Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati / (1.1) Par.?
svāduṅkāraṃ bhuṅkte / (1.2) Par.?
saṃpannaṃkāraṃ bhuṅkte / (1.3) Par.?
lavaṇaṃkāraṃ bhuṅkte / (1.4) Par.?
ejantaḥ vakṣe rāyaḥ / (1.5) Par.?
tā vām eṣe rathānām / (1.6) Par.?
kratve dakṣāya jīvase / (1.7) Par.?
jyok ca sūryaṃ dṛśe / (1.8) Par.?
vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam / (1.9) Par.?
eṣe iti iṇaḥ sepratyaye guṇe ṣatve ca kṛte rūpam / (1.10) Par.?
jīvase iti jīveḥ ase pratyaye rūpam / (1.11) Par.?
dṛśe iti dṛśeḥ kenpratyayo nipātyate dṛśe vikhye ca iti / (1.12) Par.?
antagrahaṇam aupadeśikapratipattyartham / (1.13) Par.?
iha mā bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti // (1.14) Par.?
Duration=0.020594120025635 secs.