Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, non-attachment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8764
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca // (1.1) Par.?
na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi / (2.1) Par.?
saṅghātavilayaṃ kurvann evam eva layaṃ vraja // (2.2) Par.?
udeti bhavato viśvaṃ vāridher iva budbudaḥ / (3.1) Par.?
iti jñātvaikam ātmānam evam eva layaṃ vraja // (3.2) Par.?
pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi / (4.1) Par.?
rajjusarpa iva vyaktam evam eva layaṃ vraja // (4.2) Par.?
samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ / (5.1) Par.?
samajīvitamṛtyuḥ sann evam eva layaṃ vraja // (5.2) Par.?
Duration=0.030102014541626 secs.