UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13033
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate // (1)
Par.?
apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti // (2)
Par.?
yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti // (3)
Par.?
ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt // (4)
Par.?
apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti // (5)
Par.?
apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt // (6)
Par.?
arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti // (7)
Par.?
gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati // (8)
Par.?
vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti // (9)
Par.?
marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati // (10)
Par.?
viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati // (11) Par.?
pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti // (12)
Par.?
kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate // (13)
Par.?
yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati // (14)
Par.?
prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt // (15)
Par.?
prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt // (16)
Par.?
devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati // (17)
Par.?
ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati // (18)
Par.?
tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram // (19)
Par.?
Duration=0.099538087844849 secs.