Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / (1.1) Par.?
yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / (1.2) Par.?
satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // (1.3) Par.?
gandhapiṣṭi
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (2.1) Par.?
stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // (2.2) Par.?
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / (3.1) Par.?
svarṇapiṣṭi
bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // (3.2) Par.?
amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / (4.1) Par.?
sulfur:: ṣaḍguṇajāraṇa
gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // (4.2) Par.?
vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / (5.1) Par.?
nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // (5.2) Par.?
kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / (6.1) Par.?
bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // (6.2) Par.?
ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / (7.1) Par.?
punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // (7.2) Par.?
niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / (8.1) Par.?
evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // (8.2) Par.?
vedha:: silver => gold
tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / (9.1) Par.?
kumārīdravapiṣṭena kācenāṅgulamātrakam // (9.2) Par.?
tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ / (10.1) Par.?
veṣṭyam aṅgulitailena sūryatāpena śoṣitam // (10.2) Par.?
koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / (11.1) Par.?
tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // (11.2) Par.?
tena vedhastu tārasya drutasya śatabhāgataḥ / (12.1) Par.?
deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // (12.2) Par.?
gandhapiṣṭi
gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / (13.1) Par.?
bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // (13.2) Par.?
tad gandhaṃ karṣamekaṃ tu narapittena lolitam / (14.1) Par.?
palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // (14.2) Par.?
tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / (15.1) Par.?
piṣṭikā jāyate divyā sarvakāmaphalapradā // (15.2) Par.?
gandhapiṣṭi
tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / (16.1) Par.?
bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // (16.2) Par.?
śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / (17.1) Par.?
śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // (17.2) Par.?
tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / (18.1) Par.?
truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // (18.2) Par.?
pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / (19.1) Par.?
gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // (19.2) Par.?
gandhapiṣṭi
chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / (20.1) Par.?
gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // (20.2) Par.?
markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / (21.1) Par.?
deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // (21.2) Par.?
jāyate piṣṭikā divyā sarvakāmaphalapradā / (22.1) Par.?
gandhapiṣṭi
gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // (22.2) Par.?
tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / (23.1) Par.?
karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // (23.2) Par.?
ātape trīṇi vārāṇi tato jāraṇamārabhet / (24.1) Par.?
dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // (24.2) Par.?
tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / (25.1) Par.?
śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // (25.2) Par.?
pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet / (26.1) Par.?
śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // (26.2) Par.?
ācchādya tena kalkena śarāveṇa nirudhya ca / (27.1) Par.?
pācayennalikāyantre dinānte taṃ samuddharet // (27.2) Par.?
karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / (28.1) Par.?
ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // (28.2) Par.?
gandhapiṣṭi
pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / (29.1) Par.?
snigdhakhalve karāṅgulyā devadālīdrave plutam // (29.2) Par.?
mardayedātape tīvre jāyate gandhapiṣṭikā / (30.1) Par.?
gandhapiṣṭi
śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // (30.2) Par.?
nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / (31.1) Par.?
karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // (31.2) Par.?
gandhapiṣṭi:: stambhana
tiktakośātakībījaṃ cāṇḍālīkanda eva ca / (32.1) Par.?
nārīstanyena sampiṣya lepayed gandhapiṣṭikām // (32.2) Par.?
nikṣipetsūraṇe kande kṣīrakandodare tathā / (33.1) Par.?
vandhyākarkoṭakīvajrakande vā kuḍuhuñjike // (33.2) Par.?
mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / (34.1) Par.?
puṭayedbhūdhare yantre karīṣāgnau dināvadhi // (34.2) Par.?
