyā tu masūrikā // (30.2) Par.?
sarṣapopamasaṃsthānā jihvāpākamahārujā / (31.1) Par.?
putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā // (31.2) Par.?
vidārīkandavadvṛttā kaṭhinā ca vidārikā / (32.1) Par.?
vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā // (32.2) Par.?
putriṇī ca vidārī ca duḥsahā bahumedasaḥ / (33.1) Par.?
sadyaḥ pittolbaṇāstvanyāḥ sambhavantyalpamedasaḥ // (33.2) Par.?
piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham / (34.1) Par.?
prameheṇa vināpyetā jāyante duṣṭamedasaḥ // (34.2) Par.?
tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam / (35.1) Par.?
hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam // (35.2) Par.?
yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ / (36.1) Par.?
svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ / (36.2) Par.?
hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ // (36.3) Par.?
śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ / (37.1) Par.?
bhaviṣyato mehagaṇasya rūpaṃ mūtre 'pi dhāvanti pipīlikāśca // (37.2) Par.?
tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syād vividho vikāraḥ / (38.1) Par.?
sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako vā // (38.2) Par.?
sampūrṇarūpāḥ kaphapittamehāḥ krameṇa ye vai ratisambhavāśca / (39.1) Par.?
sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam // (39.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (40.1) Par.?
Duration=0.14088606834412 secs.