Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, vātarakta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantarir uvāca / (1.1) Par.?
vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu / (1.2) Par.?
viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ // (1.3) Par.?
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām / (2.1) Par.?
sthūlānāṃ sukhināṃ cāpi kupyate vātaśoṇitam // (2.2) Par.?
agnighātādaśuddheśca nṛṇāmasṛji dūṣite / (3.1) Par.?
vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ // (3.2) Par.?
tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet / (4.1) Par.?
tathā vāto gude pīḍāṃ balāsaṃ vātaśoṇitam // (4.2) Par.?
saṃstabhya janayetpūrvaṃ paścātsarvatra dhāvati / (5.1) Par.?
viśeṣādvamanādyaiśca pralambastasya lakṣaṇam // (5.2) Par.?
bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam / (6.1) Par.?
jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu // (6.2) Par.?
kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ / (7.1) Par.?
bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca // (7.2) Par.?
pādayormūlamāsthāya kadāciddhastayorapi / (8.1) Par.?
ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati // (8.2) Par.?
tvaṅmāṃsāśrayamattānaṃ tatpūrvaṃ jāyate tataḥ / (9.1) Par.?
kālāntareṇa gambhīraṃ sarvadhātūnabhidravet // (9.2) Par.?
kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ / (10.1) Par.?
śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu // (10.2) Par.?
chindanniva caratyantaś cakīkurvaṃśca vegavān / (11.1) Par.?
karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran // (11.2) Par.?
vātādhike 'dhikaṃ tatra śūlasphuraṇabhañjanam / (12.1) Par.?
śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ // (12.2) Par.?
dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk / (13.1) Par.?
śītadveṣānupaśayau stambhavepathusuptayaḥ // (13.2) Par.?
rakte śotho 'tiruk todas tāmrāś cimicimāyate / (14.1) Par.?
snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ // (14.2) Par.?
pitte vidāhaḥ saṃmohaḥ svādo mūrchā madastṛṣā / (15.1) Par.?
sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā // (15.2) Par.?
kaphe staimityagurutā suptisnigdhatvaśītatā / (16.1) Par.?
kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt // (16.2) Par.?
ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam / (17.1) Par.?
tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam // (17.2) Par.?
raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ / (18.1) Par.?
niveśyānyonyamāvārya vedanābhirharatyasūn // (18.2) Par.?
vāyau pañcātmake prāṇe raukṣyāccāpalyalaṅghanaiḥ / (19.1) Par.?
atyāhārābhighātācca vegodīraṇacāraṇaiḥ // (19.2) Par.?
kupitaścakṣurādīnāmupaghātaṃ prakalpayet / (20.1) Par.?
pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate // (20.2) Par.?
kaṇṭharodho malabhraṃśachardyarocakapīnasān / (21.1) Par.?
kuryācca galagaṇḍādīṃs taṃ jatrumūrdhvasaṃśrayaḥ // (21.2) Par.?
vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ / (22.1) Par.?
viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ // (22.2) Par.?
puṃstvotsāhabalabhraṃśaśokacittaplavajvarān / (23.1) Par.?
sarvākārādinistodaromaharṣaṃ suṣuptatām // (23.2) Par.?
kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam / (24.1) Par.?
samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ // (24.2) Par.?
karotyakālaśayanajāgarādyaiśca dūṣitaḥ / (25.1) Par.?
śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān // (25.2) Par.?
apāno rūkṣagurvannavegāghātātivāhanaiḥ / (26.1) Par.?
yānapānasamutthānacaṅkramaiścātisevitaiḥ // (26.2) Par.?
kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān / (27.1) Par.?
mūtraśukrapradoṣārśogudabhraṃśādikānbahūn // (27.2) Par.?
sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ / (28.1) Par.?
snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ // (28.2) Par.?
kaṇḍūrūkṣātināśena tadvidhopaśamena ca / (29.1) Par.?
muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt // (29.2) Par.?
vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate / (30.1) Par.?
pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ // (30.2) Par.?
kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā / (31.1) Par.?
śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam // (31.2) Par.?
laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte / (32.1) Par.?
kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ // (32.2) Par.?
raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam / (33.1) Par.?
bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca // (33.2) Par.?
śotho māṃsena kaṭhino hṛllāsapiṭikāstathā / (34.1) Par.?
harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate / (34.2) Par.?
calalagrano mṛduḥ śītaḥ śotho gātreṣu rocakaḥ // (34.3) Par.?
āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ / (35.1) Par.?
sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte / (35.2) Par.?
majjāvṛte tu viṣamaṃ jṛmbhaṇaṃ pariveṣṭanam // (35.3) Par.?
śūlaṃ ca paḍyimānaśca pāṇibhyāṃ labhate sukham / (36.1) Par.?
śukrāvṛte tu śothe vai cātivego na vidyate // (36.2) Par.?
bhukte kukṣau rujā jīrṇe nikṛttir bhavati dhruvam / (37.1) Par.?
mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet // (37.2) Par.?
chidrāvṛte vibandho 'tha svasthānaṃ parikṛntati / (38.1) Par.?
patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ // (38.2) Par.?
sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet / (39.1) Par.?
sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk // (39.2) Par.?
vilome mārute caiva hṛdayaṃ paripīḍyate / (40.1) Par.?
bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte // (40.2) Par.?
rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ / (41.1) Par.?
kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ // (41.2) Par.?
samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ / (42.1) Par.?
dāhaśca syādapāne tu male hāridravarṇatā // (42.2) Par.?
rajovṛddhis tāpanaṃ ca tathā cānāhamehanam / (43.1) Par.?
śleṣmaṇā prāvṛte prāṇe nādaḥ sroto'varodhanam // (43.2) Par.?
ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ / (44.1) Par.?
udāne gurugātratvamarucirvāksvaragrahaḥ // (44.2) Par.?
balavarṇapraṇāśaścāpāne parvāsthisaṃgrahaḥ / (45.1) Par.?
gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam // (45.2) Par.?
samāne 'tikriyājñatvam asvedo mandavahnitā / (46.1) Par.?
apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam // (46.2) Par.?
iti dvāviṃśatividhaṃ vātaraktāmayaṃ viduḥ / (47.1) Par.?
prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam // (47.2) Par.?
sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca yat / (48.1) Par.?
hṛllāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ // (48.2) Par.?
hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte / (49.1) Par.?
udānenāvṛte prāṇe bhaveddhai balasaṃkṣayaḥ // (49.2) Par.?
vicāraṇena vibhajetsarvamāvaraṇaṃ bhiṣak / (50.1) Par.?
sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām // (50.2) Par.?
prāṇādīnāṃ ca pañcānāṃ pittamāvaraṇaṃ mithaḥ / (51.1) Par.?
pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ // (51.2) Par.?
miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā / (52.1) Par.?
tāṃllakṣayedavahito yathāsvaṃ lakṣaṇodayāt // (52.2) Par.?
śanaiḥ śanaiścopaśayāndṛḍhānapi muhurmuhuḥ / (53.1) Par.?
viśeṣājjīvitaṃ prāṇa udāno balamucyate / (53.2) Par.?
syāttayoḥ pīḍanāddhanirāyuṣaṃ ca balasya ca // (53.3) Par.?
āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ / (54.1) Par.?
prayatnenāpi duḥsādhyā bhaveyurvānupadravāḥ // (54.2) Par.?
vidradhiplīhahṛdrogagulmāgnisadanādayaḥ / (55.1) Par.?
bhavantyupadravāsteṣām āvṛtānām upekṣayā // (55.2) Par.?
nidānaṃ suśruta mayā ātreyoktaṃ samīritam / (56.1) Par.?
sarvarogavivekāya narādyāyuḥpravṛddhaye // (56.2) Par.?
evaṃ vijñāya rogādīṃścikitsāmatha vai caret / (57.1) Par.?
triphalā sarvarogaghnī madhvājyaguḍasaṃyutā // (57.2) Par.?
savyoṣā triphalā vāpi sarvarogapramardinī / (58.1) Par.?
śatāvarīguḍūcyagniviḍaṅgena yutāthavā // (58.2) Par.?
śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā / (59.1) Par.?
punarnavā ca bṛhatī nirguṇḍī nimbapatrakam // (59.2) Par.?
bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā / (60.1) Par.?
bhāvitā triphalā saptavāram ekam athāpi vā // (60.2) Par.?
pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ / (61.1) Par.?
vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut / (61.2) Par.?
palaṃ palārdhakaṃ vāpi karṣaṃ karṣārdhameva vā // (61.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (62.1) Par.?
Duration=0.30556893348694 secs.