ūrdhvādhaḥ parivartena yathā kando na dahyate / (35.1) Par.?
tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // (35.2) Par.?
gandhapiṣṭi:: stambhita:: jāraṇa
athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / (36.1) Par.?
nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // (36.2) Par.?
jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / (37.1) Par.?
evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // (37.2) Par.?
sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / (38.1) Par.?
gandhapiṣṭi:: māraṇa
divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / (38.2) Par.?
dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // (38.3) Par.?
lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / (39.1) Par.?
dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // (39.2) Par.?
samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / (40.1) Par.?
puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // (40.2) Par.?
gandhapiṣṭi:: vedha:: silver => gold
mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ / (41.1) Par.?
mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // (41.2) Par.?
tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / (42.1) Par.?
chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // (42.2) Par.?
taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / (43.1) Par.?
samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // (43.2) Par.?
vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / (44.1) Par.?
vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // (44.2) Par.?
evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet / (45.1) Par.?
tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // (45.2) Par.?
marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / (46.1) Par.?
dinaikaṃ pācanāyantre pācayenmriyate dhruvam // (46.2) Par.?
ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet / (47.1) Par.?
tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // (47.2) Par.?
yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā / (48.1) Par.?
pūrvavatkramayogena divyaṃ bhavati kāñcanam // (48.2) Par.?
vedha:: silver => gold
arjunasya tvaco bhasma vāsābhasma samaṃ samam / (49.1) Par.?
gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // (49.2) Par.?
kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / (50.1) Par.?
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // (50.2) Par.?
ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / (51.1) Par.?
evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // (51.2) Par.?
tenaiva tārapatrāṇi madhuliptāni lepayet / (52.1) Par.?
ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // (52.2) Par.?
ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / (53.1) Par.?
vedha:: silver => gold
lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // (53.2) Par.?
kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / (54.1) Par.?
yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // (54.2) Par.?
susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / (55.1) Par.?
paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // (55.2) Par.?
jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / (56.1) Par.?
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // (56.2) Par.?
vedha:: silver => gold
drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / (57.1) Par.?
ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // (57.2) Par.?
yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / (58.1) Par.?
mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // (58.2) Par.?
pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / (59.1) Par.?
uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // (59.2) Par.?
rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / (60.1) Par.?
yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / (60.2) Par.?
sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // (60.3) Par.?
vedha:: silver => gold
śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / (61.1) Par.?
jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // (61.2) Par.?
liptvā liptvā puṭaiḥ pacyād yāvacchaṣṭipuṭī bhavet // (62) Par.?
tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / (63.1) Par.?
catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam / (63.2) Par.?
vedha:: silver => gold
tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / (63.3) Par.?
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // (63.4) Par.?
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / (64.1) Par.?
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // (64.2) Par.?
tārāriṣṭa
śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / (65.1) Par.?
tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // (65.2) Par.?
tenaiva madhuyuktena tārapatrāṇi lepayet / (66.1) Par.?
ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // (66.2) Par.?
pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / (67.1) Par.?
tārāriṣṭa
vaṅganāgasamaṃ kāntamathavā tāmranāgakam // (67.2) Par.?
mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / (68.1) Par.?
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // (68.2) Par.?
pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / (69.1) Par.?
mardanādipuṭāntāni tārāriṣṭakarāṇi vai // (69.2) Par.?
pūrvavallepayogena pratyekena tu kārayet / (70.1) Par.?
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // (70.2) Par.?
vedha:: silver => gold
śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / (71.1) Par.?
nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // (71.2) Par.?
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / (72.1) Par.?
kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // (72.2) Par.?
madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / (73.1) Par.?
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // (73.2) Par.?
ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / (74.1) Par.?
vedha:: silver => gold
mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / (74.2) Par.?
śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // (74.3) Par.?
anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / (75.1) Par.?
evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // (75.2) Par.?
tenaiva tārapatrāṇi madhuliptāni lepayet / (76.1) Par.?
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (76.2) Par.?
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / (77.1) Par.?
vedha:: silver => gold
rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // (77.2) Par.?
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / (78.1) Par.?
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // (78.2) Par.?
andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / (79.1) Par.?
pūrvavat kārayetpaścānmadhunā saha miśrayet // (79.2) Par.?
tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / (80.1) Par.?
evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // (80.2) Par.?
vedha:: silver => gold (with tārāriṣṭa)
mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / (81.1) Par.?
etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // (81.2) Par.?
meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / (82.1) Par.?
