Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham / (1.2) Par.?
śṛṇu suśrutaṃ saṃkṣepātprāṇināṃ jīvahetave // (1.3) Par.?
kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt / (2.1) Par.?
cintāvyavāyavyāyāmabhayaśokaprajāgarāt // (2.2) Par.?
uccairbhāṣātibhārācca karmayogātikarṣaṇāt / (3.1) Par.?
vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye // (3.2) Par.?
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanāt / (4.1) Par.?
tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt // (4.2) Par.?
vidāhakāle bhuktasya madhyāhne jaladātyaye / (5.1) Par.?
grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ // (5.2) Par.?
svādvamlalavaṇasnigdhaguruśītātibhojanāt / (6.1) Par.?
navānnapicchilānūpamāṃsādeḥ sevanādapi // (6.2) Par.?
avyāyāmadivāsvapnaśayyāsanasukhādibhiḥ / (7.1) Par.?
kaphapradoṣo bhukte ca vasante ca prakupyati // (7.2) Par.?
dehapāruṣyasaṃkocatodaviṣṭambhakādayaḥ / (8.1) Par.?
tathā ca suptā romaharṣastambhanaśoṣaṇam // (8.2) Par.?
śyāmatvam aṅgaviśleṣabalamāyāsavardhanam / (9.1) Par.?
vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet // (9.2) Par.?
dāhoṣmapādasaṃkledakoparāgapariśramāḥ / (10.1) Par.?
kaṭvamlaśavavaigandhyasvedamūrchātitṛḍbhramāḥ // (10.2) Par.?
hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ / (11.1) Par.?
dehe snigdhatvamādhuryacirakāritvabandhanam // (11.2) Par.?
staimityatṛptisaṃghātaśothaśatilagauravam / (12.1) Par.?
kaṇḍūnidrābhiyogaśca lakṣaṇaṃ kaphasambhavam // (12.2) Par.?
hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam / (13.1) Par.?
sarvahetusamutpannaṃ triliṅgaṃ sānnipātikam // (13.2) Par.?
doṣadhātumalādhāro dehināṃ deha ucyate / (14.1) Par.?
teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ // (14.2) Par.?
vasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ / (15.1) Par.?
vātapittakaphā doṣā viṇmūtrādyā malāḥ smṛtāḥ // (15.2) Par.?
vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī / (16.1) Par.?
pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam // (16.2) Par.?
madhuro lavaṇaḥ snigdho guruḥ śleṣmātipicchilaḥ / (17.1) Par.?
gudaśroṇyāśrayo vāyuḥ pittaṃ pakvāśayasthitam // (17.2) Par.?
kaphasyāmāśayasthānaṃ kaṇṭho vā mūrdhasandhayaḥ / (18.1) Par.?
kaṭutiktakaṣāyāśca kopayanti samīraṇam // (18.2) Par.?
kaṭvamlalavaṇāḥ pittaṃ svādūṣṇalavaṇāḥ kapham / (19.1) Par.?
eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ / (19.2) Par.?
bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ // (19.3) Par.?
cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ / (20.1) Par.?
amlottaro manohṛdyaṃ tathā dīpanapācanam // (20.2) Par.?
dīpano jvaratṛṣṇāghnas tiktaḥ śodhanaśoṣaṇaḥ / (21.1) Par.?
pittalo lekhanastambhī kaṣāyo grāhiśoṣaṇaḥ // (21.2) Par.?
rasavīryavipākānāmāśrayaṃ dravyamuttamam / (22.1) Par.?
rasapākāntarasthāyi sarvadravyāśrayaṃ drutam // (22.2) Par.?
śītoṣṇaṃ lavaṇaṃ vīryamatha vā śaktiriṣyate / (23.1) Par.?
rasānāṃ dvividhaḥ pāko kaṭureva ca // (23.2) Par.?
bhiṣagbheṣajarogārtaparicārakasampadaḥ / (24.1) Par.?
cikitsāṅgāni catvāri viparītānyasiddhaye // (24.2) Par.?
deśakālavayovahnisāmyaprakṛtibheṣajam / (25.1) Par.?
dehasattvabalavyādhīnbuddhvā karma samācaret // (25.2) Par.?
bahūdakanago 'nūpaḥ kaphamārutakopavān / (26.1) Par.?
jāṅgalo 'paraśākhī ca raktapittagadottaraḥ // (26.2) Par.?
saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ / (27.1) Par.?
bāla ā ṣoḍaśānmadhyaḥ saptatervṛddha ucyate // (27.2) Par.?
kaphapittānilāḥ prāyo yathākramamudīritāḥ / (28.1) Par.?
kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ // (28.2) Par.?
kṛśasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam / (29.1) Par.?
rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ // (29.2) Par.?
sthairyavyāyāmasantoṣairboddhavyaṃ yatnato balam / (30.1) Par.?
avikārī mahotsāho mahāsāhasiko naraḥ // (30.2) Par.?
pānāhārādayo yasya viruddhāḥ prakṛterapi / (31.1) Par.?
