Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt / (1.1) Par.?
taren nānāmatagrāhavyāptaṃ pūjākramārṇavam / (1.2) Par.?
sanātanaḥ / (1.3) Par.?
śrīcaitanyāya namaḥ / (1.4) Par.?
bālo 'jñaḥ / (1.5) Par.?
pakṣe śiśuḥ / (1.6) Par.?
nānāvidhamatāny eva grāhas tair vyāptam / (1.7) Par.?
pūjāyāḥ kramo vidhiḥ / (1.8) Par.?
vidhyanukramo vā sa evārṇavas tam // (1.9) Par.?
śrīmadgopāladevasyāṣṭādaśākṣarayantrataḥ / (2.1) Par.?
likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ / (2.2) Par.?
sanātanaḥ / (2.3) Par.?
aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate / (2.4) Par.?
yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam / (2.5) Par.?
gūḍho 'pi kramadīpikayā śrīkeśavācāryaviracitayā īkṣitaḥ darśitaḥ san / (2.6) Par.?
ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ / (2.7) Par.?
āgamoktena mārgeṇa bhagavān brāhmaṇair api / (2.8) Par.?
sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ // (2.9) Par.?
tathā ca viṣṇuyāmale / (3.1) Par.?
kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ / (3.2) Par.?
dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ // (3.3) Par.?
aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kalisambhavāḥ / (4.1) Par.?
teṣām āgamamārgeṇa śuddhir na śrautavartmanā // (4.2) Par.?
sanātanaḥ / (5.1) Par.?
teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ / (5.2) Par.?
tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti / (5.3) Par.?
tatra śrīdharasvāmipādāḥ / (5.4) Par.?
nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti / (5.5) Par.?
atha dvārapūjā
śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ / (5.6) Par.?
gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam // (5.7) Par.?
sanātanaḥ / (6.1) Par.?
tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ / (6.2) Par.?
anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ / (6.3) Par.?
evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ / (6.4) Par.?
dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān / (6.5) Par.?
tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet // (6.6) Par.?
prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau / (7.1) Par.?
dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime // (7.2) Par.?
jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare / (8.1) Par.?
dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam // (8.2) Par.?
sanātanaḥ / (9.1) Par.?
evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ / (9.2) Par.?
idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām / (9.3) Par.?
tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet / (9.4) Par.?
anantaraṃ tasya dvārasyāgre garuḍaṃ / (9.5) Par.?
yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam / (9.6) Par.?
tathaiva sadācārāt / (9.7) Par.?
kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ / (9.8) Par.?
dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet / (9.9) Par.?
tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet // (9.10) Par.?
sanātanaḥ / (10.1) Par.?
dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye / (10.2) Par.?
gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte / (10.3) Par.?
vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet // (10.4) Par.?
sanātanaḥ / (11.1) Par.?
āgneye koṇe gaṇeśam arcayet / (11.2) Par.?
tathā coktaṃ kramadīpikāyām / (11.3) Par.?
parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ / (11.4) Par.?
dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ / (11.5) Par.?
caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe / (11.6) Par.?
jayaḥ savijayaḥ paścād balaḥ prabala uttare / (11.7) Par.?
ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet / (11.8) Par.?
pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ / (11.9) Par.?
dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī / (11.10) Par.?
koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet / (11.11) Par.?
dvāḥśākhām āśrayan vāmāṃ saṃkocyāṅgāni dehalīm / (11.12) Par.?
aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam // (11.13) Par.?
sanātanaḥ / (12.1) Par.?
vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ / (12.2) Par.?
dakṣiṇaṃ padaṃ prāk ādau nyasyan / (12.3) Par.?
dakṣiṇapādanyāsakrameṇety arthaḥ / (12.4) Par.?
veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt / (12.5) Par.?
praviśet tanmadhyaṃ śanaiḥ pūjako gacchet / (12.6) Par.?
tathā ca sāradātilake kiṃcit / (12.7) Par.?
spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ / (12.8) Par.?
aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā // (12.9) Par.?
sanātanaḥ / (13.1) Par.?
gurur iti dīkṣāvidhānoktaḥ / (13.2) Par.?
atha gṛhapraveśamāhātmyam
tanmāhātmyaṃ ca haribhaktisudhodaye / (13.3) Par.?
praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān / (13.4) Par.?
na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ // (13.5) Par.?
atha gṛhāntaḥpūjā
nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet / (14.1) Par.?
āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt // (14.2) Par.?
tatpūjāmantraś coktaḥ / (15.1) Par.?
praṇavādicaturthyantaṃ devanāma namo'ntakam / (15.2) Par.?
pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi // (15.3) Par.?
atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet / (16.1) Par.?
puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ // (16.2) Par.?
atha pūjārthāsanam
tataś cāsanamantreṇābhimantryābhyarcya cāsanam / (17.1) Par.?
tasminn upaviśet padmāsanena svastikena vā // (17.2) Par.?
tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet / (18.1) Par.?
udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ // (18.2) Par.?
tatra ca ekādaśaskandhe / (19.1) Par.?
āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ // (19.2) Par.?
athāsanamantraḥ
āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ / (20.1) Par.?
kūrmo devatā āsanābhimantreṇa viniyogaḥ // (20.2) Par.?
pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā / (21.1) Par.?
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam // (21.2) Par.?
athāsanavidhiḥ
nāradapañcarātre / (22.1) Par.?
vaṃśāśmadārudharaṇītṛṇapallavanirmitam / (22.2) Par.?
varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam / (22.3) Par.?
kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate // (22.4) Par.?
anyatra ca / (23.1) Par.?
kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam / (23.2) Par.?
vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu // (23.3) Par.?
atha viśeṣata āsanadoṣavidhiḥ
nāradapañcarātre / (24.1) Par.?
vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam / (24.2) Par.?
dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane // (24.3) Par.?
tṛṇāsane yaśohāniṃ pallave cittavibhramam / (25.1) Par.?
darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam // (25.2) Par.?
kiṃca śrībhagavadgītāsu / (26.1) Par.?
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ / (26.2) Par.?
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram // (26.3) Par.?
yathoktam upaviśyātha sampradāyānusārataḥ / (27.1) Par.?
śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān // (27.2) Par.?
atha pātrāsādanam
svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ / (28.1) Par.?
tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ // (28.2) Par.?
tulasīgandhapuṣpādibhājanāni ca dakṣiṇe / (29.1) Par.?
vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā // (29.2) Par.?
dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ / (30.1) Par.?
sambhārānaparān nyaset svadṛṣṭiviṣaye pade / (30.2) Par.?
karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ // (30.3) Par.?
atha pātrāṇi tanmāhātmyaṃ ca
devīpurāṇe / (31.1) Par.?
nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca / (31.2) Par.?
śaṅkhanīlotpalābhāni pātrāṇi parikalpayet // (31.3) Par.?
ratnādiracitāny eva kāñcīmūlayutāni ca / (32.1) Par.?
yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet // (32.2) Par.?
kiṃca / (33.1) Par.?
haṃsapātreṇa sarvāṇi cepsitāni labhen mune / (33.2) Par.?
arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet / (33.3) Par.?
tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam // (33.4) Par.?
vārāhe / (34.1) Par.?
sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam / (34.2) Par.?
tān sarvān samparityajya tāmraṃ tu mama rocate // (34.3) Par.?
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam / (35.1) Par.?
viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam // (35.2) Par.?
dīkṣitānāṃ viśuddhānāṃ mama karmaparāyaṇaḥ / (36.1) Par.?
sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam // (36.2) Par.?
kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ / (37.1) Par.?
tāmrātiriktam icchanti madhuparkasya bhājanam // (37.2) Par.?
tathaiva śaṅkham evārghyapātram icchanti kecana / (38.1) Par.?
śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam / (38.2) Par.?
arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ // (38.3) Par.?
atha maṅgalaghaṭasthāpanam
maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam / (39.1) Par.?
phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ // (39.2) Par.?
tathā ca skānde / (40.1) Par.?
kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam / (40.2) Par.?
nyased arcanakāle tu kṛṣṇasyātīva vallabham // (40.3) Par.?
kiṃca / (41.1) Par.?
sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset / (41.2) Par.?
kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ // (41.3) Par.?
athārghyādipātrāṇi
prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān / (42.1) Par.?
kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ / (42.2) Par.?
kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi // (42.3) Par.?
yata uktaṃ bhaviṣye / (43.1) Par.?
āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā / (43.2) Par.?
yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ // (43.3) Par.?
pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca / (44.1) Par.?
nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam // (44.2) Par.?
tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ / (45.1) Par.?
jātīphalaṃ lavaṅgaṃ ca kakkolam api nikṣipet // (45.2) Par.?
madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam / (46.1) Par.?
madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam // (46.2) Par.?
kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ // (47.1) Par.?
yata uktaṃ śrīviṣṇudharme / (48.1) Par.?
ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate // (48.2) Par.?