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam // (82.2) Par.?
dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / (83.1) Par.?
prathamaṃ samakalkena ruddhvā gajapuṭe pacet // (83.2) Par.?
ardhakalkena lepyātha pādakalkena vā punaḥ / (84.1) Par.?
evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // (84.2) Par.?
vedha:: silver => gold (with tārāriṣṭa)
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / (85.1) Par.?
siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // (85.2) Par.?
tenaiva madhunoktena tārāriṣṭaṃ pralepayet / (86.1) Par.?
ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // (86.2) Par.?
vedha:: silver => gold (with lead)
gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / (87.1) Par.?
mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // (87.2) Par.?
liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / (88.1) Par.?
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // (88.2) Par.?
tena tārasya patrāṇi madhuliptāni lepayet / (89.1) Par.?
ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // (89.2) Par.?
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / (90.1) Par.?
vedha:: lead => gold
lāṅgalī girikarṇyagniḥ karavīrajamūlakam / (90.2) Par.?
sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // (90.3) Par.?
caturdhā vimalā śuddhā teṣvekā palamātrakam / (91.1) Par.?
dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // (91.2) Par.?
yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / (92.1) Par.?
tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / (92.2) Par.?
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // (92.3) Par.?
tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet / (93.1) Par.?
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / (93.2) Par.?
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (93.3) Par.?
vedha:: silver => gold
pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / (94.1) Par.?
mardayettulyatulyāṃśaṃ tena kalkena sādhayet // (94.2) Par.?
śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / (95.1) Par.?
patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // (95.2) Par.?
ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / (96.1) Par.?
tatastasyaiva patrāṇi tena kalkena lepayet // (96.2) Par.?
udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / (97.1) Par.?
saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // (97.2) Par.?
vedha:: silver => gold
kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / (98.1) Par.?
śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // (98.2) Par.?
tena tārasya patrāṇi praliptāni viśoṣayet / (99.1) Par.?
āvartya ḍhālayettasmiṃstena kalkena bhāvitam // (99.2) Par.?
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (100.1) Par.?
tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // (100.2) Par.?
vedha:: silver => gold
pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / (101.1) Par.?
rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // (101.2) Par.?
tena tārasya patrāṇi praviliptāni śoṣayet / (102.1) Par.?
dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā // (102.2) Par.?
śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / (103.1) Par.?
raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // (103.2) Par.?
anena pūrvatārasya drutasya prativāpanam / (104.1) Par.?
dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // (104.2) Par.?
siddhacūrṇa
gandhakaṃ gandhamūlī ca ravidugdhena mardayet / (105.1) Par.?
mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // (105.2) Par.?
uddhṛtya tena tārasya patralepaṃ tu kārayet / (106.1) Par.?
pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // (106.2) Par.?
saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / (107.1) Par.?
siddhacūrṇa
śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // (107.2) Par.?
jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / (108.1) Par.?
kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // (108.2) Par.?
karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / (109.1) Par.?
siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // (109.2) Par.?
yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / (110.1) Par.?
yojayellohavādeṣu tadidānīṃ nigadyate // (110.2) Par.?
vedha, rañjana:: silver => gold
tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / (111.1) Par.?
yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // (111.2) Par.?
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / (112.1) Par.?
tulyairbhūnāgajīvairvā gandhakena samena vā // (112.2) Par.?
mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / (113.1) Par.?
tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // (113.2) Par.?
āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / (114.1) Par.?
indragopakasaṃkāśaṃ jāyate pūjayecchivam // (114.2) Par.?
kṣaudrayuktena tenaiva tārapatrāṇi lepayet / (115.1) Par.?
ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // (115.2) Par.?
jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / (116.1) Par.?
ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak // (116.2) Par.?
siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / (117.1) Par.?
vedha:: silver => gold
śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // (117.2) Par.?
āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat / (118.1) Par.?
śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // (118.2) Par.?
tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / (119.1) Par.?
etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // (119.2) Par.?
pūrvavat kramayogena tāramāyāti kāñcanam / (120.1) Par.?
??
śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // (120.2) Par.?
samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / (121.1) Par.?
nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // (121.2) Par.?
ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / (122.1) Par.?
siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam // (122.2) Par.?
ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat / (123.1) Par.?
vedha:: silver => gold
gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // (123.2) Par.?
haṃsapāccitrakadrāvair dinamekaṃ vimardayet / (124.1) Par.?
tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // (124.2) Par.?
tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / (125.1) Par.?
pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // (125.2) Par.?
ityevaṃ daśadhā kuryāttāramāyāti kāñcanam / (126.1) Par.?
silver:: rañjana
tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // (126.2) Par.?
navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam / (127.1) Par.?
aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // (127.2) Par.?
siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam / (128.1) Par.?
??
mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // (128.2) Par.?
kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat / (129.1) Par.?
vedha:: silver => gold
nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // (129.2) Par.?
tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / (130.1) Par.?
pūrvavat kramayogena tāramāyāti kāñcanam // (130.2) Par.?
vedha:: silver => gold
tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / (131.1) Par.?
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // (131.2) Par.?
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / (132.1) Par.?
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // (132.2) Par.?
tārāriṣṭa:: production
śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / (133.1) Par.?
tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // (133.2) Par.?
tenaiva madhuyuktena tārapatrāṇi lepayet / (134.1) Par.?
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (134.2) Par.?
pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / (135.1) Par.?
tārāriṣṭa:: production
vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam // (135.2) Par.?
mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / (136.1) Par.?
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // (136.2) Par.?
pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / (137.1) Par.?
mardanādipuṭāntāni tārāriṣṭakarāṇi vai // (137.2) Par.?
vedha:: silver => gold (with tārāriṣṭa)
pūrvavallepayogena pratyekena tu kārayet / (138.1) Par.?
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // (138.2) Par.?
vedha:: silver => gold (with tārāriṣṭa)
śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / (139.1) Par.?
nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // (139.2) Par.?
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / (140.1) Par.?
kartavyaṃ pūrvavatprājñaistamādāya vimardayet // (140.2) Par.?
madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / (141.1) Par.?
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // (141.2) Par.?
ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / (142.1) Par.?
vedha:: silver => gold (with tārāriṣṭa)
rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // (142.2) Par.?
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / (143.1) Par.?
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // (143.2) Par.?
andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / (144.1) Par.?
pūrvavat kārayetpaścānmadhunā saha miśrayet // (144.2) Par.?
tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / (145.1) Par.?
evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // (145.2) Par.?
vedha:: silver => gold (with tārāriṣṭa)
mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / (146.1) Par.?
etāni samabhāgāni dvibhāgo rasako bhavet // (146.2) Par.?
meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / (147.1) Par.?
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam // (147.2) Par.?
dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / (148.1) Par.?
prathamaṃ samakalkena ruddhvā gajapuṭe pacet // (148.2) Par.?
ardhakalkena lepyo'tha pādakalkena vai punaḥ / (149.1) Par.?
evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // (149.2) Par.?
vedha:: silver => gold (with tārāriṣṭa)
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / (150.1) Par.?
siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // (150.2) Par.?
tenaiva madhunāktena tārāriṣṭaṃ pralepayet / (151.1) Par.?
ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // (151.2) Par.?
vedha:: silver => gold (with copper)
śulbapatrāṇi taptāni āranāle vinikṣipet / (152.1) Par.?
punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // (152.2) Par.?
tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / (153.1) Par.?
pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // (153.2) Par.?
ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / (154.1) Par.?
madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // (154.2) Par.?
tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / (155.1) Par.?
tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // (155.2) Par.?
vedha:: silver => gold
śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / (156.1) Par.?
jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // (156.2) Par.?
taddravaiḥ pārado mardyo yāvatsaptadināvadhi / (157.1) Par.?
tenaiva tārapatrāṇi praliptāni viśoṣayet // (157.2) Par.?
ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / (158.1) Par.?
jāyate kanakaṃ divyaṃ purā nāgārjunoditam // (158.2) Par.?
vedha:: silver => gold
śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / (159.1) Par.?
mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // (159.2) Par.?
vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / (160.1) Par.?
evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // (160.2) Par.?
tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / (161.1) Par.?
catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet // (161.2) Par.?
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / (162.1) Par.?
tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // (162.2) Par.?
tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / (163.1) Par.?
deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // (163.2) Par.?
Duration=0.61655592918396 secs.