Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): purity, impurity, śuddhi, śodhana, śauca
Show parallels Show headlines
Use dependency labeler
Chapter id: 8909
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt / (1.1) Par.?
nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati // (1.2) Par.?
atha svagṛham āgacched ādau natveṣṭadevatām / (2.1) Par.?
gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān // (2.2) Par.?
tathā ca śrīnṛsiṃhapurāṇe / (3.1) Par.?
jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān / (3.2) Par.?
pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet // (3.3) Par.?
atha śrībhagavanmandirasaṃskāraḥ
mandiraṃ mārjayed viṣṇor vidhāyācamanādikam / (4.1) Par.?
kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet // (4.2) Par.?
śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā / (5.1) Par.?
bhaktyā tat parito limped abhyukṣec ca tadaṅganam // (5.2) Par.?
tathā ca navamaskandhe śrīmadambarīṣopākhyāne / (6.1) Par.?
sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye // (6.2) Par.?
ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane / (7.1) Par.?
sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ / (7.2) Par.?
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā // (7.3) Par.?
atha tatra saṃmārjanamāhātmyam
śrīnṛsiṃhapurāṇe / (8.1) Par.?
narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret / (8.2) Par.?
samastapāpanirmukto viṣṇuloke sa modate // (8.3) Par.?
śrīviṣṇudharmottare / (9.1) Par.?
saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye / (9.2) Par.?
rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ // (9.3) Par.?
pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ / (10.1) Par.?
tāvanty abdāni sa sukhī nākam āsādya modate // (10.2) Par.?
śrīvārāhe / (11.1) Par.?
yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ / (11.2) Par.?
tāvadvarṣasahasrāṇi śākadvīpe mahīyate // (11.3) Par.?
jāyate mama bhaktaś ca sarvadharmasamanvitaḥ / (12.1) Par.?
śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ // (12.2) Par.?
tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram / (13.1) Par.?
śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati // (13.2) Par.?
nandanaṃ vanam āśritya modate cāpsaraiḥ saha / (14.1) Par.?
nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ / (14.2) Par.?
sarvasaṅgāt parityajya mama lokaṃ tu gacchati // (14.3) Par.?
athopalepanamāhātmyam
tatraiva / (15.1) Par.?
gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet / (15.2) Par.?
yāvatas tu padāṃs tatra samantād upalepayet / (15.3) Par.?
tāvadvarṣasahasrāṇi madbhakto jāyate tathā // (15.4) Par.?
samīpe yadi vā dūre yaś cālayati gomayam / (16.1) Par.?
yāvat tasya padāgrāṇi tāvat svarge mahīyate // (16.2) Par.?
śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ / (17.1) Par.?
madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ // (17.2) Par.?
yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ / (18.1) Par.?
tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate // (18.2) Par.?
goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam / (19.1) Par.?
ekenaiva tu lepena goyonyā vipramucyate // (19.2) Par.?
sthānopalepane bhūme salilaṃ yo dadāti me / (20.1) Par.?
tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam // (20.2) Par.?
yāvanti jalabindūni lipyamānasya sundari / (21.1) Par.?
tāvadvarṣasahasrāṇi svargaloke mahīyate // (21.2) Par.?
yāvanto bindavaḥ kecit pānīyasya vasundhare / (22.1) Par.?
tāvadvarṣasahasrāṇi krauñcadvīpe mahīyate // (22.2) Par.?
krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ / (23.1) Par.?
sarvasaṅgān parityajya mama lokaṃ ca gacchati // (23.2) Par.?
śrīviṣṇudharmottare / (24.1) Par.?
kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā / (24.2) Par.?
gomayena śubhān lokān ayatnād eva gacchati // (24.3) Par.?
hastapramāṇaṃ bhūbhāgam upalipya narādhipa / (25.1) Par.?
devarāmāśataṃ nāke labhate satataṃ naraḥ // (25.2) Par.?
nārasiṃhe / (26.1) Par.?
gomayena mṛdā toyair yaḥ kuryād upalepanam / (26.2) Par.?
cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate // (26.3) Par.?
tatraiva śrīdharmarājasya dūtānuśāsane / (27.1) Par.?
saṃmārjanaṃ yaḥ kurute gomayenopalepanam / (27.2) Par.?
karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam // (27.3) Par.?
athābhukṣaṇamāhātmyam
śrīviṣṇudharmottare / (28.1) Par.?
abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye / (28.2) Par.?
sa śāntatāpo bhavati nātra kāryā vicāraṇā // (28.3) Par.?
abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ / (29.1) Par.?
sarvapāpavinirmukto vāruṇaṃ lokam aśnute // (29.2) Par.?
sarvatobhadrapadmādīn abhijñaḥ svastikāni ca / (30.1) Par.?
viracayya vicitrāṇi maṇḍayeddharimandiram // (30.2) Par.?
tathā ca nārasiṃhe / (31.1) Par.?
saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam / (31.2) Par.?
kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ // (31.3) Par.?
atha maṇḍalamāhātmyam
skandapurāṇe kārttikaprasaṅge / (32.1) Par.?
agamyagamane pāpam abhakṣyasya ca bhakṣaṇe / (32.2) Par.?
sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham // (32.3) Par.?
aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ / (33.1) Par.?
mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset // (33.2) Par.?
śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham / (34.1) Par.?
kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam // (34.2) Par.?
maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ / (35.1) Par.?
saptajanmāni vaidhavyaṃ na prāpnoti kadācana // (35.2) Par.?
gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ / (36.1) Par.?
bhartur viyogaṃ nāpnoti santateś ca dhanasya ca // (36.2) Par.?
prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam / (37.1) Par.?
devasya kurute yas tu krīḍate bhuvanatraye // (37.2) Par.?
nāradīye / (38.1) Par.?
mṛdā dhātuvikārair vā varṇakair gomayena vā / (38.2) Par.?
viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī // (38.3) Par.?
haribhaktisudhodaye / (39.1) Par.?
upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ / (39.2) Par.?
viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī // (39.3) Par.?
atha svastikalakṣaṇam
āgame / (40.1) Par.?
vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ / (40.2) Par.?
mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ // (40.3) Par.?
tatra ca pañcarātravacanam / (41.1) Par.?
rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet / (41.2) Par.?
śālitaṇḍulacūrṇena śuklaṃ vā yavasambhavam // (41.3) Par.?
raktakuṅkumasindūragairikādisamudbhavam / (42.1) Par.?
haritālodbhavaṃ pītaṃ rajanīsambhavaṃ kvacit / (42.2) Par.?
kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam // (42.3) Par.?
atha tatra dhvajapatākādyāropaṇam
tato dhvajapatākādi vinyasya harimandire / (43.1) Par.?
vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ // (43.2) Par.?
atha dhvarāropaṇamāhātmyam
dhvajam āropayed yas tu prāsādopari bhaktitaḥ / (44.1) Par.?
tasya brahmapade vāsaḥ krīḍate brahmaṇā saha // (44.2) Par.?
bṛhannāradīye / (45.1) Par.?
yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam / (45.2) Par.?
sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ // (45.3) Par.?
tatraivāgre ca / (46.1) Par.?
paṭo dhvajasya viprendra yāvac calati vāyunā / (46.2) Par.?
tāvanti pāpajālāni naśyanty eva na saṃśayaḥ // (46.3) Par.?
mahāpātakayukto vā yukto vā sarvapātakaiḥ / (47.1) Par.?
dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ // (47.2) Par.?
āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ / (48.1) Par.?
te'pi sarve pramucyante mahāpātakakoṭibhiḥ // (48.2) Par.?
evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam / (49.1) Par.?
dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam // (49.2) Par.?
atha patādāropaṇamāhātmyam
dvārakāmāhātmye / (50.1) Par.?
kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam / (50.2) Par.?
sadaiva tasya loke tu vāsas tasya na cānyataḥ // (50.3) Par.?
viṣṇudharmottare / (51.1) Par.?
patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani / (51.2) Par.?
vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ // (51.3) Par.?
dodhūyate yathā sā tu vāyunā keśavālaye / (52.1) Par.?
tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate // (52.2) Par.?
atha vandanamālākadalīstambhāropaṇamāhātmyam
dvārakāmāhātmye tatraiva / (53.1) Par.?
bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani / (53.2) Par.?
devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ // (53.3) Par.?
yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam / (54.1) Par.?
nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ // (54.2) Par.?
atha pīṭhapātravastrādisaṃskāraḥ
tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat / (55.1) Par.?
pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet // (55.2) Par.?
tatra pīṭhasya saṃskāraḥ
nārasiṃhe / (56.1) Par.?
pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet / (56.2) Par.?
uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate // (56.3) Par.?
atha taijasādipātrāṇāṃ saṃskāraḥ
mārkaṇḍeyapurāṇe / (57.1) Par.?
uḍumbarāṇām amlena kṣāreṇa trapusīsayoḥ / (57.2) Par.?
bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca // (57.3) Par.?
vāyupurāṇe ca / (58.1) Par.?
maṇivajrapravālānāṃ muktāśaṅkhopalasya ca / (58.2) Par.?
siddhārthakānāṃ kalkena tilakalkena vā punaḥ // (58.3) Par.?
brāhme / (59.1) Par.?
suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca / (59.2) Par.?
kāṃsyāyastāmraraityāni trapusīsamayāni ca // (59.3) Par.?
nirlepāni tu śudhyanti kevalenodakena tu / (60.1) Par.?
śūdrocchiṣṭāni śodhyāni tridhā kṣārāmlavāribhiḥ // (60.2) Par.?
atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe / (61.1) Par.?
yuñjyāt tatparivartāya prabhukarmāntarāya vā // (61.2) Par.?
etasya parivartena prabhave'nyat samarpayet / (62.1) Par.?
ity ayaṃ sarvato loke sadācāro virājate // (62.2) Par.?
manuḥ / (63.1) Par.?
tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca / (63.2) Par.?
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // (63.3) Par.?
śaṅkhaḥ / (64.1) Par.?
amlodakena tāmrasya sīsasya trapuṇas tathā / (64.2) Par.?
kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet // (64.3) Par.?
kiṃca / (65.1) Par.?
sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca / (65.2) Par.?
triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam // (65.3) Par.?
anyatra ca / (66.1) Par.?
tāmram amlena śudhyena na cedāmiṣalepanam / (66.2) Par.?
āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti // (66.3) Par.?
brāhme / (67.1) Par.?
sūtikāśavaviṇmūtrarajasvalahatāni ca / (67.2) Par.?
prakṣeptavyāni tāny agnau yac ca yāvat sahed api // (67.3) Par.?
ata eva devalaḥ / (68.1) Par.?
lohānāṃ dahanācchuddhir bhasmanā gomayena vā / (68.2) Par.?
dahanāt khananād vāpi śailānām ambhasāpi vā // (68.3) Par.?
kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api / (69.1) Par.?
mṛṇmayānāṃ tu pātrāṇāṃ dahanācchuddhir iṣyate // (69.2) Par.?
manuḥ / (70.1) Par.?
madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ / (70.2) Par.?
saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam // (70.3) Par.?
vṛddhaśātātapaḥ / (71.1) Par.?
saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate / (71.2) Par.?
tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt // (71.3) Par.?
atha vastrādīnāṃ saṃskāraḥ
tatra śaṅkhaḥ / (72.1) Par.?
tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet / (72.2) Par.?
aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet // (72.3) Par.?
ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām / (73.1) Par.?
alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ // (73.2) Par.?
tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ / (74.1) Par.?
dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ // (74.2) Par.?
tulikādyupadhānāni puṣparatnāmbarāṇi ca / (75.1) Par.?
śodhayitvātape kiṃcit karair unmārjayen muhuḥ // (75.2) Par.?
paścāc ca vāriṇā prokṣya śucīty evam udāharet / (76.1) Par.?
tāny apy atimalāktāni yathāvat pariśodhayet // (76.2) Par.?
śātātapaḥ / (77.1) Par.?
kusumbhakuṅkumāraktās tathā lākṣārasena ca / (77.2) Par.?
prakṣālanena śudhyanti caṇḍālasparśane tathā // (77.3) Par.?
yamaḥ / (78.1) Par.?
kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā / (78.2) Par.?
gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // (78.3) Par.?
śaṅkhaḥ / (79.1) Par.?
siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca / (79.2) Par.?
govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā // (79.3) Par.?
kiṃca / (80.1) Par.?
niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca / (80.2) Par.?
kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā / (80.3) Par.?
prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ // (80.4) Par.?
manuḥ / (81.1) Par.?
adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām / (81.2) Par.?
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // (81.3) Par.?
cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca / (82.1) Par.?
śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate // (82.2) Par.?
prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati / (83.1) Par.?
mārjanopāñjanair veśma punaḥpākena mṛnmayam // (83.2) Par.?
kiṃca / (84.1) Par.?
yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ / (84.2) Par.?
