Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, pāṇḍuroga, śotha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te / (1.2) Par.?
pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ // (1.3) Par.?
natrānilena balinā kṣiptākṣiptaṃ yadi sthitam / (2.1) Par.?
dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum // (2.2) Par.?
tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam / (3.1) Par.?
tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān // (3.2) Par.?
svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam / (4.1) Par.?
yāto 'yaṃ prahated ugraḥ sa rogastena gauravam // (4.2) Par.?
dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ / (5.1) Par.?
tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ // (5.2) Par.?
śīryamāṇairivāṅgaistu dravatā hṛdayena ca / (6.1) Par.?
śūlo 'kṣikūṭavadane staimityaṃ tatra lālayā // (6.2) Par.?
hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ / (7.1) Par.?
mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī // (7.2) Par.?
sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt / (8.1) Par.?
prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci // (8.2) Par.?
aruciḥ pītamūtratvaṃ svedābhāvo 'lpamūtratā / (9.1) Par.?
medaḥsamānilāt tatra gāḍharukkledagātratā // (9.2) Par.?
kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā / (10.1) Par.?
śotho nāsāsyavairasyaṃ viṭśoṣaḥ pārśvamūrchanā // (10.2) Par.?
pitte haritapittābhaḥ śirādiṣu jvarastamaḥ / (11.1) Par.?
tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā // (11.2) Par.?
viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā / (12.1) Par.?
tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ // (12.2) Par.?
kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ / (13.1) Par.?
utkṛṣṭe 'nilapittābhyāṃ kaṭurvā madhuraḥ kaphaḥ // (13.2) Par.?
dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam / (14.1) Par.?
srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat // (14.2) Par.?
pāṇḍuroge kṣaye jāte nābhipādāsyamehanam / (15.1) Par.?
purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam // (15.2) Par.?
yaḥ pittarogī seveta pittalaṃ tasya kāmalam / (16.1) Par.?
koṣṭhaśākhodgataṃ pittaṃ dagdhvāsṛṅmāṃsamāharet // (16.2) Par.?
hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā / (17.1) Par.?
dāhī vipākatṛṣṇāvān bhekābho durbalendriyaḥ // (17.2) Par.?
bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca / (18.1) Par.?
upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ // (18.2) Par.?
haritaśyāmapittatve pāṇḍurogo yadā bhavet / (19.1) Par.?
vātapitte bhramastṛṣṇā strīṣu harṣo mṛdujvaraḥ // (19.2) Par.?
tandrā vā cānalabhraṃśastaṃ vadanti halīmakam / (20.1) Par.?
ālasyaṃ cātibhavati teṣāṃ pūrvamupadravaḥ // (20.2) Par.?
śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate / (21.1) Par.?
pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ // (21.2) Par.?
nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam / (22.1) Par.?
utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ // (22.2) Par.?
sarvahetuviśeṣais tu rūpabhedānnavātmakam / (23.1) Par.?
doṣaiḥ pṛthagvidhaiḥ sarvairabhighātādviṣādapi // (23.2) Par.?
tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet / (24.1) Par.?
pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ // (24.2) Par.?
sāmānyahetuḥ śothānāṃ doṣajāto viśeṣataḥ / (25.1) Par.?
vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam // (25.2) Par.?
atimātraṃ yadāseved gurum atyantaśītalam / (26.1) Par.?
lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram // (26.2) Par.?
rodho vegasya vallūramajīrṇaśramamaithunam / (27.1) Par.?
pacyate mārgagamanaṃ yānena kṣobhiṇāpi vā // (27.2) Par.?
śvāsakāsātisārārśojaṭharapradarajvarāḥ / (28.1) Par.?
viṣṭambhālasyakacchardihikkāpāṇḍuvisarpakam // (28.2) Par.?
ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ / (29.1) Par.?
sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ // (29.2) Par.?
tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam / (30.1) Par.?
vātācchothaścalo rūkṣaḥ khararomāruṇo 'sitaḥ // (30.2) Par.?
śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā / (31.1) Par.?
vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum // (31.2) Par.?
snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān / (32.1) Par.?
tvaksarṣapavilipte ca tasmiṃścimicimāyate // (32.2) Par.?
pītaraktāsiṃtābhāsaḥ pittajātaśca śoṣakṛt / (33.1) Par.?
śīghraṃ nāsau vā praśamen madhye prāgdahate tanum // (33.2) Par.?
satṛḍdāhajvarasvedo bhramaklodamadabhramāḥ / (34.1) Par.?
sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ // (34.2) Par.?
kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ / (35.1) Par.?
snigdhaḥślakṣṇaḥ sthiraḥ śūlo nidrāchardyagnimāndyakṛt // (35.2) Par.?
āghātena ca śastrādicchedabhedakṣatādibhiḥ / (36.1) Par.?
himānilair dadhyanilair bhallātakapikacchajaiḥ // (36.2) Par.?
rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān / (37.1) Par.?
bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ // (37.2) Par.?
viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt / (38.1) Par.?
daṃṣṭrādantanakhāghātād aviṣaprāṇināmapi // (38.2) Par.?
viṇmūtraśukropahatamalavadvastusaṃkarāt / (39.1) Par.?
viṣavṛkṣānilasparśādgarayogāvacūrṇanāt // (39.2) Par.?
mṛduścalo 'valambī ca śīghro dāharujākaraḥ / (40.1) Par.?
navo 'nupadravaḥ śothaḥ sādhyo 'sādhyaḥ pureritaḥ // (40.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (41.1) Par.?
Duration=0.18398308753967 secs.