Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Bhakti, purity, impurity, śuddhi, śodhana, śauca
Show parallels Show headlines
Use dependency labeler
Chapter id: 8888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum / (1.1) Par.?
nīco 'pi yatprasādāt syāt sadācārapravartakaḥ // (1.2) Par.?
puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ / (2.1) Par.?
ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ // (2.2) Par.?
atha dīkṣitasya pūjāyā nityatā
labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām / (3.1) Par.?
sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā // (3.2) Par.?
atha sadācāraḥ
na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ / (4.1) Par.?
tasmād avaśyaṃ sarvatra sadācāro hy apekṣyate // (4.2) Par.?
viṣṇupurāṇe / (5.1) Par.?
varṇāśramācāravatā puruṣeṇa paraḥ pumān / (5.2) Par.?
viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam // (5.3) Par.?
atha sadācārasya nityatā
mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde / (6.1) Par.?
gṛhasthena sadā kāryam ācāraparipālanam / (6.2) Par.?
na hy ācāravihīnasya sukham atra paratra ca // (6.3) Par.?
yajñadānatapāṃsīha puruṣasya na bhūtaye / (7.1) Par.?
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // (7.2) Par.?
bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde / (8.1) Par.?
ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ / (8.2) Par.?
chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ // (8.3) Par.?
kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ / (9.1) Par.?
duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham / (9.2) Par.?
ācārarahito rājan neha nāmutra nindati // (9.3) Par.?
lekhyena smaraṇādīnāṃ nityatvenaiva setsyati / (10.1) Par.?
smaraṇādyātmakasyāpi sadācārasya nityatā // (10.2) Par.?
viṣṇupurāṇe tatraiva gṛhidharmaprasaṅge / (11.1) Par.?
sadācāravatā puṃsā jitau lokāv ubhāv api // (11.2) Par.?
sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ / (12.1) Par.?
teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate // (12.2) Par.?
kāśīkhaṇḍe skandāgastyasaṃvāde / (13.1) Par.?
anadhyayanaśīlaṃ ca sadācāravilaṅghinam / (13.2) Par.?
sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ // (13.3) Par.?
tato 'bhyaset prayatnena sadācāraṃ sadā dvijaḥ / (14.1) Par.?
tīrthāny apy abhilaṣyanti sadācārasamāgamam // (14.2) Par.?
bhaviṣyottare ca tatraiva / (15.1) Par.?
ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ / (15.2) Par.?
sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate // (15.3) Par.?
tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ / (16.1) Par.?
sarvalakṣaṇahīno 'pi samucācāravān nṛpa / (16.2) Par.?
śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt // (16.3) Par.?
kiṃca / (17.1) Par.?
ācāra eva dharmasya mūlaṃ rājan kulasya ca / (17.2) Par.?
ācārād vicyuto jantur na kulīno na dhārmikaḥ // (17.3) Par.?
kiṃca / (18.1) Par.?
ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ / (18.2) Par.?
ācārād vardhate hy āyur ācāro hanty alakṣaṇam // (18.3) Par.?
ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām / (19.1) Par.?
tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ // (19.2) Par.?
atha tatra nityakṛtyāni
brāhme muhūrta utthāya kṛṣṇa kṛṣṇeti kīrtayan / (20.1) Par.?
prakṣālya pāṇipādau ca dantadhāvanam ācaret // (20.2) Par.?
ācamya vasanaṃ rātres tyaktvānyat paridhāya ca / (21.1) Par.?
punar ācamane kuryāl lekhyena vidhināgrataḥ // (21.2) Par.?
athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau / (22.1) Par.?
stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet // (22.2) Par.?
atha prātaḥsmaraṇakīrtane
jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam / (23.1) Par.?
sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam // (23.2) Par.?
smṛte sakalakalyāṇabhājanaṃ yatra jāyate / (24.1) Par.?
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim // (24.2) Par.?
vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram / (25.1) Par.?
pavitram āmnāyagirām agamyaṃ brahma prapadye navanītacauram // (25.2) Par.?
daśamaskandhe / (26.1) Par.?
udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ / (26.2) Par.?
dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam // (26.3) Par.?
paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ / (27.1) Par.?
catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye // (27.2) Par.?
prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham / (28.1) Par.?
grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram // (28.2) Par.?
prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ / (29.1) Par.?
nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya // (29.2) Par.?
prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai / (30.1) Par.?
yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ // (30.2) Par.?
ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ / (31.1) Par.?
lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ // (31.2) Par.?
tad etal likhitaṃ kutra kutracid vyavahārataḥ / (32.1) Par.?
kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet // (32.2) Par.?
itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam / (33.1) Par.?
sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam // (33.2) Par.?
tathā ca skānde skandaṃ prati śrīśivoktau / (34.1) Par.?
sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam / (34.2) Par.?
gaṅgādisarvatīrtheṣu snāto bhavati putraka // (34.3) Par.?
anyatra ca / (35.1) Par.?
śayanād utthito yas tu kīrtayen madhusūdanam / (35.2) Par.?
kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ // (35.3) Par.?
māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ / (36.1) Par.?
smaraṇasya tu māhātmyam adhunā likhyate kiyat // (36.2) Par.?
tatrādau tasya nityatā
pādme bṛhatsahasranāmni stotre / (37.1) Par.?
smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit / (37.2) Par.?
sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ // (37.3) Par.?
skānde kārttikaprasaṅge śrīmadagastyoktau / (38.1) Par.?
sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ / (38.2) Par.?
yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate // (38.3) Par.?
kāśīkhaṇḍe ca śrīdhruvacarite / (39.1) Par.?
iyam eva parā hānir upasargo 'yam eva ca / (39.2) Par.?
abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret // (39.3) Par.?
ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ / (40.1) Par.?
ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ // (40.2) Par.?
nityatve'py asya māhātmyaṃ vicitraphaladānataḥ / (41.1) Par.?
jñeyaṃ śāstroditaṃ darśapūrṇamāsādivad budhaiḥ // (41.2) Par.?
atha smaraṇamāhātmyam tatra sarvatīrthasnānādhikatvam
uktaṃ ca smārtair api / (42.1) Par.?
māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca / (42.2) Par.?
vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam // (42.3) Par.?
śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam / (43.1) Par.?
bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam // (43.2) Par.?
ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate / (44.1) Par.?
bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ / (44.2) Par.?
dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam // (44.3) Par.?
kiṃca / (45.1) Par.?
asāmarthyena kāyasya kāladeśādyapekṣayā / (45.2) Par.?
tulyaphalāni sarvāṇi syur ity āha parāśaraḥ // (45.3) Par.?
snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam / (46.1) Par.?
kṛtena yena mucyante gṛhasthā api vai dvijāḥ // (46.2) Par.?
paramaśodhaktavam
gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau / (47.1) Par.?
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā / (47.2) Par.?
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ // (47.3) Par.?
yadyapy upahataḥ pāpair manasāyantadustaraiḥ / (48.1) Par.?
tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ // (48.2) Par.?
śrīviṣṇupurāṇe / (49.1) Par.?
prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai / (49.2) Par.?
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // (49.3) Par.?
kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate / (50.1) Par.?
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // (50.2) Par.?
kiṃca / (51.1) Par.?
kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām / (51.2) Par.?
prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte // (51.3) Par.?
bṛhannāradīye śukrabalisaṃvāde / (52.1) Par.?
harir harati pāpāni duṣṭacittair api smṛtaḥ / (52.2) Par.?
anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ // (52.3) Par.?
tatraiva prāyaścittaprasaṅgānte / (53.1) Par.?
mahāpātakayukto vā yukto vā sarvapātakaiḥ / (53.2) Par.?
sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ // (53.3) Par.?
brahmavaivarte / (54.1) Par.?
karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ / (54.2) Par.?
so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam // (54.3) Par.?
ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa / (55.1) Par.?
yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā / (55.2) Par.?
svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam // (55.3) Par.?