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // (84.3) Par.?
bṛhaspatiḥ / (85.1) Par.?
vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam / (85.2) Par.?
atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye // (85.3) Par.?
viṣṇuḥ / (86.1) Par.?
mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ / (86.2) Par.?
sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ // (86.3) Par.?
baudhāyanaḥ / (87.1) Par.?
āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca / (87.2) Par.?
mārutārkeṇa śudhyanti pakveṣṭaracitāni ca // (87.3) Par.?
atha dhānyādīnāṃ saṃskāraḥ
tatra baudhāyanaḥ / (88.1) Par.?
vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca / (88.2) Par.?
tanmātrasyāpahārād vā nistuṣīkaraṇena ca // (88.3) Par.?
śaṅkhaḥ / (89.1) Par.?
śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca / (89.2) Par.?
bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca // (89.3) Par.?
brāhme / (90.1) Par.?
dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā // (90.2) Par.?
śasyāni vrīhayaś caiva śākamūlaphalāni ca / (91.1) Par.?
tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu // (91.2) Par.?
bṛhaspatiḥ / (92.1) Par.?
tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca / (92.2) Par.?
tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi // (92.3) Par.?
avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu / (93.1) Par.?
ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam // (93.2) Par.?
ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ / (94.1) Par.?
śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati // (94.2) Par.?
kiṃca manuḥ / (95.1) Par.?
ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana / (95.2) Par.?
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // (95.3) Par.?
anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ / (96.1) Par.?
apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam // (96.2) Par.?
atha pūjārthatulasīpuṣpādyāharaṇam
praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ / (97.1) Par.?
samāharet śrītulasīṃ puṣpādi ca yathoditam // (97.2) Par.?
yac ca hārītavacanam / (98.1) Par.?
snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ / (98.2) Par.?
devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat // (98.3) Par.?
tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye / (99.1) Par.?
asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi / (99.2) Par.?
tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati // (99.3) Par.?
atha gṛhasnānavidhiḥ
svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā / (100.1) Par.?
ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret // (100.2) Par.?
tato gaṇādikaṃ smṛtvā tulasīmiśritair jalaiḥ / (101.1) Par.?
pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī // (101.2) Par.?
āvāhanamantraś cāyam / (102.1) Par.?
gaṅge ca yamune caiva godāvari sarasvati / (102.2) Par.?
narmade sindhukāveri jale'smin sannidhiṃ kuru // (102.3) Par.?
athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ / (103.1) Par.?
āvāhayed dvādaśabhir nāmabhir jalabhājane // (103.2) Par.?
dvādaśanāmāni / (104.1) Par.?
nalinī nandinī sītā mālinī ca mahāpagā / (104.2) Par.?
viṣṇupādārghyasambhūtā gaṅgā tripathagāminī / (104.3) Par.?
bhāgīrathī bhogavatī jāhnavī tridaśeśvarī // (104.4) Par.?
padmapurāṇe ca vaiśākhamāhātmye / (105.1) Par.?
nandinīty eva te nāma vedeṣu nalinīti ca / (105.2) Par.?
dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā // (105.3) Par.?
vidyādharī mahādevī tathā lokaprasādinī / (106.1) Par.?
kṣemaṃkarī jāhnavī ca śāntā śāntipradāyinī // (106.2) Par.?
athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat / (107.1) Par.?
kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet // (107.2) Par.?
tathā coktaṃ śrīnāradapañcarātre / (108.1) Par.?
svasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret / (108.2) Par.?
anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam // (108.3) Par.?
śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam / (109.1) Par.?
śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam // (109.2) Par.?
divyacandanaliptāṅgaṃ cārahāsamukhāmbujam / (110.1) Par.?
anekaratnasaṃchannajvalanmakarakuṇḍalam // (110.2) Par.?
vanamālāparivṛtaṃ nāradādibhir arcitam / (111.1) Par.?
keyūravalayopetaṃ suvarṇamukuṭojjvalam / (111.2) Par.?
sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam // (111.3) Par.?
tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani / (112.1) Par.?
cintayed brahmarandhreṇa praviśantīṃ svakāṃ tanum / (112.2) Par.?
tayā saṃkṣālayet sarvam antardehagataṃ malam // (112.3) Par.?
tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ / (113.1) Par.?
idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam // (113.2) Par.?
sakṛn nārāyaṇetyādi vacanaṃ tatra kīrtayet / (114.1) Par.?
snānakāle tu tannāma saṃsmarec ca mahāprabhum // (114.2) Par.?
tathā ca kūrmapurāṇe / (115.1) Par.?
āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ / (115.2) Par.?
tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ // (115.3) Par.?
snāyād uṣṇodakenāpi śakto 'py āmalakais tathā / (116.1) Par.?
tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu // (116.2) Par.?
athoṣṇodakasnānam
ṣaṭtriṃśanmate / (117.1) Par.?
āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ / (117.2) Par.?
tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā // (117.3) Par.?
yamaś ca / (118.1) Par.?
āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ / (118.2) Par.?
tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam // (118.3) Par.?
yac coktaṃ śaṅkhena / (119.1) Par.?
snātasya vahnitaptena tathaivātapavāriṇā / (119.2) Par.?
śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet // (119.3) Par.?
tat tu kāmyanaimittikaviṣayam / (120.1) Par.?
kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca / (120.2) Par.?
nityaṃ yādṛcchikaṃ caiva yathāruci samācaret // (120.3) Par.?
atha tatra niṣiddhadināni
tatra yamaḥ / (121.1) Par.?
putrajanmani saṅkrāntau grahaṇe candrasūryayoḥ / (121.2) Par.?
aspṛśyasparśane caiva na snāyād uṣṇavāriṇā // (121.3) Par.?
vṛddhamanuḥ / (122.1) Par.?
paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā / (122.2) Par.?
sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ // (122.3) Par.?
athāmalakasnānam
tatra mārkaṇḍeyaḥ / (123.1) Par.?
tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ / (123.2) Par.?
śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ // (123.3) Par.?
saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet / (124.1) Par.?
na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ // (124.2) Par.?
bhṛguḥ / (125.1) Par.?
amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm / (125.2) Par.?
saṅkrāntau ravivāre ca snānamālakais tyajet // (125.3) Par.?
yājñavalkyaḥ / (126.1) Par.?
dhātrīphalair amāvasyāsaptamīnavamīṣu ca / (126.2) Par.?
yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ // (126.3) Par.?
atha tilasnānam
tatra bṛhaspatiḥ / (127.1) Par.?
sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ // (127.2) Par.?
ṣaṭtriṃśanmate / (128.1) Par.?
tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca / (128.2) Par.?
dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet // (128.3) Par.?
atha tailasnānam
tatraiva / (129.1) Par.?
ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu // (129.2) Par.?
yogī yājñavalkyaḥ / (130.1) Par.?
daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ / (130.2) Par.?
catvāri tasya naśyanti āyuḥ prajñā yaśodhanam // (130.3) Par.?
mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā / (131.1) Par.?
tailenābhyañjayed yas tu caturbhiḥ parihīyate // (131.2) Par.?
pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame / (132.1) Par.?
dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet // (132.2) Par.?
anyac ca / (133.1) Par.?
saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api / (133.2) Par.?
aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ // (133.3) Par.?
kiṃca / (134.1) Par.?
snāne vā yadi vāsnāne pakkatailaṃ na duṣyati // (134.2) Par.?
kiṃca atrismṛtau / (135.1) Par.?
tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ / (135.2) Par.?
ahorātroṣito bhūtvā pañcagavyena śudhyati // (135.3) Par.?
athāṅgamalam uttārya snātvā vidhivad ācaret / (136.1) Par.?
nāsālagnena culukodakenaivāghamarṣaṇam // (136.2) Par.?
tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam / (137.1) Par.?
kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ // (137.2) Par.?
atha tulasījalābhiṣekamāhatmyam
gāruḍe / (138.1) Par.?
mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ / (138.2) Par.?
sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate // (138.3) Par.?
tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ / (139.1) Par.?
mucyate sarvapāpebhyo yadyapi brahmahā bhavet // (139.2) Par.?
tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine / (140.1) Par.?
daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam // (140.2) Par.?
tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ / (141.1) Par.?
yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī // (141.2) Par.?
pādodakaṃ tāmrapātre kṛtvā satulasīdalam / (142.1) Par.?
śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani // (142.2) Par.?
tanmāhātmye coktaṃ pādme kārttikamāhātmye / (143.1) Par.?
dvārakācakrasaṃyuktaśālagrāmaśilājalam / (143.2) Par.?
śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane / (143.3) Par.?
tulasīdalasaṃyuktaṃ brahmahatyāvināśanam // (143.4) Par.?
snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ / (144.1) Par.?
saṃmārjya vāsasī dadhyāt paridhānottarīyake // (144.2) Par.?
atha vastradhāraṇavidhiḥ
tatrātriḥ / (145.1) Par.?
adhautaṃ kārudhautaṃ vā paredyudhautam eva vā / (145.2) Par.?
kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet // (145.3) Par.?
na cārdram eva vasanaṃ paridadhyāt kadācana // (146.1) Par.?
nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā / (147.1) Par.?
nagno dviguṇavastraḥ syān nagno raktapaṭas tathā // (147.2) Par.?
nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā / (148.1) Par.?
dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca // (148.2) Par.?
śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api / (149.1) Par.?
mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam // (149.2) Par.?
japahomopavāseṣu dhautavastradharo bhavet / (150.1) Par.?
alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ // (150.2) Par.?
gobhilaḥ / (151.1) Par.?
ekavastro na bhuñjīta na kuryād devanārcanam // (151.2) Par.?
trailokyasammohanapañcarātre / (152.1) Par.?
śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet // (152.2) Par.?
aṅgirāḥ / (153.1) Par.?
śaucaṃ sahasraromāṇāṃ vāyvagnyarkenduraśmibhiḥ / (153.2) Par.?
retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati // (153.3) Par.?
anyatra ca / (154.1) Par.?
chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati / (154.2) Par.?
āvikena tu vastreṇa mānavaḥ śrāddham ācaret / (154.3) Par.?
gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam // (154.4) Par.?
na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa / (155.1) Par.?
na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet // (155.2) Par.?
kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet / (156.1) Par.?
rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci // (156.2) Par.?
kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam / (157.1) Par.?
mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet // (157.2) Par.?
āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama / (158.1) Par.?
pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate // (158.2) Par.?
dhautādhautaṃ tathā dagdhaṃ saṃdhitaṃ rajakāhṛtam / (159.1) Par.?
śukramūtraraktaliptaṃ tathāpi paramaṃ śuci // (159.2) Par.?
agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ / (160.1) Par.?
caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā // (160.2) Par.?
kiṃcānyatra / (161.1) Par.?
dhārayed vāsasī śuddhe paridhānottarīyake / (161.2) Par.?
acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ // (161.3) Par.?
atha pīṭham
bahvṛcapariśiṣṭe / (162.1) Par.?
yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet / (162.2) Par.?
anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet // (162.3) Par.?
gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam / (163.1) Par.?
lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ // (163.2) Par.?
athāsanavidhiḥ
tatraiva / (164.1) Par.?
dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam / (164.2) Par.?
prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam // (164.3) Par.?
āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ / (165.1) Par.?
kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate // (165.2) Par.?
tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt / (166.1) Par.?
ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā // (166.2) Par.?
tatrādāv anulepena bhagavaccaraṇābjayoḥ / (167.1) Par.?
nirmālyena prasādena sarvāṇy aṅgāni mārjayet // (167.2) Par.?
tad uktaṃ brāhme śrībhagavatā / (168.1) Par.?
śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā / (168.2) Par.?
sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana // (168.3) Par.?
tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ / (169.1) Par.?
dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ // (169.2) Par.?
atha dvādaśatilakavidhiḥ
padmapurāṇe uttarakhaṇḍe / (170.1) Par.?
lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare / (170.2) Par.?
vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake // (170.3) Par.?
viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam / (171.1) Par.?
trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake // (171.2) Par.?
śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare / (172.1) Par.?
pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset // (172.2) Par.?
tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani // (173.1) Par.?
kiṃca / (174.1) Par.?
ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam / (174.2) Par.?
lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate // (174.3) Par.?
evaṃ nyāsaṃ samācarya sampradāyānusārataḥ / (175.1) Par.?
nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye // (175.2) Par.?
atha kirīṭamantraḥ
oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ // (176.1) Par.?athordhvapuṇḍranityatā
pādme śrībhagavaduktau / (177.1) Par.?
matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana / (177.2) Par.?
matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ / (177.3) Par.?
madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham // (177.4) Par.?
tatraiva śrīnāradoktau / (178.1) Par.?
yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam / (178.2) Par.?
vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam // (178.3) Par.?
tatraivottarakhaṇḍe / (179.1) Par.?
ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ / (179.2) Par.?