UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13035
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte // (1)
Par.?
dvir avanardeddhiṃkuryāt tṛtīyam // (2) Par.?
yat trir avanardaty ati tad gāyatraṃ recayati // (3)
Par.?
yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ // (4)
Par.?
sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati // (5)
Par.?
yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate // (6)
Par.?
mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt // (7)
Par.?
aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti // (8)
Par.?
prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti // (9)
Par.?
yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti // (10)
Par.?
iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate // (11)
Par.?
ete vai gāyatrasya dohāḥ // (12)
Par.?
brahmavarcasī paśumān bhavati ya evaṃ veda // (13)
Par.?
Duration=0.034065008163452 secs.