UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9557
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
4 parallel or similar passage(s) in this chapter
athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate // (1.0)
Par.?
pitā putraṃ
praiṣyann āhvayati // (2.0)
Par.?
navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete // (3.0)
Par.?
etya putra upariṣṭād abhinipadyata indriyair indriyāṇi saṃspṛśya // (4.0)
Par.?
api vāsmā āsīnāyābhimukhāyaiva sampradadyāt // (5.0)
Par.?
athāsmai samprayacchati // (6.0)
Par.?
vācaṃ me tvayi dadhānīti pitā // (7.0)
Par.?
vācaṃ te mayi dadha iti putraḥ // (8.0)
Par.?
prāṇaṃ me tvayi dadhānīti pitā // (9.0)
Par.?
prāṇaṃ te mayi dadha iti putraḥ // (10.0)
Par.?
cakṣur me tvayi dadhānīti pitā // (11.0)
Par.?
cakṣus te mayi dadha iti putraḥ // (12.0)
Par.?
śrotraṃ me tvayi dadhānīti pitā // (13.0)
Par.?
śrotraṃ te mayi dadha iti putraḥ // (14.0)
Par.?
annarasān me tvayi dadhānīti pitā // (15.0)
Par.?
annarasāṃste mayi dadha iti putraḥ // (16.0)
Par.?
karmāṇi me tvayi dadhānīti pitā // (17.0)
Par.?
karmāṇi te mayi dadha iti putraḥ // (18.0)
Par.?
sukhaduḥkhe me tvayi dadhānīti pitā // (19.0)
Par.?
sukhaduḥkhe te mayi dadha iti putraḥ // (20.0)
Par.?
ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā // (21.0)
Par.?
ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ // (22.0)
Par.?
ityāṃ me tvayi dadhānīti pitā // (23.0)
Par.?
ityāṃ te mayi dadha iti putraḥ // (24.0)
Par.?
dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā // (25.0)
Par.?
dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ // (26.0)
Par.?
mano me tvayi dadhānīti pitā // (27.0)
Par.?
manas te mayi dadha iti putraḥ // (28.0)
Par.?
prajñāṃ me tvayi dadhānīti pitā // (29.0)
Par.?
prajñāṃ te mayi dadha iti putraḥ // (30.0)
Par.?
yad u vā upābhigadaḥ syāt samāsenaiva brūyāt // (31.0)
Par.?
prāṇān me tvayi dadhānīti pitā // (32.0)
Par.?
prāṇāṃs te mayi dadha iti putraḥ // (33.0) Par.?
atha dakṣiṇāvṛd upaniṣkrāmati // (34.0)
Par.?
taṃ
pitrānumantrayate // (35.0)
Par.?
yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti // (36.0)
Par.?
athetaraḥ savyam anvaṃsam abhyavekṣate // (37.0)
Par.?
pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti // (38.0)
Par.?
sa
yadyugadaḥ syāt putrasyaiśvarye pitā vaset // (39.0)
Par.?
pari vā vrajet // (40.0)
Par.?
yadyu vai preyāt tathaivainaṃ samāpayeyuḥ // (41.0)
Par.?
yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati // (42.0)
Par.?
Duration=0.087009906768799 secs.