Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gulma, pathogenesis, origin of a disease, vidradhi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
nidānaṃ vidradhervakṣye gulmasya śṛṇu suśruta / (1.2) Par.?
bhuktaiḥ paryuṣitātyuṣṇaśuṣkarūkṣavidāhibhiḥ // (1.3) Par.?
jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ / (2.1) Par.?
duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ // (2.2) Par.?
yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ / (3.1) Par.?
vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ // (3.2) Par.?
doṣaiḥ pṛthaksamuditaiḥ śoṇitena stratena ca / (4.1) Par.?
vahate tatra tatrāṅge dāruṇe grathito 'strutaḥ // (4.2) Par.?
antarā dāruṇaścaiva gambhīro gulmavardhanaḥ / (5.1) Par.?
valmīkavat samutsrāvī hyagnimāndyaṃ ca jāyate // (5.2) Par.?
nābhibastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇi / (6.1) Par.?
hṛdaye vepamāne tu tatratatrātitīvraruk // (6.2) Par.?
śyāmāruṇaśirotthānapāko viṣamasaṃsthitiḥ / (7.1) Par.?
saṃjñāchedabhramānāhasyandasarpaṇaśabdavān // (7.2) Par.?
raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān / (8.1) Par.?
kṣiptotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt // (8.2) Par.?
saṃkleśaśītakastambhajṛmbhārocakagauravāḥ / (9.1) Par.?
cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ // (9.2) Par.?
sāmarthyāccātra viḍbhedo bāhyābhyantaralakṣaṇam / (10.1) Par.?
kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ // (10.2) Par.?
pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram / (11.1) Par.?
śastrādyairabhighātottharaktaiśca rogakāraṇam // (11.2) Par.?
kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan / (12.1) Par.?
pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam // (12.2) Par.?
tenopadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ / (13.1) Par.?
nābhau hi dhmātaṃ cedbastau mūtrakṛcchraṃ ca jāyate // (13.2) Par.?
śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param / (14.1) Par.?
galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi // (14.2) Par.?
pramohastamakaḥ kāsau hṛdayodghaṭṭanaṃ tathā / (15.1) Par.?
kukṣipārśvāntare caiva kukṣau doṣopajanma ca // (15.2) Par.?
tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ / (16.1) Par.?
pārśvayośca vyathā pāyau pavanasya nirodhanam // (16.2) Par.?
āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet / (17.1) Par.?
nābherūrdhvamukhātpakvātpradravantyapare gudāt // (17.2) Par.?
gudāstanābhije vidyāddoṣakledoccavidradhau / (18.1) Par.?
kurute svādhiṣṭhānasya vivartaṃ sannipātajaḥ // (18.2) Par.?
pakvo hi nābhivastistho bhinno 'ntarbahireva vā / (19.1) Par.?
pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ // (19.2) Par.?
vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām / (20.1) Par.?
mṛte tu garbhage caiva sambhavecchvayathur ghanaḥ // (20.2) Par.?
stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam / (21.1) Par.?
nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate // (21.2) Par.?
kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ / (22.1) Par.?
muṣkavaṅkṣaṇataḥ prāpya phalakoṣātivāhinīm // (22.2) Par.?
āpīḍya dhamanīvṛddhiṃ karoti phalakoṣayoḥ / (23.1) Par.?
doṣo medaḥsu tatrāste savṛddhiḥ saptadhā gadaḥ // (23.2) Par.?
mūtraṃ tayor apyanilād bāhye vābhyantare tathā / (24.1) Par.?
vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt // (24.2) Par.?
pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān / (25.1) Par.?
kaphāttīvro guruḥ snigdhaḥ kaṇḍūmānkaṭhino 'lparuk // (25.2) Par.?
kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ / (26.1) Par.?
kaphavanmedasāṃ vṛddhir mṛdutālaphalopamaḥ // (26.2) Par.?
mūtradhāraṇaśīlasya mūtrajastatra gacchataḥ / (27.1) Par.?
alobhaḥ pūrṇadhṛtimānkṣobhaṃ yāti saranmṛdu // (27.2) Par.?
mūtrakṛcchramadhastācca valayaḥ phalakoṣayoḥ / (28.1) Par.?
vātakopibhisahāraiḥ śītatoyāvagāhanaiḥ // (28.2) Par.?
viṇmūtradhāraṇāccaiva viṣamāṅgaviceṣṭanaiḥ / (29.1) Par.?
kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā // (29.2) Par.?
pavano viguṇībhūya śoṇitaṃ tadadhonayet / (30.1) Par.?
kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā // (30.2) Par.?
upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ / (31.1) Par.?
supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni // (31.2) Par.?
raktavṛddhirasādhye 'yaṃ vātavṛddhisamākṛtiḥ / (32.1) Par.?
rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat // (32.2) Par.?
vāto 'ṣṭadhā pṛthadauṣaiḥ saṃspṛṣṭairnicayaṃ gataḥ / (33.1) Par.?
ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ // (33.2) Par.?
jvaramūrchātisāraiśca vamanādyaiśca karmabhiḥ / (34.1) Par.?
karśito balavānyāti śītārtaśca bubhukṣitaḥ // (34.2) Par.?
yaḥ pibatyannapānāni laṅghanaplāvanādikam / (35.1) Par.?
sevate hīnasaṃjñābhirarditaḥ samudīrayan // (35.2) Par.?
snehasvedāvanabhyasya śoṣaṇaṃ vā niṣevayet / (36.1) Par.?
śuddho vā śuddhihānirvā bhajeta spandanāni vā // (36.2) Par.?
vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā / (37.1) Par.?
sarvo raktayuto vātād dehasroto'nusāriṇaḥ // (37.2) Par.?
ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai / (38.1) Par.?
sparśopalabhyaṃ gulmotthamuṣṇaṃ granthisvarūpiṇam // (38.2) Par.?
karṣaṇātkaphaviḍghātairmārgasyāvaraṇena vā / (39.1) Par.?
vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyātkāṭhinyamāgataḥ // (39.2) Par.?
svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye / (40.1) Par.?
tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca // (40.2) Par.?
gulma ityucyate bastinābhihṛtpārśvasaṃśrayaḥ / (41.1) Par.?
vātajanye śiraḥśūlajvaraplīhāntrakūjanam // (41.2) Par.?
vedhaḥ sūcyeva viḍbhraṃśaḥ kṛcchre mūtraṃ pravartate / (42.1) Par.?
gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca // (42.2) Par.?
rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca / (43.1) Par.?
anirūpitasaṃsthāno vividhāṃ janayedvyathām // (43.2) Par.?
pipīlikāvyāpta iva gulmaḥ sphurati nudyate / (44.1) Par.?
pittāddāhāmlakau mūrchā viḍbhedaḥ svedatṛḍjvarāḥ // (44.2) Par.?
hāridrayaṃ sarvagātreṣu gulmācchothasya darśanam / (45.1) Par.?
hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca // (45.2) Par.?
kaphātstaimityamaruciḥ sadanaṃ śirasi jvaraḥ / (46.1) Par.?
pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā // (46.2) Par.?
gulmo gabhīraḥ kaṭhino gururgarbhasthabālavat / (47.1) Par.?
svasthānasthā adhāvantastata evātra mārakāḥ // (47.2) Par.?
prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ / (48.1) Par.?
sarvajastīvrarugdāhaḥ śīghrapākī ghanonnataḥ // (48.2) Par.?
so 'sādhyo raktagulmastu striyā eva prajāyate / (49.1) Par.?
ṛtau yā caiva śūlārtā yati vā yonirogiṇī // (49.2) Par.?
sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ / (50.1) Par.?
nirudhyātyārtavaṃ yonyāṃ pratimāsaṃ vyavasthitam // (50.2) Par.?
sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca / (51.1) Par.?
hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā // (51.2) Par.?
krameṇa vāyoḥ saṃsargātpittaṃ yoniṣu sañcayam / (52.1) Par.?
raktasya kurute tasyā vātapittoktagulmajān // (52.2) Par.?
garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye / (53.1) Par.?
yonisrāvaśca daurgandhyaṃ bhūyaḥ syandanavedane // (53.2) Par.?
kadāpi garbhavadgulmaḥ sarve te ratisambhavāḥ / (54.1) Par.?
pākaṃ cireṇa bhajate naidhate vidradhiḥ punaḥ // (54.2) Par.?
pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ / (55.1) Par.?
ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate // (55.2) Par.?
gulmāntarāśraye bastidāhaśca plīhavedanā / (56.1) Par.?
agnivarṇabalabhraṃśo vegānāṃ vā pravartanam // (56.2) Par.?
ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk / (57.1) Par.?
vaivarṇyamatha vā kāso bahirunnatatādhikam // (57.2) Par.?
sāṭopamatyugrarujamādhmānamudare bhṛśam / (58.1) Par.?
ūrdhvādho vātarodhena tamānāhaṃ pracakṣate // (58.2) Par.?
dhanaścāṣṭhyupamo granthilo 'ṣṭhīlātu samunnatā / (59.1) Par.?
samastaliṅgasaṃyuktaḥ pratyaṣṭhīlā tadākṛtiḥ // (59.2) Par.?
pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt / (60.1) Par.?
udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni // (60.2) Par.?
ācopam ādhmānam apaktiśaktiḥ āsannagulmasya bhavecca cihnam // (61.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (62.1) Par.?
Duration=0.27049899101257 secs.