ādivārāhe ca / (49.1) Par.?
dadhisarpir madhusamaṃ pātre audumbare mama / (49.2) Par.?
madhunas tu alābhe tu guḍena saha miśrayet // (49.3) Par.?
ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet / (50.1) Par.?
tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet // (50.2) Par.?
teṣām abhāve puṣpādi tattadbhāvanayā kṣipet / (51.1) Par.?
nāradas tv āha vimalenodakenaiva pūryate // (51.2) Par.?
mūlena pātreṇaikena aṣṭakṛtvo 'bhimantrayet / (52.1) Par.?
kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā // (52.2) Par.?
pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ / (53.1) Par.?
paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām // (53.2) Par.?
atha maṅgalaśāntiḥ
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā / (54.1) Par.?
sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ // (54.2) Par.?
svasti na indro vṛddhaśravāḥ / (55.1) Par.?
svasti naḥ pūṣā viśvadevāḥ / (55.2) Par.?
svasti nas tārkṣo 'riṣṭanemiḥ / (55.3) Par.?
svasti no bṛhaspatir dadhātu // (55.4) Par.?
paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu / (56.1) Par.?
atha vighnanivāraṇam
apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ / (56.2) Par.?
ye bhūtā vighnakartāras te naśyantu śivājñayā // (56.3) Par.?
ity udīryāstramantreṇa vāmapādasya pārṣṇinā / (57.1) Par.?
ghātais tribhir budho vighnān bhaumān sarvān nivārayet // (57.2) Par.?
āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi / (58.1) Par.?
nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ // (58.2) Par.?
śrīgurvādinatiḥ
tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum / (59.1) Par.?
parameṣṭhiguruṃ ceti named guruparamparām // (59.2) Par.?
gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ / (60.1) Par.?
kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam // (60.2) Par.?
tataś cāstreṇa saṃśodhya karau kurvīta tena hi / (61.1) Par.?
tālatrayaṃ diśāṃ bandham agniprākāram eva ca // (61.2) Par.?
atha bhūtaśuddhiḥ
śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam / (62.1) Par.?
avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā // (62.2) Par.?
bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ / (63.1) Par.?
bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ // (63.2) Par.?
tatprakāraś ca
karakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ / (64.1) Par.?
śiraḥsahasrapatrābje paramātmani yojayet / (64.2) Par.?
pṛthivyādīni tattvāni tasmin līnāni bhāvayet // (64.3) Par.?
vāmahastaṃ tathottānam adho dakṣiṇabandhitam / (65.1) Par.?
karakacchapikā mudrā bhūtaśuddhau prakīrtitā // (65.2) Par.?
dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ / (66.1) Par.?
utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret // (66.2) Par.?
ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām / (67.1) Par.?
vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet // (67.2) Par.?
tathā ca trailokyasaṃmohanatantre / (68.1) Par.?
nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ / (68.2) Par.?
vahninā hṛdayasthena dahet tac ca kalevaram // (68.3) Par.?
sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum / (69.1) Par.?
sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam // (69.2) Par.?
tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ / (70.1) Par.?
ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ / (70.2) Par.?
pūrvavad bhāvayed devīm // (70.3) Par.?
kiṃcāgre / (71.1) Par.?
tatas tasmāt samākṛṣya praṇavena tu mantravit / (71.2) Par.?
tat tejo hṛdaye nyasya cintayed viṣṇum avyayam // (71.3) Par.?
kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām / (72.1) Par.?
prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ // (72.2) Par.?
atha prāṇāyāmaḥ
recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet / (73.1) Par.?
catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ // (73.2) Par.?
virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam / (74.1) Par.?
pūrayitvā vidhānena svaśaktyā kumbhake sthitaḥ // (74.2) Par.?
tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam / (75.1) Par.?
ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ // (75.2) Par.?
tad dhyānaṃ coktam / (76.1) Par.?
viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam / (76.2) Par.?
hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi // (76.3) Par.?
kvacic ca / (77.1) Par.?
rudras tu recake brahmā pūrake dhyeyadevatā / (77.2) Par.?
śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt // (77.3) Par.?
tathā hi / (78.1) Par.?
nābhisthāne pūrakeṇa cintayet kamalāsanam / (78.2) Par.?
brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham // (78.3) Par.?
nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam / (79.1) Par.?
caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet // (79.2) Par.?
recakenaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham / (80.1) Par.?
śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ // (80.2) Par.?
ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ / (81.1) Par.?
kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ // (81.2) Par.?
atha prāṇāyāmamāhātmyam
pādme devahūtivikuṇḍalasaṃvāde / (82.1) Par.?
yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ / (82.2) Par.?
api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ // (82.3) Par.?
divase divase vaiśya prāṇāyāmās tu ṣoḍaśa / (83.1) Par.?
api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ // (83.2) Par.?
tapāṃsi yāni tapyante vratāni niyamāś ca ye / (84.1) Par.?
gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ // (84.2) Par.?
ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet / (85.1) Par.?
saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ // (85.2) Par.?
pātakaṃ tu mahad yac ca tathā kṣudropapātakam / (86.1) Par.?
prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ // (86.2) Par.?
nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ / (87.1) Par.?
ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi // (87.2) Par.?
tatrādau mātṛkānyāsaḥ
ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ / (88.1) Par.?
śirovaktrahṛdādau ca nyasya taddhyānam ācaret // (88.2) Par.?
tac coktam / (89.1) Par.?
pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm / (89.2) Par.?
mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye // (89.3) Par.?
akārādīn kṣakārāntān varṇānādau tu kevalān / (90.1) Par.?
lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam // (90.2) Par.?
tac ca vivicyoktam / (91.1) Par.?
lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ / (91.2) Par.?
oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca // (91.3) Par.?
pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake / (92.1) Par.?
kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ / (92.2) Par.?
jaṭharānanayor nyasen mātṛkārṇān yathākramam // (92.3) Par.?
sānusvārān visargāḍhyān sānusvāravisargakān / (93.1) Par.?
nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam // (93.2) Par.?
atha mātṛkānyāsaḥ
kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā / (94.1) Par.?
sthite ṣoḍaśapatrābje krameṇa dvādaśacchade // (94.2) Par.?
daśapatre ca ṣaṭpatre catuṣpattre dvipatrake / (95.1) Par.?
nyased ekaikapatrānte sabindvekaikam akṣaram // (95.2) Par.?
atha keśavādinyāsaḥ
smṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ / (96.1) Par.?
kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt // (96.2) Par.?
nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ / (97.1) Par.?
saptadhātūn prāṇajīvau krodham apy ātmane'ntakān // (97.2) Par.?
tatra dhyānam
udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam / (98.1) Par.?
nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim // (98.2) Par.?
atha śrīmūrtayaḥ
prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ / (99.1) Par.?
govindaś ca tathā viṣṇur madhusūdana eva ca // (99.2) Par.?
trivikramo vāmano 'tha śrīdharaś ca tataḥ param / (100.1) Par.?
ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā // (100.2) Par.?
vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ / (101.1) Par.?
cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā // (101.2) Par.?
musalī ca tathā śūlī pāśī caivāṅkuśī tathā / (102.1) Par.?
mukundo nandajaś caiva tathā nandī naras tathā // (102.2) Par.?
narakajiddhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca / (103.1) Par.?
tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ // (103.2) Par.?
bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ / (104.1) Par.?
balo balānujo bālo vṛṣaghno vṛṣa eva ca // (104.2) Par.?
haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ // (105.1) Par.?
atha śaktayaḥ
kīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā / (106.1) Par.?
medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī // (106.2) Par.?
prītī ratir jayā durgā prabhā satyā ca caṇḍikā / (107.1) Par.?
vāṇī vilāsinī caiva vijayā virajā tathā // (107.2) Par.?
viśvā ca vinadā caiva sunandā ca smṛtis tathā / (108.1) Par.?
ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā // (108.2) Par.?
ramomā kledinī klinnā vasudā vasudhā parā / (109.1) Par.?
parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā // (109.2) Par.?
amoghā vidyutety ekapañcāśat śaktayo matāḥ / (110.1) Par.?
dadāty ayaṃ keśavādinyāso 'trākhilasampadam // (110.2) Par.?
amutrācyutasārūpyaṃ nayati nyāsamātrataḥ // (111.1) Par.?
tad uktaṃ / (112.1) Par.?
dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ / (112.2) Par.?
medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ // (112.3) Par.?
anyatra ca / (113.1) Par.?
keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ / (113.2) Par.?
acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ // (113.3) Par.?
yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram / (114.1) Par.?
bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt // (114.2) Par.?
tathā coktam / (115.1) Par.?
amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ / (115.2) Par.?
samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau // (115.3) Par.?
atha tattvanyāsaḥ
makārādikakārāntavarṇair yuktaṃ sabindukaiḥ / (116.1) Par.?
namaḥ parāyeti pūrvam ātmane nama ity anu // (116.2) Par.?
nāma jīvāditattvānāṃ nyaset tattatpade kramāt / (117.1) Par.?
nyāsenānena loko hi bhavet pūjādhikāravān // (117.2) Par.?
tatrādau sakale nyasej jīvaprāṇau kalevare / (118.1) Par.?
hṛdaye matyahaṅkāramanāṃsīti trayaṃ tataḥ // (118.2) Par.?
śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake / (119.1) Par.?
mukhe hṛdi ca guhye ca pādayoś ca yathākramam // (119.2) Par.?
śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ svasvapade tataḥ / (120.1) Par.?
vākpāṇipāyūpasthāni svasvapade tathā // (120.2) Par.?
ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani / (121.1) Par.?
vadane hṛdaye liṅge pādayoś ca yathākramam // (121.2) Par.?
hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam / (122.1) Par.?
kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam / (122.2) Par.?
varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ // (122.3) Par.?
vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke / (123.1) Par.?
yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam // (123.2) Par.?
hṛdi nyasel lakāreṇa pradyumnaṃ viśvasaṃyutam / (124.1) Par.?
aniruddhaṃ nivṛttyāḍhyaṃ vakāreṇa ca guhyake / (124.2) Par.?
nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ // (124.3) Par.?
nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani / (125.1) Par.?
tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ // (125.2) Par.?
tathā coktam / (126.1) Par.?
atattvavyāptyarūpasya tatprāpter hetunā punaḥ / (126.2) Par.?
tattvanyāsam iti prāhur nyāsatattvavido budhāḥ // (126.3) Par.?
yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam / (127.1) Par.?
tadātmanānupraviśya bhagavān iha tiṣṭhati / (127.2) Par.?
yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam // (127.3) Par.?
atha punaḥ prāṇāyāṃaviśeṣaḥ
prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt / (128.1) Par.?
vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ // (128.2) Par.?
athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa / (129.1) Par.?
dvātriṃśac ca catuḥṣaṣṭhiṃ kāmabījaṃ japan kramāt // (129.2) Par.?
tathā ca kramadīpikāyām / (130.1) Par.?
recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ / (130.2) Par.?
dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam // (130.3) Par.?
sanātanaḥ / (131.1) Par.?
tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti / (131.2) Par.?
dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ / (131.3) Par.?
madhyanāḍyā suṣumṇayā dhārayet / (131.4) Par.?
evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt / (131.5) Par.?
recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa / (131.6) Par.?
dantā dvātriṃśat / (131.7) Par.?
vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ / (131.8) Par.?
mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ / (131.9) Par.?
vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā / (131.10) Par.?
tatrāpy aṅguliniyamo 'py uktaḥ / (131.11) Par.?
kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam / (131.12) Par.?
prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā / (131.13) Par.?
tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā / (131.14) Par.?
atra ca prāṇāyāmeṣv iti bhedaḥ / (131.15) Par.?
tatra kālaḥ saṅkhyādikaṃ ca
tatraiva / (131.16) Par.?
purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ / (131.17) Par.?
ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃhasaḥ // (131.18) Par.?
sanātanaḥ / (132.1) Par.?
japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ / (132.2) Par.?
tat trayaṃ prāṇāyāmatrayam iti saṅkhyā / (132.3) Par.?
yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam / (132.4) Par.?
paraṃ ca sarvaṃ purvaṃ likhitam eva / (132.5) Par.?
atha pīṭhanyāsaḥ
tato nijatanūm eva pūjāpīṭhaṃ prakalpayet / (132.6) Par.?
pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat // (132.7) Par.?
ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu / (133.1) Par.?
pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram // (133.2) Par.?
śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi / (134.1) Par.?
nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ // (134.2) Par.?
ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane / (135.1) Par.?
trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ // (135.2) Par.?
hṛdabje'nantapadmaṃ ca sūryenduśikhinān tathā / (136.1) Par.?
maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ // (136.2) Par.?
sattvarajastamaś cātmāntarātmānau ca tatra hi / (137.1) Par.?
paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ // (137.2) Par.?
jñānātmānaṃ ca bhuvaneśvarībījena saṃyutam / (138.1) Par.?
tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt // (138.2) Par.?
tāś coktāḥ / (139.1) Par.?
vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ / (139.2) Par.?
prahvī satyā tatheśānānugrahā navam smṛtā // (139.3) Par.?
nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam / (140.1) Par.?
ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ // (140.2) Par.?
jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam / (141.1) Par.?
kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ // (141.2) Par.?
tato pīṭhanyāsaḥ
tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre / (142.1) Par.?
sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ / (142.2) Par.?