Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kuṣṭha, pathogenesis, origin of a disease

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8424
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
mithyāhāravihāreṇa viśeṣeṇa virodhinā / (1.2) Par.?
sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ // (1.3) Par.?
pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritā malāḥ / (2.1) Par.?
śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam // (2.2) Par.?
dūṣayanti ca saṃśoṣya niścarantastato bahiḥ / (3.1) Par.?
tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam // (3.2) Par.?
kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ / (4.1) Par.?
prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet // (4.2) Par.?
sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān / (5.1) Par.?
lomatvaksnāyudhamanīrākrāmati yathākramam // (5.2) Par.?
bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam / (6.1) Par.?
kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ // (6.2) Par.?
sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ / (7.1) Par.?
vātena kuṣṭhaṃ kāpālaṃ pittenaudumbaraṃ kaphāt // (7.2) Par.?
maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātapittajam / (8.1) Par.?
carmaikakuṣṭhaṃ kiṭimaṃ sidhmālasavipādikāḥ // (8.2) Par.?
vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī / (9.1) Par.?
puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā // (9.2) Par.?
sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam / (10.1) Par.?
puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu // (10.2) Par.?
atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ / (11.1) Par.?
dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ // (11.2) Par.?
vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ / (12.1) Par.?
rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam // (12.2) Par.?
romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam / (13.1) Par.?
kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu // (13.2) Par.?
vistṛtākṛtiparyastaṃ dūṣitair lomabhiścitam / (14.1) Par.?
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam // (14.2) Par.?
udumbaraphalābhāsaṃ kuṣṭhamaudumbaraṃ vadet / (15.1) Par.?
vartulaṃ bahulaketyuktaṃ dāharujādhikam // (15.2) Par.?
asaṃchannam adaraṇaṃ kṛmivatsyādudumbaram / (16.1) Par.?
sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam // (16.2) Par.?
anyonyasaktapucchūnabahukaṇḍūsnutikṛmi / (17.1) Par.?
ślakṣṇapītābhāsaṃyuktaṃ maṇḍalaṃ parikīrtitam // (17.2) Par.?
sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā / (18.1) Par.?
paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam // (18.2) Par.?
ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi / (19.1) Par.?
hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate // (19.2) Par.?
asvedaṃ ca matsyaśalkasannibhaṃ kiṭimaṃ punaḥ / (20.1) Par.?
rūkṣāgnivarṇaṃ duḥsparśaṃ kaṇḍūmatparuṣāsitam // (20.2) Par.?
antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret / (21.1) Par.?
ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat // (21.2) Par.?
prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam / (22.1) Par.?
raktairalaṃśukā pāṇipāde kuryādvipādikā // (22.2) Par.?
tīvrārtiṃ gāḍhakaṇḍūṃ ca sarāgapiḍikācitam / (23.1) Par.?
dīrghapratānadūrvāvadatasīkusumacchavi // (23.2) Par.?
ucchūnamaṇḍalo dadruḥ kaṇḍūmāniti kathyate / (24.1) Par.?
sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam // (24.2) Par.?
sādahakakledarujaṃ prāyaśaḥ sarvajanma ca / (25.1) Par.?
raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam // (25.2) Par.?
sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ / (26.1) Par.?
puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ // (26.2) Par.?
visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ / (27.1) Par.?
sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare // (27.2) Par.?
sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat / (28.1) Par.?
raktadalaṃ carmadalaṃ kākaṇaṃ tīvradāharuk // (28.2) Par.?
pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam / (29.1) Par.?
kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet // (29.2) Par.?
doṣabhedāya vihitairādiśelliṅgakarmabhiḥ / (30.1) Par.?
kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet // (30.2) Par.?
kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam / (31.1) Par.?
kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam // (31.2) Par.?
akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat / (32.1) Par.?
tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā // (32.2) Par.?
svedatāpaśvayathavaḥ śoṇite piśite punaḥ / (33.1) Par.?
pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam // (33.2) Par.?
doṣasyābhīkṣṇayogena dalanaṃ syācca medasi / (34.1) Par.?
nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ // (34.2) Par.?
kṣate ca krimibhiḥ śukre svadārāpatyabādhanam / (35.1) Par.?
yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu // (35.2) Par.?
kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet / (36.1) Par.?
nirdiṣṭam aparisrāvi tridhātūdbhavasaṃśrayam // (36.2) Par.?
vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat / (37.1) Par.?
sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru // (37.2) Par.?
sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet / (38.1) Par.?
varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram // (38.2) Par.?
aśuklaromabahulamasaṃśliṣṭaṃ mitho navam / (39.1) Par.?
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā // (39.2) Par.?
guhyapāṇitalauṣṭheṣu jātam apy acirantaram / (40.1) Par.?
varjanīyaṃ viśeṣeṇa kilāsaṃ siddhim icchatā // (40.2) Par.?
sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ / (41.1) Par.?
ekaśayyāsanāccaiva vastramālyānulepanāt // (41.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (42.1) Par.?
Duration=0.21326613426208 secs.