śvasukhāyopakalpyante tatsāmyamiti kathyate // (31.2) Par.?
garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ / (32.1) Par.?
vātalaiḥ pittalaistadvatsamadhāturhitāśanāt // (32.2) Par.?
kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ / (33.1) Par.?
bahuvākyarataḥ svapne vātaprakṛtiko naraḥ // (33.2) Par.?
akālapalito gauraḥ prasvedī kopano budhaḥ / (34.1) Par.?
svapne 'pi dīptimatprekṣī pittaprakṛtirucyate // (34.2) Par.?
sthiracittaḥ svaraḥ sūkṣmaḥ prasannaḥ snigdhamūrdhajaḥ / (35.1) Par.?
svapne jalaśilālokī śleṣmaprakṛtiko naraḥ // (35.2) Par.?
saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ / (36.1) Par.?
doṣasyetarasadbhāve 'pyadhikā prakṛtiḥ smṛtāḥ // (36.2) Par.?
mandastīkṣṇo 'tha viṣamaḥ samaś ceti caturvidhāḥ / (37.1) Par.?
kaphapittānilādhikyāttatsāmyājjāṭharo 'nalaḥ // (37.2) Par.?
samasya pālanaṃ kāryaṃ viṣame vātanigrahaḥ / (38.1) Par.?
tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam // (38.2) Par.?
prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam / (39.1) Par.?
āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham // (39.2) Par.?
āmādviṣūcikā caiva hṛdālasyādayastathā / (40.1) Par.?
vacālavaṇatoyena chardanaṃ tatra kārayet // (40.2) Par.?
śukrābhāvo bhramo mūrchā tarṣo 'mlāt sampravartate / (41.1) Par.?
apakvaṃ tatra śītāmbupānaṃ vātaniṣevaṇam // (41.2) Par.?
gātrabhaṅgaṃ śirojāḍyaṃ bhaktadoṣādayo gadān / (42.1) Par.?
tasminsvāpo divā kāryo laṅghanaṃ ca vivarjanam // (42.2) Par.?
śūlagulmau ca viṇmūtrasthānaviṣṭambhasūcakau / (43.1) Par.?
vidheyaṃ svedanaṃ tatra pānīyaṃ lavaṇodakam // (43.2) Par.?
āmamamlaṃ ca viṣṭabdhaṃ kaphapittānilaiḥ kramāt / (44.1) Par.?
ālipya jaṭharaṃ prājño hiṅgutryūṣaṇasaindhavaiḥ // (44.2) Par.?
divāsvapnaṃ prakurvīta sarvājīrṇavināśanam / (45.1) Par.?
ahitānnai rogarāśirahitānnaṃ tatastyajet // (45.2) Par.?
uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet / (46.1) Par.?
karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate // (46.2) Par.?
bilvaḥ śoṇā ca gambhārī pāṭalā gaṇikārikā / (47.1) Par.?
dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat // (47.2) Par.?
śālaparṇī pṛśniparṇī bṛhatīdvayagokṣuram / (48.1) Par.?
vātapittaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam // (48.2) Par.?
ubhayaṃ daśamūlaṃ syātsannipātajvarāpaham / (49.1) Par.?
kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate // (49.2) Par.?
etaistailāni sarpoṣi pralepādalakāṃ jayet / (50.1) Par.?
kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam // (50.2) Par.?
snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ / (51.1) Par.?
saṃvartitauṣadhaiḥ pāko bastau pāne bhavetsamaḥ / (51.2) Par.?
kharo 'bhyaṅge mṛdurnasye pāko 'pi samprakalpayet // (51.3) Par.?
sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā / (52.1) Par.?
ārogyamiti taṃ vidyādāyuṣmantamupācaret // (52.2) Par.?
yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk / (53.1) Par.?
bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet // (53.2) Par.?
gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca / (54.1) Par.?
bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn // (54.2) Par.?
vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī / (55.1) Par.?
kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet // (55.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (56.1) Par.?
Duration=0.19532084465027 secs.