ṣaṣṭhaskandhe śrīśukena / (56.1) Par.?
sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha / (56.2) Par.?
na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ // (56.3) Par.?
sarvāpadvimocakatvam
śrīviṣṇupurāṇe śrīprahlādoktau / (57.1) Par.?
dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat / (57.2) Par.?
mahāvipatpātavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ // (57.3) Par.?
vāmanapurāṇe ca / (58.1) Par.?
viṣṭayo vyatipātāś ca ye'nye durnītisambhavāḥ / (58.2) Par.?
te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ // (58.3) Par.?
pādme māghamāhātmye devadyutistutau / (59.1) Par.?
yasya smaraṇamātreṇa na moho na ca durgatiḥ / (59.2) Par.?
na rogo na ca duḥkhāni tam anantaṃ namāmy aham // (59.3) Par.?
durvāsanonmūlanatvam
dvādaśaskandhe / (60.1) Par.?
yathā hemni sthito vahnir durvarṇaṃ hanti dhātujam / (60.2) Par.?
evam ātmagato viṣṇur yoginām aśubhāśayam // (60.3) Par.?
sarvamaṅgalakāritvam
pāṇḍavagītāyām / (61.1) Par.?
lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ / (61.2) Par.?
yeṣām indīvaraśyāmo hṛdayasthajanārdanaḥ // (61.3) Par.?
sarvasatkarmaphaladatvam skānde kārttikaprasaṅge 'gastyoktau / (62.1) Par.?
deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva / (62.2) Par.?
iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca // (62.3) Par.?
karmasādguṇyakāritvam
bṛhannāradīye / (63.1) Par.?
nyūnātiriktatā siddhā kalau vedoktakarmaṇām / (63.2) Par.?
harisaṃsmaraṇam evātra sampūrṇaphaladāyakam // (63.3) Par.?
smṛtau ca / (64.1) Par.?
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat / (64.2) Par.?
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ // (64.3) Par.?
sarvakarmādhikatvam
bṛhannāradīye kaliprasaṅge / (65.1) Par.?
tulāpuruṣadānānāṃ rājasūyāśvamedhayoḥ / (65.2) Par.?
phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama // (65.3) Par.?
dvādaśaskandhe / (66.1) Par.?
vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ / (66.2) Par.?
nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante // (66.3) Par.?
viṣṇupurāṇe hiraṇyakaśipuṃ prati śrīprahlādoktau / (67.1) Par.?
bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati / (67.2) Par.?
yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta // (67.3) Par.?
tatraivānyatra / (68.1) Par.?
viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ / (68.2) Par.?
muktiṃ prayāti svargāptis tasya vighno 'numīyate // (68.3) Par.?
bṛhannāradīye / (69.1) Par.?
varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam / (69.2) Par.?
saṃkalpitārthapradam ādidevaṃ smṛtvā vrajen muktipadaṃ manuṣyaḥ // (69.3) Par.?
skānde / (70.1) Par.?
yasya smaraṇamātreṇa janmasaṃsārabandhanāt / (70.2) Par.?
vimucyate namas tasmai viṣṇave prabhaviṣṇave // (70.3) Par.?
tatraiva kārttikaprasaṅge śrīparāśaroktau / (71.1) Par.?
tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ / (71.2) Par.?
bhaktyā tu parayā nūnaṃ yadaiva smarate harim // (71.3) Par.?
bhagavatprasādanam
bṛhannāradīye / (72.1) Par.?
yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ / (72.2) Par.?
api pātakayuktasya prasannaḥ syān na saṃśayaḥ // (72.3) Par.?
śrīvaikuṇṭhalokaprāpakatvam
vāmanapurāṇe / (73.1) Par.?
anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi / (73.2) Par.?
tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca // (73.3) Par.?
pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane / (74.1) Par.?
smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam / (74.2) Par.?
te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam // (74.3) Par.?
brahmapurāṇe viṣṇurahasye / (75.1) Par.?
śāṭhyenāpi narā nityaṃ ye smaranti janārdanam / (75.2) Par.?
te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam // (75.3) Par.?
viṣṇudharmottare / (76.1) Par.?
nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet / (76.2) Par.?
tatpadaṃ samavāpnoti yatra gatvā na śocati // (76.3) Par.?
sārūpyaprāpaṇam
kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau / (77.1) Par.?
ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa / (77.2) Par.?
saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām // (77.3) Par.?
śrībhagavadgītāsu / (78.1) Par.?
antakāle ca mām eva smaran muktvā kalevaram / (78.2) Par.?
