Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tulyaśabdaḥ sadṛśaparyāyaḥ / (1.1) Par.?
āsye bhavam āsyaṃ tālvādisthānam / (1.2) Par.?
prayatanaṃ prayatnaḥ spṛṣṭatādir varṇaguṇaḥ / (1.3) Par.?
tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati / (1.4) Par.?
catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃjñāyām āśrīyante spṛṣṭatā īṣatspṛṣṭatā saṃvṛtatā vivṛtatā ca iti / (1.5) Par.?
a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante / (1.6) Par.?
tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ / (1.7) Par.?
ᄆvarṇasya dīrghā na santi taṃ dvādaśabhedam ācakṣate / (1.8) Par.?
saṃdhyakṣarāṇāṃ hrasvā na santi tāny api dvādaśaprabhedāni / (1.9) Par.?
antaḥsthā dviprabhedāḥ rephavarjitā yavalāḥ sānunāsikā niranunāsikāś ca / (1.10) Par.?
rephoṣmaṇāṃ savarṇā na santi / (1.11) Par.?
vargyo vargyeṇa savarṇaḥ / (1.12) Par.?
daṇḍāgram / (1.13) Par.?
khaṭvāgram / (1.14) Par.?
āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt / (1.15) Par.?
kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt / (1.16) Par.?
prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt / (1.17) Par.?
kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt / (1.18) Par.?
ṛkāraṝkārayoḥ savarṇasañjñā vaktavyā / (1.19) Par.?
hotṝkāraḥ / (1.20) Par.?
hotṛkāraḥ / (1.21) Par.?
ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati / (1.22) Par.?
savarṇapradeśāḥ akaḥ savarṇe dīrghaḥ ity evamādayaḥ // (1.23) Par.?
Duration=0.063965082168579 secs.