Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / (1.1) Par.?
tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / (1.2) Par.?
paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / (1.3) Par.?
tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // (1.4) Par.?
mercury:: raktapārada:: production
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / (2.1) Par.?
tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam // (2.2) Par.?
devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / (3.1) Par.?
pacetkacchapayantrasthaṃ puṭaikena samuddharet // (3.2) Par.?
yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / (4.1) Par.?
evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // (4.2) Par.?
dinaikaṃ pātanāyantre pācayellaghunāgninā / (5.1) Par.?
punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // (5.2) Par.?
adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / (6.1) Par.?
lead => gold
raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // (6.2) Par.?
ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi / (7.1) Par.?
vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // (7.2) Par.?
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / (8.1) Par.?
ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // (8.2) Par.?
jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / (9.1) Par.?
lead => gold
śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ // (9.2) Par.?
mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / (10.1) Par.?
samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // (10.2) Par.?
catvāriṃśatpuṭaiḥ siddhaṃ divyaṃ bhavati kāñcanam / (11.1) Par.?
lead => gold
rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // (11.2) Par.?
pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / (12.1) Par.?
marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // (12.2) Par.?
tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / (13.1) Par.?
andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // (13.2) Par.?
secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / (14.1) Par.?
śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // (14.2) Par.?
ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet / (15.1) Par.?
lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // (15.2) Par.?
secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / (16.1) Par.?
ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // (16.2) Par.?
tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / (17.1) Par.?
lead => gold
dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // (17.2) Par.?
mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / (18.1) Par.?
tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // (18.2) Par.?
peṣayettena kalkena nāgacūrṇaṃ vimardayet / (19.1) Par.?
yāmānte śoṣayedgharme punarmardya ca śoṣayet // (19.2) Par.?
ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / (20.1) Par.?
śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // (20.2) Par.?
mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / (21.1) Par.?
samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // (21.2) Par.?
lead => gold
gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / (22.1) Par.?
sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // (22.2) Par.?
dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / (23.1) Par.?
tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // (23.2) Par.?
tasmiṃstaile pūrvanāgamathavā śuddhanāgakam / (24.1) Par.?
drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // (24.2) Par.?
tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / (25.1) Par.?
lead => gold
śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // (25.2) Par.?
śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / (26.1) Par.?
yathālābhena taddrāvairdinamekaṃ vimardayet // (26.2) Par.?
aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / (27.1) Par.?
pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // (27.2) Par.?
jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / (28.1) Par.?
copper => gold
śuddhanāgapalaikena mūṣā kāryā suvartulā // (28.2) Par.?
palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / (29.1) Par.?
tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // (29.2) Par.?
dinaṃ jambīranīreṇa kākamācīdravairdinam / (30.1) Par.?
kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // (30.2) Par.?
krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / (31.1) Par.?
mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // (31.2) Par.?
piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / (32.1) Par.?
tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // (32.2) Par.?
pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / (33.1) Par.?
bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // (33.2) Par.?
vidhāya lepakalkena tato mūṣāṃ nirudhya ca / (34.1) Par.?
bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // (34.2) Par.?
svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet / (35.1) Par.?
lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // (35.2) Par.?
evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / (36.1) Par.?
sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // (36.2) Par.?
palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak / (37.1) Par.?
kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // (37.2) Par.?
rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / (38.1) Par.?
ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // (38.2) Par.?
kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / (39.1) Par.?
athavā kācakīlena ruddhvā mṛllavaṇena ca // (39.2) Par.?
kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / (40.1) Par.?
tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // (40.2) Par.?
dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / (41.1) Par.?
svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // (41.2) Par.?
catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / (42.1) Par.?
svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // (42.2) Par.?
candrārka => gold
palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / (43.1) Par.?
mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // (43.2) Par.?
sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / (44.1) Par.?
māṣapiṣṭapralepena yathā dhūmo na gacchati // (44.2) Par.?
sa sūto jāyate khoṭaścandrārke drāvite kṣipet / (45.1) Par.?
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // (45.2) Par.?
copper => gold
pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / (46.1) Par.?
marditaṃ tena tāmrasya patralepaṃ tu kārayet // (46.2) Par.?
āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ / (47.1) Par.?
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // (47.2) Par.?
taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / (48.1) Par.?
ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // (48.2) Par.?
copper => gold
pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / (49.1) Par.?
bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // (49.2) Par.?
śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / (50.1) Par.?
śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // (50.2) Par.?
pūrvatāmrasya patrāṇi kalkenānena lepayet / (51.1) Par.?
ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // (51.2) Par.?
tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / (52.1) Par.?
copper => gold
kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // (52.2) Par.?
ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / (53.1) Par.?
marditaṃ lepayettena tāmrapātraṃ suśodhitam // (53.2) Par.?
śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / (54.1) Par.?
punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ // (54.2) Par.?
tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / (55.1) Par.?
copper, silver => gold
tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // (55.2) Par.?
khalve kṛtvā tridinamathitaṃ kākamācyā dravet / (56.1) Par.?
tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // (56.2) Par.?
śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām / (57.1) Par.?
copper => gold
jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // (57.2) Par.?
dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / (58.1) Par.?
tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā // (58.2) Par.?
sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / (59.1) Par.?
tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // (59.2) Par.?
tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / (60.1) Par.?
aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // (60.2) Par.?
drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake / (61.1) Par.?
ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā // (61.2) Par.?
jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā / (62.1) Par.?
copper => gold
gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // (62.2) Par.?
śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / (63.1) Par.?
śatavāraṃ prayatnena tena patrāṇi lepayet // (63.2) Par.?
samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / (64.1) Par.?
samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // (64.2) Par.?
punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt / (65.1) Par.?
evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // (65.2) Par.?
silver, copper => aṣṭavarṇa gold
bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / (66.1) Par.?
āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // (66.2) Par.?
mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / (67.1) Par.?
rasagandhaśilā bhāgānkramavṛddhyā vimardayet // (67.2) Par.?
dinamaṅkolatailena pūrvavacca krameṇa tu / (68.1) Par.?
liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // (68.2) Par.?
punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / (69.1) Par.?
aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // (69.2) Par.?
mercury => gold
auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / (70.1) Par.?
nīlapuṣpā śvetapatrā picchilātirasā tu sā // (70.2) Par.?
taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / (71.1) Par.?
vajramūṣāsthite caiva yāvatsaptadināvadhi // (71.2) Par.?
jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / (72.1) Par.?
mercury, lead, gold => gold
palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // (72.2) Par.?
marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / (73.1) Par.?
dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // (73.2) Par.?
evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / (74.1) Par.?
tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // (74.2) Par.?
samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / (75.1) Par.?
cakrayantra
gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // (75.2) Par.?
cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / (76.1) Par.?
copper => gold
mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / (76.2) Par.?
mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // (76.3) Par.?
yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / (77.1) Par.?
sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // (77.2) Par.?
punarmṛtkharpare pacyādgokṣīreṇa samāyutam / (78.1) Par.?
cālayan dinamekaṃ tu avatārya vilepayet // (78.2) Par.?
śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / (79.1) Par.?
tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // (79.2) Par.?
ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / (80.1) Par.?
munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // (80.2) Par.?
anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet / (81.1) Par.?
andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // (81.2) Par.?
ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / (82.1) Par.?
tārāriṣṭa => gold
anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet // (82.2) Par.?
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / (83.1) Par.?
sulfur:: piṣṭī
śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // (83.2) Par.?
snigdhakhalve vinikṣipya devadālīrasaplutam / (84.1) Par.?
mardayettu karāṅgulyā jāyate gandhapiṣṭikā // (84.2) Par.?
mercury (khoṭa), candrārka => gold
dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / (85.1) Par.?
kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // (85.2) Par.?
etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / (86.1) Par.?
pālāśamūlakvāthena mardayecca dinatrayam // (86.2) Par.?
brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / (87.1) Par.?
piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // (87.2) Par.?
ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / (88.1) Par.?
pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // (88.2) Par.?
evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / (89.1) Par.?
tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // (89.2) Par.?
triguṇaṃ vāhayedevaṃ rasarājasya pannagam / (90.1) Par.?
kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // (90.2) Par.?
mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ / (91.1) Par.?
dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // (91.2) Par.?
sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / (92.1) Par.?
mercury (khoṭa), lead => gold
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // (92.2) Par.?
palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / (93.1) Par.?
brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // (93.2) Par.?
ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / (94.1) Par.?
chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // (94.2) Par.?
taṃ khāṭhaṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / (95.1) Par.?
śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // (95.2) Par.?
taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / (96.1) Par.?
andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // (96.2) Par.?
anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / (97.1) Par.?
tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ // (97.2) Par.?
śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / (98.1) Par.?
ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // (98.2) Par.?
ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / (99.1) Par.?
anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // (99.2) Par.?
yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / (100.1) Par.?
tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // (100.2) Par.?
tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / (101.1) Par.?
ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // (101.2) Par.?
punaḥ svarṇena tulyena samāvartaṃ tu kārayet / (102.1) Par.?
punardviguṇahemnā tu triguṇena tataḥ punaḥ // (102.2) Par.?
tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / (103.1) Par.?
drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // (103.2) Par.?
gold:: rañjana:: sitasvarṇa => ṣaḍvarṇa
pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / (104.1) Par.?
sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // (104.2) Par.?
dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / (105.1) Par.?
tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // (105.2) Par.?
athavā dolikāyantre svedayed drutasūtakam / (106.1) Par.?
anena śatamāṃśena sitaṃ svarṇaṃ vilepayet // (106.2) Par.?
tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / (107.1) Par.?
kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // (107.2) Par.?
svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / (108.1) Par.?
gold:: rañjana:: => ṣaḍvarṇa
śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // (108.2) Par.?
svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / (109.1) Par.?
pūrvavatkramayogena vedhayedrasagarbhakaḥ // (109.2) Par.?
tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / (110.1) Par.?
rañjana:: lead => copper => silver => gold
arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // (110.2) Par.?
kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / (111.1) Par.?
evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // (111.2) Par.?
śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / (112.1) Par.?
arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // (112.2) Par.?
tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / (113.1) Par.?
tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // (113.2) Par.?
ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / (114.1) Par.?
tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // (114.2) Par.?
mardayettaptakhalve tu yāvadbhavati golakaḥ / (115.1) Par.?
pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // (115.2) Par.?
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / (116.1) Par.?
tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // (116.2) Par.?
samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / (117.1) Par.?
tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // (117.2) Par.?
pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / (118.1) Par.?
saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // (118.2) Par.?
tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / (119.1) Par.?
piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // (119.2) Par.?
nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / (120.1) Par.?
samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // (120.2) Par.?
kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / (121.1) Par.?
ūrdhvādhaḥ parivartena ahorātrātsamuddharet // (121.2) Par.?
aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / (122.1) Par.?
dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // (122.2) Par.?
kārpāsapatrakalkena ruddhvā gajapuṭe pacet / (123.1) Par.?
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // (123.2) Par.?
mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / (124.1) Par.?
anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // (124.2) Par.?
tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / (125.1) Par.?
jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / (125.2) Par.?
nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / (125.3) Par.?
dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // (125.4) Par.?
Duration=0.63098812103271 secs.