Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
hitāhitavivekāya anupānavidhiṃ bruve / (1.2) Par.?
raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam // (1.3) Par.?
mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā / (2.1) Par.?
śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ // (2.2) Par.?
śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā / (3.1) Par.?
tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ // (3.2) Par.?
bahuvāraḥ sakṛcchītaḥ śleṣmapittaharo yavaḥ / (4.1) Par.?
vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ // (4.2) Par.?
kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ / (5.1) Par.?
māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ // (5.2) Par.?
avṛṣyaḥ śleṣmapittaghno rājamāṣo 'nilārtinut / (6.1) Par.?
kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ // (6.2) Par.?
raktapittajvaronmāthī śīto grāhī makuṣṭhakaḥ / (7.1) Par.?
puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ // (7.2) Par.?
masūro madhuraḥ śīva saṃgrahī kaphapittahā / (8.1) Par.?
tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ // (8.2) Par.?
āgkī kaphapittaghnī śukralā ca tathā smṛtā / (9.1) Par.?
atasī pittalā jñeyā siddhārthaḥ kaphavātajit // (9.2) Par.?
sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ / (10.1) Par.?
balaghnā rūkṣalāḥ śītā vividhāḥ sasyajātayaḥ // (10.2) Par.?
citrakeṅgudinālīkāḥ pippalīmadhuśigravaḥ / (11.1) Par.?
cavyācaraṇanirguṇḍītarkārīkāśamardakāḥ // (11.2) Par.?
sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ / (12.1) Par.?
varṣābhūmārkavau vātakaphaghnau doṣanāśanau // (12.2) Par.?
tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt / (13.1) Par.?
cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam // (13.2) Par.?
tadvadeva ca kausumbhaṃ rājikā vātapittalā / (14.1) Par.?
nāḍīcaḥ kaphapittaghnaḥ cuñcur madhuraśītalaḥ // (14.2) Par.?
doṣaghnaṃ padmapatraṃ ca tripuṭaṃ vātakṛtparam / (15.1) Par.?
sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ // (15.2) Par.?
taṇḍulīyo viṣaharaḥ pālaṅkyāśca tathāpare / (16.1) Par.?
mūlakaṃ doṣakṛcchāmaṃ svinnaṃ vātakaphāpadam // (16.2) Par.?
sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate / (17.1) Par.?
karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam // (17.2) Par.?
kuṣṭhamehajvaraśvāsakāsapittakaphāpaham / (18.1) Par.?
sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam // (18.2) Par.?
kaliṅgālābunī pittanāśinī vātakāriṇī / (19.1) Par.?
trapuṣorvāruke vātaśleṣmale pittavāraṇe // (19.2) Par.?
vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut / (20.1) Par.?
vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru // (20.2) Par.?
keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut / (21.1) Par.?
vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ // (21.2) Par.?
saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt / (22.1) Par.?
bhuktaprarocakā puṇyā harītakyamṛtopamā // (22.2) Par.?
sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit / (23.1) Par.?
vātaśleṣmaharaṃ tvamlaṃ sraṃsanaṃ tintiḍīphalam // (23.2) Par.?
doṣalaṃ lakucaṃ svādu bakulaṃ kaphavātajit / (24.1) Par.?
gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam // (24.2) Par.?
kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham / (25.1) Par.?
kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam // (25.2) Par.?
pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam / (26.1) Par.?
vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam // (26.2) Par.?
tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt / (27.1) Par.?
viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham // (27.2) Par.?
rājādanaphalaṃ mocaṃ panasaṃ nārikelajam / (28.1) Par.?
śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca // (28.2) Par.?
drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit / (29.1) Par.?
māgadhī madhurā pakvā śvāsapittaharā parā // (29.2) Par.?
ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt / (30.1) Par.?
śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ // (30.2) Par.?
avṛṣyaṃ maricaṃ vidyāditi vaidyakasaṃmatam / (31.1) Par.?
gulmaśūlavibandhaghnaṃ hiṅguvātakaphāpaham // (31.2) Par.?
yavānīdhanyakājājyaḥ vātaśleṣmanudaḥ param / (32.1) Par.?
cakṣuṣyaṃ saindhavaṃ vṛṣyaṃ tridoṣaśamanaṃ smṛtam // (32.2) Par.?
sauvarcalaṃ vibandhaghnamuṣṇaṃ hṛcchūlanāśanam / (33.1) Par.?
uṣṇaṃ śūlaharaṃ tīkṣṇaṃ viḍaṅgaṃ vātanāśanam // (33.2) Par.?
romakaṃ vātalaṃ svādu rocanaṃ kledanaṃ guru / (34.1) Par.?
hṛtpāṇḍugalarogaghnaṃ yavakṣāro 'gnidīpanaḥ // (34.2) Par.?
dahano dīpanastīkṣṇaḥ sarjikṣāro vidāraṇaḥ / (35.1) Par.?
doṣaghnaṃ nābhasaṃ vārilaghu hṛdyaṃ viṣāpaham // (35.2) Par.?
nādeyaṃ vātalaṃ rūkṣaṃ sārasaṃ madura laghu / (36.1) Par.?
vātaśleṣmaharaṃ vārpyaṃ tāḍāgaṃ vātalaṃ smṛtam // (36.2) Par.?
raucyamagnikaraṃ rūkṣaṃ kaphaghnaṃlaghu nairjharam / (37.1) Par.?
dīpanaṃ pittalaṃ kaupamaudbhidaṃ pittanāśanam // (37.2) Par.?
divārkakiraṇairjuṣṭaṃ rātrau caivenduraśmibhiḥ / (38.1) Par.?
sarvadoṣavinirmuktaṃ tattulyaṃ gaganāmbunā // (38.2) Par.?
uṣṇaṃ vāri jvaraśvāsamedo 'nilakaphāpaham / (39.1) Par.?
śṛtaṃ śītatridoṣaghnamuṣitaṃ tacca doṣalam // (39.2) Par.?
gokṣīraṃ vātapittagnaṃ snigdhaṃ gururasāyanam / (40.1) Par.?
gavyādgurutaraṃ snigdhaṃ māhiṣ vahnināśanam // (40.2) Par.?
chāgaṃ raktātisāraghnaṃ kāsaśvāsakaphāpaham / (41.1) Par.?
cakṣuṣyaṃ jīvanaṃ strīṇāṃ raktapitte canāvanam // (41.2) Par.?
paraṃ vātaharaṃ vṛṣyaṃ pittaśleṣmakaraṃ dadhi / (42.1) Par.?
doṣaghnaṃ manthajātantu mastu srotoviśodhanam // (42.2) Par.?
grahaṇyarśo 'rditārtighnaṃ navanītaṃ navoddhṛtam / (43.1) Par.?
vikārāśca kilāṭādyā guravaḥ kuṣṭhahetavaḥ // (43.2) Par.?
paraṃ grahaṇīśothārśaḥ pāṇḍvatīsāragulmanut / (44.1) Par.?
tridoṣaśamanaṃ takraṃ kathitaṃ pūrvasūribhiḥ // (44.2) Par.?
vṛṣyañca madhuraṃ sarpirvātapittakaphāpaham / (45.1) Par.?
gavyaṃ medhyañca cākṣuṣyaṃ saṃskārācca tridoṣajit // (45.2) Par.?
apasmāragadonmādamūrchāghnaṃ saṃskṛtaṅghṛtam / (46.1) Par.?
ajādīnāñca sarpoṣi vidyādgokṣīrasadguṇaiḥ / (46.2) Par.?
kaphavātaharaṃ mūtraṃ sarvakrimiviṣāpaham // (46.3) Par.?
pāṇḍutvodarakuṣṭhārśaḥ śothagulmapramehanut / (47.1) Par.?
vātaśleṣmaharaṃ balyaṃ tailaṃ kaśyaṃ tilodbhavam // (47.2) Par.?
sārṣapaṃ kṛmipāṇḍughnaṃ kaphamedo 'nilāpaham / (48.1) Par.?
kṣaumaṃ tailamacakṣuṣyaṃ pittahṛdvātanāśanam // (48.2) Par.?