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ // (78.3) Par.?
daśamaskandhe pṛthukopākhyāne / (79.1) Par.?
smarataḥ pādakamalam ātmānam api yacchati / (79.2) Par.?
kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ // (79.3) Par.?
vaiṣṇave / (80.1) Par.?
vāsudeve mano yasya japahomārcanādiṣu / (80.2) Par.?
tasyāntarāyo maitreya devendratvādi satphalam // (80.3) Par.?
gāruḍe / (81.1) Par.?
mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ / (81.2) Par.?
jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ // (81.3) Par.?
dvitīyaskandhe / (82.1) Par.?
etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā / (82.2) Par.?
janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ // (82.3) Par.?
ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe / (83.1) Par.?
taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ / (83.2) Par.?
smṛtir yathā na viramed api saṃsaratām iha // (83.3) Par.?
śrīnāradenāpi / (84.1) Par.?
dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ / (84.2) Par.?
saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt // (84.3) Par.?
kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā / (85.1) Par.?
yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ // (85.2) Par.?
tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ / (86.1) Par.?
gṛhītenācaret tena svamūrdhany abhiṣecanam // (86.2) Par.?
athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ / (87.1) Par.?
kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet // (87.2) Par.?
atha prātaḥ praṇāmaḥ
vāmanapurāṇe / (88.1) Par.?
sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam / (88.2) Par.?
nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet // (88.3) Par.?
atha vijñāpanam
viṣṇudharmottare / (89.1) Par.?
yadutsavādikaṃ karma tat tvayā prerito hare / (89.2) Par.?
kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama // (89.3) Par.?
prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā / (90.1) Par.?
yad yat kārayasīśāna tat karomi tavājñayā // (90.2) Par.?
trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva / (91.1) Par.?
prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye // (91.2) Par.?
saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman / (92.1) Par.?
spardhātiraskārakalipramādabhayāni mā mābhibhavantu bhūman // (92.2) Par.?
jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ / (93.1) Par.?
tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi // (93.2) Par.?
atha praṇāmavākyāni
mahābhārate / (94.1) Par.?
namo brahmaṇyadevāya gobrāhmaṇahitāya ca / (94.2) Par.?
jagaddhitāya kṛṣṇāya govindāya namo namaḥ // (94.3) Par.?
garuḍapurāṇe / (95.1) Par.?
asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ / (95.2) Par.?
nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi // (95.3) Par.?
viṣṇupurāṇe / (96.1) Par.?
yajñibhir yajñapuruṣo vāsudevaś ca sātvataḥ / (96.2) Par.?
vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // (96.3) Par.?
evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi / (97.1) Par.?
praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ // (97.2) Par.?
śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi / (98.1) Par.?
āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane // (98.2) Par.?
tathā ca nāradīyapañcarātre / (99.1) Par.?
nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ / (99.2) Par.?
āsane prāṅmukho bhūtvā vihite copaviśya vai // (99.3) Par.?
sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca / (100.1) Par.?
prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam // (100.2) Par.?
tathā coktam / (101.1) Par.?
upapātakeṣu sarveṣu pātakeṣu mahatsu ca / (101.2) Par.?
praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret // (101.3) Par.?
vaihāyasapañcarātre ca / (102.1) Par.?
tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi / (102.2) Par.?
kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai // (102.3) Par.?
vibhajya pañcadhā rātriṃ śeṣe devārcanādikam / (103.1) Par.?
japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ // (103.2) Par.?
ata eva viṣṇusmṛtau / (104.1) Par.?
rātres tu paścime yāme muhūrto brāhmya ucyate // (104.2) Par.?
pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ / (105.1) Par.?
lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate // (105.2) Par.?
tāpanīyaśrutiṣu / (106.1) Par.?
satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram / (106.2) Par.?
dvibhujaṃ jñānamudrāḍhyaṃ vanamālinam īśvaram // (106.3) Par.?
gopagopīgavāvītaṃ suradrumatalāśritam / (107.1) Par.?
dviyālaṃkaraṇopetaṃ ratnapaṅkajamadhyagam // (107.2) Par.?
kālindījalakallolasaṅgimārutasevitam / (108.1) Par.?
cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ // (108.2) Par.?
mṛtyuñjayasaṃhitānusāroditasāradātilake ca / (109.1) Par.?
smared vṛndāvane ramye mohayantam anāratam / (109.2) Par.?
govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ // (109.3) Par.?
