Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣudrarogāṇāṃ nidānaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
samāsena catuścatvāriṃśat kṣudrarogā bhavanti / (3.1) Par.?
tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchūḥ gudabhraṃśaśceti // (3.2) Par.?
ajagallikā
snigdhā savarṇā grathitā nīrujā mudgasannibhā / (4.1) Par.?
kaphavātotthitā jñeyā bālānāmajagallikā // (4.2) Par.?
yavākārā sukaṭhinā grathitā māṃsasaṃśritā / (5.1) Par.?
piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate // (5.2) Par.?
ghanām avaktrāṃ piḍakāmunnatāṃ parimaṇḍalām / (6.1) Par.?
andhālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām // (6.2) Par.?
vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām / (7.1) Par.?
vivṛtāmiti tāṃ vidyāt pittotthāṃ parimaṇḍalām // (7.2) Par.?
kacchapikā
grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ / (8.1) Par.?
kaphānilābhyāṃ piḍakā jñeyā kacchapikā budhaiḥ // (8.2) Par.?
valmīka
pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi / (9.1) Par.?
granthirvalmīkavadyastu śanaiḥ samupacīyate // (9.2) Par.?
todakledaparīdāhakaṇḍūmadbhir mukhair vṛtaḥ / (10.1) Par.?
vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ // (10.2) Par.?
padmapuṣkaravanmadhye piḍakābhiḥ samācitām / (11.1) Par.?
indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak // (11.2) Par.?
maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitam / (12.1) Par.?
rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām // (12.2) Par.?
panasikā
karṇau pari samantādvā pṛṣṭhe vā piḍakograruk / (13.1) Par.?
śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām // (13.2) Par.?
hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram / (14.1) Par.?
pāṣāṇagardabhaṃ vidyādbalāsapavanātmakam // (14.2) Par.?
visarpavat sarpati yo dāhajvarakarastanuḥ / (15.1) Par.?
apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ // (15.2) Par.?
piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām / (16.1) Par.?
sarvātmakāṃ sarvaliṅgāṃ jānīyād irivellikām // (16.2) Par.?
bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām / (17.1) Par.?
pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet // (17.2) Par.?
ekāmevaṃvidhāṃ dṛṣṭvā piṭikāṃ sphoṭasannibhām / (18.1) Par.?
tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate // (18.2) Par.?
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ / (19.1) Par.?
kvacit sarvatra vā dehe smṛtā visphoṭakā iti // (19.2) Par.?
kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ / (20.1) Par.?
antardāhajvarakarā dīptapāvakasannibhāḥ // (20.2) Par.?
saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam / (21.1) Par.?
tāmagnirohiṇīṃ vidyādasādhyāṃ saṃnipātataḥ // (21.2) Par.?
nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām / (22.1) Par.?
karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet // (22.2) Par.?
tad evākṣatarogākhyaṃ tathopanakhamityapi / (23.1) Par.?
abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ // (23.2) Par.?
bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam / (24.1) Par.?
gambhīrāmalpasaṃrambhāṃ savarṇām uparisthitām // (24.2) Par.?
kaphād antaḥprapākāṃ tāṃ vidyādanuśayīṃ bhiṣak / (25.1) Par.?
vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu // (25.2) Par.?
raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām / (26.1) Par.?
prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ // (26.2) Par.?
granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham / (27.1) Par.?
sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato 'nilaḥ // (27.2) Par.?
māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ / (28.1) Par.?
durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ // (28.2) Par.?
sravanti sahasā raktaṃ tadvidyāccharkarārbudam / (29.1) Par.?
pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā // (29.2) Par.?
parikramaṇaśīlasya vāyuratyartharūkṣayoḥ / (30.1) Par.?
pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritaḥ // (30.2) Par.?
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ / (31.1) Par.?
medoraktānugaiścaiva doṣair vā jāyate nṛṇām // (31.2) Par.?
sakīlakaṭhino granthirnimnamadhyonnato 'pi vā / (32.1) Par.?
kolamātraḥ saruk srāvī jāyate kadarastu saḥ // (32.2) Par.?
alasa
klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau / (33.1) Par.?
duṣṭakardamasaṃsparśādalasaṃ taṃ vinirdiśet // (33.2) Par.?
Haarausfall
romakūpānugaṃ pittaṃ vātena saha mūrchitam / (34.1) Par.?