akṣajaṃ kaphapittaghnaṃ keśyaṃ tvakśrotratarpaṇam / (49.1) Par.?
tridoṣaghnaṃ madhu proktaṃ vātalañca prakīrtitam // (49.2) Par.?
hikkāśvāsakṛmicchardimehatṛṣṇāviṣāmaham / (50.1) Par.?
ikṣavoraktapittaghno balyā vṛṣyāḥ kaphapradāḥ // (50.2) Par.?
phāṇitaṃ pittalaṃ tavriṃ surā matsyaṇḍikā laghuḥ / (51.1) Par.?
khaṇḍaṃ vṛṣyaṃ tathā snigdhaṃ svādvasṛkpittavātajit // (51.2) Par.?
vātapittaharo rūkṣo vātaghnaḥ kaphakṛdguḍaḥ / (52.1) Par.?
sa pittaghnaḥ paraḥ pathyaḥ purāṇo 'sṛkprasādanaḥ // (52.2) Par.?
raktipittaharā vṛṣyā sasnehā gaḍaśarkarā / (53.1) Par.?
sarvapittakaraṃ madyamamlatvātkaphavātajit // (53.2) Par.?
raktapittakarāstīkṣṇāstathā sauvīrajātayaḥ / (54.1) Par.?
pācano dīpanaḥ pathyo maṇḍaḥ syādbhṛṣṭataṇḍulaḥ // (54.2) Par.?
vātānulomanī laghvī peyā vastiviśodhanī / (55.1) Par.?
satakradāḍimavyoṣā saguḍā madhupippalī // (55.2) Par.?
intīyaṃ sukṛtā peyā kāsaśvā sapravāhikāḥ / (56.1) Par.?
pāyasaḥ kaphakṛdbalyaḥ kṛśarā vātanāśinī // (56.2) Par.?
sudhautaḥ prastrutaḥ snigdhaḥ sukhoṣṇo laghurocanaḥ / (57.1) Par.?
kandamūlaphalehaiḥ sādhito bṛṃhaṇoguruḥ // (57.2) Par.?
īṣaduṣṇasevanācca laghuḥ sūpaḥ susādhitaḥ / (58.1) Par.?
svinna niṣpīḍitaṃ śākaṃ hitaṃ snehādisaṃskṛtam // (58.2) Par.?
dāḍimāmalakairyūṣo vahnikṛdvātapittahā / (59.1) Par.?
śvāsakāsapratiśyāyakaphaghno malakaiḥ kṛtaḥ // (59.2) Par.?
yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ / (60.1) Par.?
mudgāmalakajo grāhī śleṣmapittavināśanaḥ // (60.2) Par.?
saguḍaṃ dadhi vātaghnaṃ saktavo rūkṣavātulāḥ / (61.1) Par.?
ghṛtapūrṇo 'gnikārī syādvṛṣyā gurvo ca śaṣkulī // (61.2) Par.?
bṛṃhaṇāḥ sāmiṣā bhakṣyapiṣṭa kā gukhaḥ smṛtāḥ / (62.1) Par.?
tailasiddhāśca dṛṣṭighnāstoyasvinnāśca durjarāḥ // (62.2) Par.?
atyuṣṇā maṇḍakāḥ pathyāḥ śītalā gukho matāḥ / (63.1) Par.?
anupānañca pānīyaṃ śramatṛṣṇādināśanam // (63.2) Par.?
annapānādinā rakṣā kṛtsyādrogavarjitaḥ / (64.1) Par.?
anuṣṇaḥ śikhikaṇṭhābho viṣañcaiva vivarṇakṛt // (64.2) Par.?
gandhasparśarasāstīvrābhoktuśca syānmanovyathā / (65.1) Par.?
āghrāṇe cākṣirogaḥ syādasādhyaśca bhiṣagvaraiḥ / (65.2) Par.?
vepathurjṛmbhaṇādyaṃ syādviṣasyaitattu lakṣaṇam // (65.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe anupānādividhikathanaṃ nāmaikonasaptatyadhikaśatatamo 'dhyāyaḥ // (66.1) Par.?
Duration=0.22614121437073 secs.