ātmano vadanāmbhojapreritākṣimadhuvratāḥ / (110.1) Par.?
kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ // (110.2) Par.?
muktāhāralasatpīnottuṅgastanabharānatāḥ / (111.1) Par.?
srastadhammillavasanā madaskhalitabhāṣaṇāḥ // (111.2) Par.?
dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ / (112.1) Par.?
vilobhayantīr vividhair vibhramair bhāvagarbhitaiḥ // (112.2) Par.?
phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram / (113.1) Par.?
gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje // (113.2) Par.?
śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param / (114.1) Par.?
agrato 'trāpi saṃlekhyaṃ yad iṣṭaṃ tatra tad bhajet // (114.2) Par.?
bṛhatśātātāpasmṛtau / (115.1) Par.?
pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati / (115.2) Par.?
prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām // (115.3) Par.?
prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām / (116.1) Par.?
kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati // (116.2) Par.?
viṣṇudharme / (117.1) Par.?
sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam / (117.2) Par.?
bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ // (117.3) Par.?
viṣṇupurāṇe ca / (118.1) Par.?
dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu / (118.2) Par.?
prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam // (118.3) Par.?
kalidoṣaharatvam
bṛhannāradīye kaliprasaṅge / (119.1) Par.?
samastajagadādhāraṃ paramārthasvarūpiṇam / (119.2) Par.?
ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati // (119.3) Par.?
sarvadharmādhikāritvam
skānde kārttikamāhātmye agastyoktau / (120.1) Par.?
kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ / (120.2) Par.?
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ // (120.3) Par.?
mokṣapradatvam
bṛhannāradīye kaliprasaṅge / (121.1) Par.?
ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti / (121.2) Par.?
dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti // (121.3) Par.?
śrīvaikuṇṭhaprāpakatvam
skānde śrībrahmoktau / (122.1) Par.?
muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ / (122.2) Par.?
so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ // (122.3) Par.?
pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde / (123.1) Par.?
dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca / (123.2) Par.?
labhante te'cyutasthānaṃ śrutir eṣā purātanī // (123.3) Par.?
sārūpyaprāpaṇam
ekādaśaskandhe / (124.1) Par.?
vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ / (124.2) Par.?
dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim // (124.3) Par.?
svataḥ paramaphalatvam
caturthaskandhe śrīpṛthūktau / (125.1) Par.?
bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam / (125.2) Par.?
bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe // (125.3) Par.?
skandapurāṇe brahmoktau ca / (126.1) Par.?
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ / (126.2) Par.?
idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // (126.3) Par.?
ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave / (127.1) Par.?
ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ / (127.2) Par.?
dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ // (127.3) Par.?
smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ / (128.1) Par.?
bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān // (128.2) Par.?
atha śrībhagavatprabodhanam
tato devālaye gatvā ghaṇṭādyudghoṣapūrvakam / (129.1) Par.?
prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam // (129.2) Par.?
tṛtīyaskandhe / (130.1) Par.?
so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan / (130.2) Par.?
utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ // (130.3) Par.?
devaprapannārtihara prasādaṃ kuru keśava / (131.1) Par.?
avalokanadānena bhūyo māṃ pārayācyuta // (131.2) Par.?
devālayaṃ praviśyātha stotrāṇīṣṭāni kīrtayan / (132.1) Par.?
kṛṣṇasya tulasīvarjaṃ nirmālyam apasārayet // (132.2) Par.?
atha nirmālyottāraṇam
atrismṛtau / (133.1) Par.?
prātaḥkāle sadā kuryān nirmālyottāraṇaṃ budhaḥ / (133.2) Par.?
tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā / (133.3) Par.?
devatā ca sanirmālyā hanti puṇyaṃ purākṛtam // (133.4) Par.?
nārasiṃhe śrīyamoktau / (134.1) Par.?
devamālyāpanayanaṃ devāgāre samūhanam / (134.2) Par.?
snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam // (134.3) Par.?
nāradapañcarātre / (135.1) Par.?
yaḥ prātar utthāya vidhāya nityaṃ nirmālyam īśasya nirākaroti / (135.2) Par.?
na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram // (135.3) Par.?
aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet / (136.1) Par.?
prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ // (136.2) Par.?
atiśalyaṃ vijānīyāt tato vajraprahāravat / (137.1) Par.?
aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ // (137.2) Par.?
ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet / (138.1) Par.?
muhūrte samatikrānte pūrṇaṃ pātakam ucyate // (138.2) Par.?
atipātakam eva syāt ghaṭikānāṃ catuṣṭaye / (139.1) Par.?
muhūrtatritaye pūrṇe mahāpātakam ucyate // (139.2) Par.?
tataḥ paraṃ brahmavadho mahāpātakapañcakam / (140.1) Par.?
prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi // (140.2) Par.?
nirmālyasya vilambe tu prāyaścittam athocyate / (141.1) Par.?
atikrānte muhūrtārdhe sahasraṃ japam ācaret // (141.2) Par.?
pūrṇe muhūrte saṃjāte sahasraṃ sārdham ucyate / (142.1) Par.?
sahasradvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye // (142.2) Par.?
muhūrtatritaye'tīte ayutaṃ japam ācaret / (143.1) Par.?
prahare pūrṇatāṃ yāte puraścaraṇam ucyate / (143.2) Par.?
prahare samatikrānte prāyaścittaṃ na vidyate // (143.3) Par.?
atha śrīmukhaprakṣālanam
śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe / (144.1) Par.?
gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet // (144.2) Par.?
jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām / (145.1) Par.?
salilaṃ ca punar dadyād vāso 'pi mukhamārjanam // (145.2) Par.?
tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām / (146.1) Par.?
tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ // (146.2) Par.?
atha dantakāṣṭhārpaṇamāhātmyam
viṣṇudharmottare / (147.1) Par.?
dantakāṣṭhapradānena dantasaubhāgyam ṛcchati / (147.2) Par.?
jihvollekhanikāṃ dattvā virogas tv abhijāyate // (147.3) Par.?
pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt / (148.1) Par.?
mṛdbhāgadānād devasya bhūmim āpnoty anuttamām // (148.2) Par.?
atha maṅgalanīrājanam
paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ / (149.1) Par.?
prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam // (149.2) Par.?
nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ / (150.1) Par.?
paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ // (150.2) Par.?
strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam / (151.1) Par.?
samastadainyadāridryaduritādyupaśāntikṛt // (151.2) Par.?
atha prātaḥsnānārthodyamaḥ
tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ / (152.1) Par.?
kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram // (152.2) Par.?
tathā ca śukrasmṛtau / (153.1) Par.?
brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ / (153.2) Par.?
svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam // (153.3) Par.?
tato nirgatya nilayānnāmānīmāni kīrtayet / (154.1) Par.?
śrīvāsudevāniruddhapradyumnādhokṣajācyuta / (154.2) Par.?
śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te // (154.3) Par.?
gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam / (155.1) Par.?
vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca / (155.2) Par.?
ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam // (155.3) Par.?
atha maitryādikṛtyavidhiḥ
śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane / (156.1) Par.?
tataḥ kalye samutthāya kuryān mūtraṃ nareśvara / (156.2) Par.?
nairṛtyām iṣuvikṣepam atītyādhikaṃ gṛhāt // (156.3) Par.?
dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet / (157.1) Par.?
pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe // (157.2) Par.?
ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā / (158.1) Par.?
guruṃ dvijādīṃś ca budho na meheta kadācana // (158.2) Par.?
na kṛṣṭe śasyamadhye vā govraje janasaṃsadi / (159.1) Par.?
na vartmani na nadyāditīrtheṣu puruṣarṣabha // (159.2) Par.?
nāpsu naivāmbhasas tīre na śmaśāne samācaret / (160.1) Par.?
utsargaṃ vai purīṣasya mūtrasya ca visarjanam // (160.2) Par.?
udaṅmukho divotsargaṃ viparītamukho niśi / (161.1) Par.?
kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva // (161.2) Par.?
tṛṇair ācchādya vasudhāṃ vastraprāvṛtamastakaḥ / (162.1) Par.?