Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, plīhan, udara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8421
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu / (1.2) Par.?
rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu // (1.3) Par.?
ajīrṇāmayāś cāpyanye jāyante malasaṃcayāt / (2.1) Par.?
ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī // (2.2) Par.?
prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān / (3.1) Par.?
ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ // (3.2) Par.?
pṛthagdoṣaiḥ samastaiśca plīhavaṅkṣakṣatodakaiḥ / (4.1) Par.?
tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ // (4.2) Par.?
naṣṭaceṣṭabalāhārāḥ kṛtapradhmāt kukṣayaḥ / (5.1) Par.?
puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam // (5.2) Par.?
kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate / (6.1) Par.?
jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ // (6.2) Par.?
kṣīyate balamaṅgasya śvasityalpo 'viceṣṭitaḥ / (7.1) Par.?
viṣayāvṛttibuddhiśca śokaśoṣādayo 'pi ca // (7.2) Par.?
rugbastisandhau satataṃ laghvalpabhojanairapi / (8.1) Par.?
jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ // (8.2) Par.?
svatantratandrālasatā malasargo 'lpavahnitā / (9.1) Par.?
dāhaḥ śvayathurādhmānamantre salilasambhave // (9.2) Par.?
sarvatra toye maraṇaṃ śocanaṃ tatra niṣphalam / (10.1) Par.?
gavākṣavacchirājālairudaraṃ guḍguḍāyate // (10.2) Par.?
nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati / (11.1) Par.?
mārute hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ // (11.2) Par.?
saśabdo niḥsared vāyur vahate mūtramalpakam / (12.1) Par.?
nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham // (12.2) Par.?
tatravātodare śothaḥ pāṇipānmukhakukṣiṣu / (13.1) Par.?
kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam // (13.2) Par.?
śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ / (14.1) Par.?
śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā // (14.2) Par.?
satodabhedamudaraṃ nīlakṛṣṇaśirātatam / (15.1) Par.?
ādhmātamudare śabdamadbhutaṃ vā karoti saḥ // (15.2) Par.?
vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim / (16.1) Par.?
pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā // (16.2) Par.?
bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit / (17.1) Par.?
pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate // (17.2) Par.?
dhūmāyate mṛdusparśaṃ kṣaiprapākaṃ pradūyate / (18.1) Par.?
śleṣmodareṣu sadanaṃ svedaśvayathugauravam // (18.2) Par.?
nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā / (19.1) Par.?
udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam // (19.2) Par.?
nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram / (20.1) Par.?
tridoṣakopane taistais tridoṣajīnaitar malaiḥ // (20.2) Par.?
sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ / (21.1) Par.?
koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam // (21.2) Par.?
kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam / (22.1) Par.?
vardhate tacca sutarāṃ śītavātapradarśane // (22.2) Par.?
atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ / (23.1) Par.?
avihitaiśca pānādyairvamanavyādhikarṣaṇaiḥ // (23.2) Par.?
vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate / (24.1) Par.?
śoṇitādvā rasādibhyo vivṛddho janayedvyathām // (24.2) Par.?
so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat / (25.1) Par.?
krameṇa vardhamānaśca kukṣau vyātatim āharet // (25.2) Par.?
śvāsakāsapipāsāsyavairasyādhmānakajvaraiḥ / (26.1) Par.?
pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ // (26.2) Par.?
aruṇābhaṃ vicitrābhaṃ nīlahāridrarājitam / (27.1) Par.?
udāvartena cānāhamohatṛḍgahanajvaraiḥ // (27.2) Par.?
gauravārucikāṭhinyairvighātabhramasaṃkramāt / (28.1) Par.?
plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam // (28.2) Par.?
pakve bhūte yakṛti ca sadā baddhamalo gude / (29.1) Par.?
durnāmabhirudāvartairanyairvā pīḍito bhavet // (29.2) Par.?
varcaḥpittakaphānbaddhānkaroti kupito 'nilaḥ / (30.1) Par.?
apāno jaṭhare tena saṃruddho jvararukkaraḥ // (30.2) Par.?
kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk / (31.1) Par.?
malāsaṃgo 'ruciśchardirudare malamārutaḥ // (31.2) Par.?
sthiranīlāruṇaśirājālair udaram āvṛtam / (32.1) Par.?
nābherupari ca prāyo gopucchākṛti jāyate // (32.2) Par.?
asthyādiśalyair anyaiśca viddhe caivodare tathā / (33.1) Par.?
pacyate yakṛtādiśca tacchidraiśca saranbahiḥ // (33.2) Par.?
āma eva gudāheti tato 'lpālpaḥ śakṛdrasaḥ / (34.1) Par.?
sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ // (34.2) Par.?
śeṣaścāpūrya jaṭharaṃ ghoramārabhate tataḥ / (35.1) Par.?
vardhate tadadho nābherāśu caiti jalātmatām // (35.2) Par.?
udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ / (36.1) Par.?
chidrodaramidaṃ prāhuḥ parisrāvīti cāpare // (36.2) Par.?
pravṛttasnehapānādeḥ sahasāpathyasevinaḥ / (37.1) Par.?
atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca // (37.2) Par.?
ruddhaḥ svamārgādanilaḥ kaphaśca jalamūrchitaḥ / (38.1) Par.?
vardhate tu tadevāmbu tanmātrād bindurāśitaḥ // (38.2) Par.?
tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam / (39.1) Par.?
kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam // (39.2) Par.?
toyapūrṇānmṛdusparśātsadṛśakṣobhavepathu / (40.1) Par.?
bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate // (40.2) Par.?
upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ / (41.1) Par.?
pākā dravā dravīkuryuḥ sandhisrotomukhānyapi // (41.2) Par.?
svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ / (42.1) Par.?
tadevodaramāpūrya kuryādudarāmayam // (42.2) Par.?
gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt / (43.1) Par.?
hīnabalaṃ tathā ghoraṃ nāḍyāṃ spṛṣṭaṃ ca sapati // (43.2) Par.?
śirāntardhānamudare sarvalakṣaṇamucyate / (44.1) Par.?
vātapittakaphaplīhasannipāto dakodaram // (44.2) Par.?
pakṣācca jātasalilaṃ viṣṭambhopadravānvitam / (45.1) Par.?
janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam // (45.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (46.1) Par.?
Duration=0.12958288192749 secs.