Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8198
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paribhāṣā iyaṃ sthāniniyamārthā / (1.1) Par.?
aniyamaprasaṅge niyamo vidhīyate / (1.2) Par.?
vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau / (1.3) Par.?
vakṣyati sārvadhātukārdhadhātukayoḥ aṅgasya guṇa iti / (1.4) Par.?
sa iko eva sthāne veditavyaḥ / (1.5) Par.?
nayati / (1.6) Par.?
bhavati / (1.7) Par.?
vṛddhiḥ khalv api akārṣīt / (1.8) Par.?
ahārṣīt / (1.9) Par.?
acaiṣīt / (1.10) Par.?
anaiṣīt / (1.11) Par.?
alāvīt / (1.12) Par.?
astāvīt / (1.13) Par.?
guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam / (1.14) Par.?
kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate / (1.15) Par.?
midimṛjipugantalaghaūpardhācchidṛśikṣiprakṣudreṣv aṅgena ig viśeṣyate / (1.16) Par.?
jusi sārvadhātukādiguṇeṣu ikāṅgaṃ viśeṣyate / (1.17) Par.?
medyate / (1.18) Par.?
abibhayuḥ / (1.19) Par.?
ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt / (1.20) Par.?
yānam / (1.21) Par.?
glāyati / (1.22) Par.?
umbhitā / (1.23) Par.?
punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham / (1.24) Par.?
iha mā bhūt dyauḥ panthāḥ saḥ imam iti // (1.25) Par.?
Duration=0.052847146987915 secs.