Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janaka uvāca / (1.1) Par.?
aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ / (1.2) Par.?
etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ // (1.3) Par.?
yathā prakāśayāmy eko deham enaṃ tathā jagat / (2.1) Par.?
ato mama jagat sarvam athavā na ca kiṃcana // (2.2) Par.?
saśarīram aho viśvaṃ parityajya mayādhunā / (3.1) Par.?
kutaścit kauśalād eva paramātmā vilokyate // (3.2) Par.?
yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ / (4.1) Par.?
ātmano na tathā bhinnaṃ viśvam ātmavinirgatam // (4.2) Par.?
tantumātro bhaved eva paṭo yadvad vicāritaḥ / (5.1) Par.?
ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam // (5.2) Par.?
yathaivekṣurase kᄆptā tena vyāptaiva śarkarā / (6.1) Par.?
tathā viśvaṃ mayi kᄆptaṃ mayā vyāptaṃ nirantaram // (6.2) Par.?
ātmājñānāj jagad bhāti ātmajñānān na bhāsate / (7.1) Par.?
rajjvajñānād ahir bhāti tajjñānād bhāsate na hi // (7.2) Par.?
prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ / (8.1) Par.?
yadā prakāśate viśvaṃ tadāham bhāsa eva hi // (8.2) Par.?
aho vikalpitaṃ viśvam ajñānān mayi bhāsate / (9.1) Par.?
rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā // (9.2) Par.?
matto vinirgataṃ viśvaṃ mayy eva layam eṣyati / (10.1) Par.?
mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā // (10.2) Par.?
aho ahaṃ namo mahyaṃ vināśo yasya nāsti me / (11.1) Par.?
brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ // (11.2) Par.?
aho ahaṃ namo mahyaṃ eko 'haṃ dehavān api / (12.1) Par.?
kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ // (12.2) Par.?
aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ / (13.1) Par.?
asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam // (13.2) Par.?
aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana / (14.1) Par.?
athavā yasya me sarvaṃ yad vāṅmanasagocaram // (14.2) Par.?
jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam / (15.1) Par.?
ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ // (15.2) Par.?
dvaitamūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam / (16.1) Par.?
dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ // (16.2) Par.?
bodhamātro 'ham ajñānād upadhiḥ kalpito mayā / (17.1) Par.?
evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama // (17.2) Par.?
na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā / (18.1) Par.?
aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam // (18.2) Par.?
saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam / (19.1) Par.?
śuddhacinmātra ātmā ca tat kasmin kalpanādhunā // (19.2) Par.?
śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā / (20.1) Par.?
kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ // (20.2) Par.?
aho janasamūhe 'pi na dvaitaṃ paśyato mama / (21.1) Par.?
araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham // (21.2) Par.?
nāham deho na me deho jīvo nāham ahaṃ hi cit / (22.1) Par.?
ayam eva hi me bandha āsīt yā jīvite spṛhā // (22.2) Par.?
aho bhuvanakallolair vicitrair drāk samutthitam / (23.1) Par.?
mayy anantamahāmbhodhau cittavāte samudyate // (23.2) Par.?
mayy anantamahāmbhodhau cittavāte praśāmyati / (24.1) Par.?
abhāgyāj jīvavaṇijo jagat poto vinaśvaraḥ // (24.2) Par.?
mayy anantamahāmbhodhāvāścaryaṃ jīvavīcayaḥ / (25.1) Par.?
udyanti ghnanti khelanti praviśanti svabhāvataḥ // (25.2) Par.?
Duration=0.11828398704529 secs.