Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ / (1.1) Par.?
taṃ namāmy asamajñānam acintyam anidarśanam // (1.2) Par.?
yathā tvayā mahāyāne dharmanairātmyam ātmanā / (2.1) Par.?
viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt // (2.2) Par.?
pratyayebhyaḥ samutpannam anutpannaṃ tvayoditam / (3.1) Par.?
svabhāvena na taj jātam iti śūnyaṃ prakāśitam // (3.2) Par.?
yadvacchabdaṃ pratītyeha pratiśabdasamudbhavaḥ / (4.1) Par.?
māyāmarīcivac cāpi tathā bhavasamudbhavaḥ // (4.2) Par.?
māyāmarīcigandharvanagarapratibimbakāḥ / (5.1) Par.?
yady ajātāḥ saha svapnair na syāt taddarśanādikam // (5.2) Par.?
hetupratyayasambhūtā yathaite kṛtakāḥ smṛtāḥ / (6.1) Par.?
tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam // (6.2) Par.?
asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam / (7.1) Par.?
riktamuṣṭipratīkāśam ayathārthaprakāśitam // (7.2) Par.?
kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam / (8.1) Par.?
kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate // (8.2) Par.?
svasmān na jāyate bhāvaḥ parasmān nobhayād api / (9.1) Par.?
na san nāsan na sadasan kutaḥ kasyodayas tadā // (9.2) Par.?
ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ / (10.1) Par.?
svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavaḥ // (10.2) Par.?
svatve sati paratvaṃ syāt paratve svatvam iṣyate / (11.1) Par.?
āpekṣikī tayoḥ siddhiḥ pārāvāram ivoditā // (11.2) Par.?
yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet / (12.1) Par.?
yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā // (12.2) Par.?
astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati / (13.1) Par.?
nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat // (13.2) Par.?
ekatvaṃ ca tathānekam atītānāgatādi ca / (14.1) Par.?
saṃkleśo vyavadānaṃ ca samyaṅmithyā svataḥ kutaḥ // (14.2) Par.?
svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā / (15.1) Par.?
para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ // (15.2) Par.?
na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā / (16.1) Par.?
bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā // (16.2) Par.?
ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ / (17.1) Par.?
anutpannāś ca tattvena tasmād dharmās tvayoditāḥ // (17.2) Par.?
niḥsvabhāvās tvayā dhīman rūpādyāḥ saṃprakāśitāḥ / (18.1) Par.?
phenabudbudamāyābhramarīcikadalīsamāḥ // (18.2) Par.?
indriyair upalabdhaṃ yat tat tattvena bhaved yadi / (19.1) Par.?
jātās tattvavido bālās tattvajñānena kiṃ tadā // (19.2) Par.?
jaḍatvam apramāṇatvam athāvyākṛtatām api / (20.1) Par.?
viparītaparijñānam indriyānāṃ tvam ūcivān // (20.2) Par.?
ajñānenāvṛto yena yathāvan na prapadyate / (21.1) Par.?
lokas tena yathābhūtam iti matvā tvayoditam // (21.2) Par.?
astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam / (22.1) Par.?
tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā // (22.2) Par.?
catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ / (23.1) Par.?
vijñānasyāpy avijñeyā vācāṃ kimuta gocarāḥ // (23.2) Par.?
svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā / (24.1) Par.?
bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā // (24.2) Par.?
utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā / (25.1) Par.?
na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā // (25.2) Par.?
kāraṇāt saṃbhavo dṛṣṭo yathā svapne tathetaraḥ / (26.1) Par.?
saṃbhavaḥ sarvabhāvānāṃ vibhavo 'pi matas tathā // (26.2) Par.?
rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā / (27.1) Par.?
saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā // (27.2) Par.?
jātaṃ tathaiva no jātam āgataṃ gatam ity api / (28.1) Par.?
baddho muktas tathā jñānī dvayam icchen na tattvavit // (28.2) Par.?
utpattir yasya naivāsti tasya kā nirvṛtir bhavet / (29.1) Par.?
māyāgajaprakāśatvād ādiśāntatvam arthataḥ // (29.2) Par.?
utpanno 'pi na cotpanno yadvan māyāgajo mataḥ / (30.1) Par.?
utpannaṃ ca tathā viśvam anutpannaṃ ca tattvataḥ // (30.2) Par.?
ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā / (31.1) Par.?
lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ // (31.2) Par.?
te ca sattvāś ca no jātā ye nirvānti na te sphuṭam / (32.1) Par.?
na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune // (32.2) Par.?
māyākārakṛtaṃ yadvad vastu śūnyaṃ tathetarat / (33.1) Par.?
vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā // (33.2) Par.?
kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate / (34.1) Par.?
athavā tatkriyākartṛkārakasya prasajyate // (34.2) Par.?
nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā / (35.1) Par.?
abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate // (35.2) Par.?
kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ / (36.1) Par.?
kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate // (36.2) Par.?
bhāvābhāvadvayātītam anatītaṃ ca kutracit / (37.1) Par.?
na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat // (37.2) Par.?
yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam / (38.1) Par.?
anālayam athāvyaktam acintyam anidarśanam // (38.2) Par.?
yan nodeti na ca vyeti nocchedi na ca śāśvatam / (39.1) Par.?
tad ākāśapratīkāśaṃ nākṣarajñānagocaram // (39.2) Par.?
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā / (40.1) Par.?
tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ // (40.2) Par.?
tat tattvaṃ paramārtho 'pi tathatā dravyam iṣyate / (41.1) Par.?
bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate // (41.2) Par.?
buddhānāṃ sattvadhātoś ca tenābhinnatvam arthataḥ / (42.1) Par.?
ātmanaś ca pareṣāṃ ca samatā tena te matā // (42.2) Par.?
bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā / (43.1) Par.?
tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ // (43.2) Par.?
hetupratyayasambhūtā paratantrā ca saṃvṛtiḥ / (44.1) Par.?
paratantra iti proktaḥ paramārthas tv akṛtrimaḥ // (44.2) Par.?
svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api / (45.1) Par.?
nāsti vai kapito bhāvo paratantras tu vidyate // (45.2) Par.?
astīti kalpite bhāve samāropas tvayoditaḥ / (46.1) Par.?
nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ // (46.2) Par.?
tattvajñānena nocchedo na ca śāśvatatā matā / (47.1) Par.?
vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam // (47.2) Par.?
mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam / (48.1) Par.?
tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam // (48.2) Par.?
dravyam utpadyate yasya tasyocchedādikaṃ bhavet / (49.1) Par.?
antavān nāntavāṃś cāpi lokas tasya prasajyate // (49.2) Par.?
jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati / (50.1) Par.?
yatrobhayam anutpannam iti buddhaṃ tadāsti kim // (50.2) Par.?
iti māyādidṛṣṭāntaiḥ sphuṭam uktvā bhiṣagvaraḥ / (51.1) Par.?
deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam // (51.2) Par.?
etat tat paramaṃ tattvaṃ niḥsvabhāvārthadeśanā / (52.1) Par.?
bhāvagrahagṛhītānāṃ cikitseyam anuttarā // (52.2) Par.?
dharmayājñika tenaiva dharmayajño niruttaraḥ / (53.1) Par.?
abhīkṣṇam iṣṭas trailokye niṣkapāṭo nirargalaḥ // (53.2) Par.?
vastugrāhabhayocchedī kutīrthyamṛgabhīkaraḥ / (54.1) Par.?
nairātmyasiṃhanādo 'yam adbhuto naditas tvayā // (54.2) Par.?
śūnyatādharmagambhīrā dharmabherī parāhatā / (55.1) Par.?
naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ // (55.2) Par.?
dharmayautukam ākhyātaṃ buddhānāṃ śāsanāmṛtam / (56.1) Par.?
nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi // (56.2) Par.?
yā tūtpādanirodhādisattvajīvādideśanā / (57.1) Par.?
neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā // (57.2) Par.?
prajñāpāramitāmbhodher yo 'tyantam pāram āgataḥ / (58.1) Par.?
sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ // (58.2) Par.?
iti stutvā jagannātham acintyam anidarśanam / (59.1) Par.?
yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat // (59.2) Par.?
ity acintyastavaḥ samāptaḥ // (60.1) Par.?
Duration=0.36601305007935 secs.