UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8835
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janaka uvāca / (1.1)
Par.?
kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ / (1.2)
Par.?
atha cintāsahas tasmād evam evāham āsthitaḥ // (1.3)
Par.?
prītyabhāvena śabdāder adṛśyatvena cātmanaḥ / (2.1)
Par.?
vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ // (2.2)
Par.?
samādhyāsādivikṣiptau vyavahāraḥ samādhaye / (3.1)
Par.?
evaṃ vilokya niyamam evam evāham āsthitaḥ // (3.2)
Par.?
heyopādeyavirahād evaṃ harṣaviṣādayoḥ / (4.1)
Par.?
abhāvād adya he brahmann evam evāham āsthitaḥ // (4.2)
Par.?
āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam / (5.1)
Par.?
vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ // (5.2) Par.?
karmānuṣṭhānam ajñānād yathaivoparamas tathā / (6.1)
Par.?
buddhvā samyag idaṃ tattvam evam evāham āsthitaḥ // (6.2)
Par.?
acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau / (7.1)
Par.?
tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ // (7.2)
Par.?
evam eva kṛtaṃ yena sa kṛtārtho bhaved asau / (8.1)
Par.?
evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau // (8.2)
Par.?
Duration=0.053638935089111 secs.