Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avyayībhāvasamāso 'vyayasañjño bhavati / (1.1) Par.?
kiṃ prayojanam luṅmukhasvaropacārāḥ / (1.2) Par.?
luk upāgni pratyagni śalabhāḥ patanti / (1.3) Par.?
mukhasvaraḥ upāgnimukhaḥ pratyagnimukhaḥ / (1.4) Par.?
mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate / (1.5) Par.?
tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati / (1.6) Par.?
upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ / (1.7) Par.?
visarjanīyasthānikasya sakārasya upacāraḥ iti sañjñā / (1.8) Par.?
tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya iti paryudāsaḥ siddho bhavati / (1.9) Par.?
sarvam idaṃ kāṇḍaṃ svarādāv api paṭhyate / (1.10) Par.?
punarvacanam anityatvajñāpanārtham / (1.11) Par.?
tena ayaṃ kāryaniyamaḥ siddho bhavati / (1.12) Par.?
iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati // (1.13) Par.?
Duration=0.021196842193604 secs.