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ // (34.2) Par.?
ruṇaddhi romakūpāṃstu tato 'nyeṣāmasaṃbhavaḥ / (35.1) Par.?
tadindraluptaṃ khālityaṃ rujyeti ca vibhāvyate // (35.2) Par.?
dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate / (36.1) Par.?
kaphavātaprakopeṇa vidyāddāruṇakaṃ tu tam // (36.2) Par.?
arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani / (37.1) Par.?
kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām // (37.2) Par.?
graue Haare
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ / (38.1) Par.?
pittaṃ ca keśān pacati palitaṃ tena jāyate // (38.2) Par.?
dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ / (39.1) Par.?
gātreṣu vadane cāntarvijñeyāstā masūrikāḥ // (39.2) Par.?
Akne
śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ / (40.1) Par.?
jāyante piḍakā yūnaṃ vaktre yā mukhadūṣikāḥ // (40.2) Par.?
kaṇṭakair ācitaṃ vṛttaṃ kaṇḍūmat pāṇḍumaṇḍalam / (41.1) Par.?
padminīkaṇṭakaprakhyaistadākhyaṃ kaphavātajam // (41.2) Par.?
nīrujaṃ samamutsannaṃ maṇḍalaṃ kapharaktajam / (42.1) Par.?
sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ viduḥ // (42.2) Par.?
avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate / (43.1) Par.?
māṣavatkṛṣṇam utsannam anilānmaṣakaṃ vadet // (43.2) Par.?
kṛṣṇāni tilamātrāṇi nīrujāni samāni ca / (44.1) Par.?
vātapittakaphocchoṣāttān vidyāttilakālakān // (44.2) Par.?
maṇḍalaṃ mahadalpaṃ vā yadi vā sitam / (45.1) Par.?
sahajaṃ nīrujaṃ gātre nyacchamityabhidhīyate // (45.2) Par.?
samutthānanidānābhyāṃ carmakīlaṃ prakīrtitam / (46.1) Par.?
krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ // (46.2) Par.?
sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ / (47.1) Par.?
nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tamādiśet // (47.2) Par.?
kṛṣṇamevaṃguṇaṃ gātre mukhe vā nīlikāṃ viduḥ / (48.1) Par.?
mardanāt pīḍanāccāti tathaivāpyabhighātataḥ / (48.2) Par.?
meḍhracarma yadā vāyurbhajate sarvataścaraḥ // (48.3) Par.?
tadā vātopasṛṣṭaṃ tu carma pratinivartate / (49.1) Par.?
maṇeradhastāt kośaśca granthirūpeṇa lambate // (49.2) Par.?
savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit / (50.1) Par.?
mārutāgantusambhūtāṃ vidyāttāṃ parivartikām // (50.2) Par.?
sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā / (51.1) Par.?
alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ // (51.2) Par.?
hastābhighātādathavā carmaṇyudvartite balāt / (52.1) Par.?
mardanātpīḍanādvāpi śukravegavighātataḥ // (52.2) Par.?
yasyāvapāṭyate carma tāṃ vidyādavapāṭikām / (53.1) Par.?
vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim // (53.2) Par.?
maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca / (54.1) Par.?
niruddhaprakaśe tasminmandaghāramavedanam // (54.2) Par.?
mūtraṃ pravartate jantor maṇirna ca vidīryate / (55.1) Par.?
niruddhaprakaśaṃ vidyāddurūḍhāṃ cāvapāṭikām // (55.2) Par.?
saṃniruddhaguda
vegasaṃdhāraṇādvāyurvihato gudamāśritaḥ / (56.1) Par.?
niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca // (56.2) Par.?
mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati / (57.1) Par.?
saṃniruddhagudaṃ vyādhimenaṃ vidyāt sudustaram // (57.2) Par.?
śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet / (58.1) Par.?
svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā // (58.2) Par.?
kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate / (59.1) Par.?
ekībhūtaṃ vraṇair ghoraṃ taṃ vidyādahipūtanam // (59.2) Par.?
snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ / (60.1) Par.?
yadā praklidyate svedāt kaṇḍūṃ saṃjanayettadā // (60.2) Par.?
tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaśca jāyate / (61.1) Par.?
prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām // (61.2) Par.?
gudabhraṃśa
pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ / (62.1) Par.?
rūkṣadurbaladehasya taṃ gudabhraṃśamādiśet // (62.2) Par.?
Duration=0.18651819229126 secs.